)} श्रीः ।। चोखम्बा संस्कृत ए्रन्धम्पला
( ग्रन्थ-संख्या १०२) ----->-0
श्रीरक्ष्मीनारायणसंहिता
दाट्युगमन्तान्यछयः कृतीयः कण्ठः
स्वेयिता न्यायाचा्यः स्वाम भ्रीक्णण्वह्वमाचणयैः शनी ( नवानगरः सौरा)
चौरवम्बा संरकृतत सीरीज आफिस चाराणसी -१
१९७द्
प्रकाशक › चोखम्बा संस्कत सीरीज आस, वाराणसी युद्रक ` विद्यापिलास प्रेस, वाराणसी
संस्करण : प्रथम, बि० स॑० २०३०
मस्य ‡ ५०-०० ( तृतीय खण्ड )
© ष्दोखम्बा संस्क्रुत सीरीज आख पोस्ट आफिस चौखम्बा, पोर्ट बाक्स न॑ ८ बारयणसी-१ ( उ० प°) ` भरतव फोन रं° ६३१४५
शष
0 ४६ प 84 54 ऽर ऽष्९1४9 | ( श्जरप 10. 102 } ई
नञ
अ 11115141 > 10541111 ऽए $ (1 एप
। छा. परा (८9४2224 0०494)
1
` पतताप+ अद्रा असा ^ एतद, इदस
गप्तष्ट (10 1(11॥॥॥8 ^ 5^॥१५।८२॥7 ५६२।६५ 071८४ 4646-1 ( पताव) 1973
एिप्णाजाल : 6 तालफ््तश्ाा0व इता इलाल 00066, वातय] -एापापरीलाः = : ¶06 कतक 1125 0658, 62121351
िताप्णा ६ 075 पत्त, 1975 ।
16८६ : ९5. 50-00 ( “न. [प्र )
@ 7106 (नष्णुताभा08 5 ततौ ऽ6८७ 0766 एप 274 0पलणं् & एग लष ए0गलऽनात३ ` 2. 0. (जप्ण्ाश्र109, 708६ 80 83 272029-] { 17472 } 1973 एा०€ : 63145
ओम्
श्रीरक्ष्मोगारायणसंहितायाः
तृतीयखण्डस्य द्वापरसन्तानाख्यस्याऽचुक्रमणिका
अध्यायाः षष्ठाः १. नारयणीश्ीद्धता श्रीपुरुषोत्तमस्तुतिः, पुरुषोत्तम दर्दिता सषिकाटगणना चेति १ २. वेधसो द्रापलासद्रषनामानि व्तमानकल्पीयचवुरदश- मनुनामानि द्रापञ्चाशद्रषीयाऽन्तिप्रचः्वारिरास्कदप- भामानि श्रीपुरुषोत्तमकिरणपोष्यं सषटिवयमितिं विभूत्यादिकथनम् । ४ ३. वेधसः प्रथमे वभ सेद्िणाघुरनिगकितस्वर्गरक्ता्थम् अनादिशरीयनारायणस्य, द्वितीये बै ठु खमारेण निमज्तो मेरोधौरणार्थम् अनादिश्रीमे खनारायणस्य, तरतीये षष तु दाहयतो सेः दयातनार्थ॑म् अनादि- शरीविष्णुनारायणस्य प्रकय्वदर्खनमिति । ७ ४. वेधसश्वतुथवस्सरे धूम्रासुरनाशा्थै चन्द्रक्चाथंम् अनादिश्वीदेवनारायणस्य, पञ्चमव्वरे तष्वरतन्द- सम्पादनार्थम् अनादिभीयक्नारायणस्य प्राकय्य- दर्शनमिति । १० ५. वेधसः षष्ठवत्सरे रुद्रशाषनार्थम् अनादित्रह्मनारा- यणस्य, खत्तमवव्घरे देवानां धिष्ण्यनियमाथम् अनादयादित्यनारयणस्य ्राकस्यपिति }
६. वेधसोऽ्टमवस्रे सर्पाणां शासना भूमावनादि-
श्रीगरुत्म्नारायणस्य म्ाकस्यमिति । श
. वेधसो नक्मवरसरे चलदेववंदो धरुवदेवस्थाऽचल-
तार्थ॑म् अनादाषनारायणस्य, दशमवल्सरे ग्व
्रुबदेवपुत्रष्य पुरानन्दस्य दानवैव्॑धितस्य परामवा- थम् भनादिप्रानारायणस्य प्रकम्य ज्योत्लाकुमा- कारकया स्वयंवरशेत्यादि ।
, ्योव्लाश्रसमर्पिताऽनादिपराहनारयणकण्ठे वर माका, ततो रां युद्धम् , दे्यदानवादीनां नाद्यः, धुरानन्दस्य मोक्षणम्, मानवदेवादीनां निष्कण्टक- राज्यानि, वेधसश्रेकादरो वत्सरे नेष्ठिकसाधुघर्म-
सखापनार्थम् सअनादिनैषटिकवीरनारायणस्य प्राकस्यमिति ।
१३
१८
२९
अध्यायाः
९, वेधो द्वादशे वरे रोणभद्रयदधे दग्धानां मोक्षा- र्थम् अनादिमद्रनारायणस्व, चयोदशे वत्सरे तंग- मद्रासनायोगिन्या छतपूर्यादिगतिरेषे परमेशच- प्रार्थनेव्यादि \
१०, भक्षराच्छरीहरेदेवेः स तुंगमद्रासनागहमागमनम्; ग्रहाणां गत्व्थमभ्यं्नम् ; तंगभद्रासनाया इरेः स्पुतरीटकष्मीप्रहणार्थग्दजामातृतया वरणम् , विवाहोस्सवः, ग्रहाणां गत्यरोधः, प्रकटाऽनादि- श्रीह रिनारायणक्ृतधर्मादिव्यवस्था राक्षसनिराकरणं चेति ।
११. वेधसश्तु्ददो वत्सरे कोशस्तेनाऽमिधयाश्चसङृतस्य नष्टबीजस्य स्वर्गस्य रक्षणार्थम् अनादिशी्ीजनास- यणस्य प्राक्च, ततो बीजस्तेनस्य निवासस्थान- मर्यादाकरणमिध्यादि ।
१२. वेधसः पञ्चदशे वत्सरे धर्म्॑रवविप्रगे द्शाधिकशत-
पृत्राणां मोशचोत्तरं साग्रजस्याऽनादिश्रीवर्नारायणस्व प्राकस्यमिप्यादि ।
१३. वेधसः षोढदो वत्सरे आर्ष॑कुमारदिष्यया ब्रह्मचा- रिण्यां युदर्खन्या स्वप्रधर्षणकारिणां शक्रादीनां दोषेण तेषां दैलयदानवमानवादीनां भूस्थानामन्यत्रस्थाना- मपि शाषद्रषय श्नीकसणप्रित्यादि |
१४. खीमूतानां भूतसदिवासिप्रजानां रक्षणा प्राथ॑नया- ऽनादिश्रीस्रीपुनारायगस्य, वेधसः सद्दो त वत्सरे ष्व माकयदिदैव्यनाश्ा्थम् अनादिश्रीजल्नारायणस्य प्राकस्यमित्यादि 1
१५. वेधशोऽ्रदन्चे वत्सरे साघुशीरधर्मादिस्थापनार्थम् अनादिशौरीटनारायणस्य प्राफय्यमिष्यादि ।
१६. वेधस एकोनर्विंरो वत्रे रौद्रस्य व्याघ्रानरासुरस्य नाशार्थ॑म् सनादिश्रीवार्धिनारयायणस्य प्राकस्य- पि्यादि ।
धुष्वाः
२७
३३
३६
४२
४५
अध्यायाः
[ २}
ष्ठाः
१७. वेधसो विद्यतितमे वत्सरे सष्िसहयस्याऽनादिवत- `
मंखनारापणस्य प्रभाक्षिकीरमासहितस्य प्राकस्य- पिव्यादि।
१८. वेधसशवेकविंदो वत्सरे सर्व॑भूमिदेहिमेक्षाथ तपतोः राधनिका-पुष्यनाठविप्रयोरमन्बन्तरकाठे गते याञ्च्छापूरणार्थं श्रीपुरुषोन्तमनारायणस्व सवेश्वर- देवर्षिशहि वस्याञऽगमनमिति ।
१९. वेधसो द्वाविंदो वस्छरे तीर्थानां पावनार्थं चारण्यङ्धे- ऽन्।दिश्रीतीर्थनारायणस्व प्राकव्चमित्यादि ।
२०. वेधसखयोरविंशे वत्सरे भक्तेः प्राथनयाऽनादिश्रीजीव- च्रारयणस्व प्राकस्यं संकरद्वाया यक्तिमाभंप्रव्त॑नं चेव्यादि | `
२१. वेघसश्चवुर्विशे बस्परेऽनादिश्रीमदर्ध॑धीरानारयणस्य) पञ्चविंशे वत्सरेऽनादिश्रीमद्धैपित्रनासयणस्यः षदुरविदो व्सरेऽनादिशरीग्टक्षनारायणस्य ध्राकस्य- मि्यादि |
२२. वेधसः सप्तविरो बरे ` मरमेषे मक्तर्ार्थम् अनादिभरपुंस्व( साल्प्रम )नारायणस्य प्राकर नरमेधादिवासयै येव्यादि 1
२३. वेधसोऽ्टाविंशे वस्रे सू्वर्चनरिपद्वार मन्दिरे ऽनादिश्रीश्याम( रशिशपा )नायवणस्य वटश्री- सितस्य प्राकस्यमिल्ादि ।
२४. वेधसो नवविशे वत्सरे मायूरकाञुरनादाथैम् अनादिभरीराजनारायणस्व राजराज्गीश्रीखदहितस्व प्राकश्यप्रित्यादि ¦
२५. वेधसच्िदो वस्छरे देवरखादिमत्तया उमायातया लक्ष्या कृतप्रल्तवणासुररतिकामवसन्तवाणादिभस्मी- भावोत्तरं पेष्ठिकव्रतरशरर्थम् सनादिथीरहय्वासि- नारायणस्य नैष्ठिकीश्रीचुतस्य प्राकथ्यमिति !
२६. वेधस ए.क्रिशो वस्सरे इष्छकाऽघुरसय वरहवरदानाद् विययात्रायां रमोदििरदेदे उजीवनार्थम् अनादि.
` श्रीरिवनासयभस्य प्राकस्यमित्यादि |
२७. वेधसो द्वा्धिरो वत्सरे यमेन मारितस्य कुबेरस्यो- जीवनार्थम् अनादिभीस्वर्णनारयणस्य कानकी- श्रीखहितस्य प्राकस्वपित्यादि ।
४८
५६१
६२
६८
७५
७६
अध्यायाः
२८, वेधसस्रयज्जिचयद्रस्सरे व्वालासुगष्दख्वहिस्सेरद्मा- नानां स्वामिनमरतदेशग्रजानां रक्ार्थम् अनादि- श्रीस्वामिनारायणस्थ श्रीस्वामिनीश्रीसदहितस्य, चठ- श्ियादरत्सरे च निर्वाणिकाविप्राण्या अ्ाददोत्तर- शतनामसिराराधितया रक्ष्या साकम् अनादि- श्रीसावननासयणस्य याकस्यं चे्यादि ।
२९. वेधसः पञ्चविखद्सरऽशुकरमथन्पतेर्म॑त्तयाऽनादि- शीसाधुनारायणस्य साष्वीनारायण्या चक्षम्या सह प्राकस्यनित्यादि ।
३०. वेधसः षटु्धिदादरस्सरे दरियरिथभत्तस्य पेन म्रतस्य वर्भिशालमनोख्ीवनार्थम् मनादिशीमक्त- नारायणस्य छुमिकाश्रीसदितस्य प्राकस्यमिस्यादि
३१. वेधखः स॒श्रिहो वत्सरेऽजहारितर्षिंशापेनाऽशधी- भूतस्य वर्मधरनपष्य मोक्षार्थं तद्ुघङताश्वमेषे- ऽनादिश्रीमेधनारायणस्य मेधावतीखम्या सहितस्य प्राकघ्यमिष्यादि ।
३२. वेधसोश्टा्धिरो व्षैऽनखादमहासुरविनाशार्थम्
अनादिशभीवहिनारायणस्व पएाथिवीभिया सहितस्य तथा नवर्विहो वधै दलोदरस्य रसादाशुरध्य विनाशार्थम् अनादिशरीरसखनारायणस्य श्रीरसरक्ष्या सहितस्य च प्राक्यमिष्यादि ।
३३. वेधसश्चत्वारिंदो वत्सरे दैत्यानां नाशार्थं भनादि- श्रीचक्रनारयणस्य सुधाष्विणीभ्ीसदितस्यः एक- चत्वारिदो वत्सरे सत्ययुगधर्मस्थापनार्थम् अनादि- श्रीसत्यनाययणस्थ विजयाश्रीखहितस्य, दाष्वत्वा- रज्ञे वत्सरे च पवैतानां सिव्यर्थम् अनादि- श्नोहिरण्यनायथणस्य हिरण्याश्रीसहितस्य प्राकस्यमिस्यादि ।
३४. वेधसच्िम्वस्वास्ि वत्सरे भक्ताऽ्थम् अनादि- श्रीनैरञज्जनिनारायणस्य सैष्किञ्चनीश्रौसदितस्व,
चलुश्यत्वारिरो वत्सरे ब्रह्मणः पुण्यवतीकश्षापनिचृत्यर्थ॑म्
अनादिश्ीपुण्यनासायणस्थ कस्याणिकाश्रीसदहितस्य प प्राकस्यमिः्यादिं
ष्ठाः
७८
८१
द
८६
८९
९२
३९
4.1
अध्यायाः ष्ठाः
३५. वेषसः पञ्चचत्वारिरो व्सरेऽप्ठर्सां मारुषी- भूतानाम् मनोरथपूरणार्थ॑म् अनादिशरीवृदंद््ह्ष- नारायणस्य स्क्मवतीश्रीसहितस्थ, षय््वत्वारिंरे वत्सरे च महर्षिभ्यो ब्रह्मविच्ादिदानार्थम् अनादि श्रीगुख्नाययणस्य पुषिदयाश्रीसदहिदस्य, सप्त्वत्वा सशि बसर च हरिभक्तस्य बरहदधम॑रपतेः राजघुय- यज्ञे सवंखदानो्रं साधवीमहादीक्षार्थम् पार्थित-
त्थाऽनादिशीमदावायनारायुपस्याऽऽचार्यागीभ्री- सदहितस्य च प्राक्स्यमित्यादि } ९८
३६. वेधसोऽषटचलवारिंशे वत्सरे विद्यस्लावराश्चसादीनां विनाद्याथम् अनादिभीमहाविद्यललाययणस्य वैदुतीयनीश्रीसदितस्व, नव्वल्ारिदो वत्सरे मधुमक्षादिदैत्यनाशार्थम् अनादिश्रीमघु- नारायणस्य माधवीश्री्दितस्य; पञ्चाद्त्तमे दस्सरे
गोघ्रषादिहन्तणां तिष्ये देस्यानां नार्थम् अनादिधीनाथनारायणस्य धेनुमतीश्रीसदहितस्य च ग्राकव्यमिप्यादि ।
३७ वेधस एकपञ्चारन्तमे वत्षरे सुतर्णोछवेऽनादि- श्रीविभुनारायणस्य विभ्वीशभीषदहितस्य, द।पश्चारान्तमे वत्सरेऽनादिभीमोक्षनारायणस्य सुक्तिश्रीसहितस्य च प्राकस्यमित्वादि ।
३८. वेधसचखिपञ्चाशत्तमे वस्सरेऽनादिशीङ्ृष्णना रायणस्य शरी्िवराजीध्रीसदहितस्य प्राकण्यम् , कोष्यर्बुदाम्न- मदहिषीकान्तस्व प्राकस्यम् ; कक्ष्ीनासयणयुगढ-
१५२
१०५
दवादशोत्तरखहद्चनामस्तबनं चेत्यादि 1 १०८ ३९. बदर्यो तपोऽथ मतानां महभौगां नरनारायणे पर ब्ह्यरूपदशनात् वप्तानां मानवेभ्यश्चोपदेशन- मित्यादि । ११६ ४०, वधूमीतायां = श्रकृष्णनारायभोपदिषखीकतं- ` व्यतादि ¦ ११८ ४१. वधूगीतायां वधू्ीधमादिसदाचारवणनम् । १२९१ ४२, वधूगौतायाम् अधिकसदाचासवणनम् । १२४ ४३, वधू्ीतायां वधूपास्याचारादिवणनम् । १२७ ४४, वधूगीतायां सतीसत्यसामथ्यनिरूपणम् । १३० ४५. वधूगीतायां निुंणभक्तियोगनिरूपणम् । १३३ ४६. बधूगीतायां साक्चा्पुरषोत्तमयोगनिरूपणम् । १३६ ४७. वधूगीतायां साक्चायरब्रह्योगनिरूपणम् । २३९
अध्यायाः
४८, वधूगीतायां अक्षराक्तीततादातम्ययोगर्निरूपणम् ] ८९. वधूगीताथां पापोद्धारकरुक्मीनारायणत्रतशीहसिथिर- गुवींतीर्थमदहिमवर्भनम् । १४५ ५०. वधूभीतायां युरुतीथै दिव्यादेवीमोक्षगमित्यादि ¡ १४७ ५१. वधूगीतायां गुखुतौथं तीर्थानां पाषनाशकं रुरुपदम्? अदत्ताऽत्रनषदानकस्य सुबाहुदपतेः खशवमक्षकश्य वामदेवाख्यशुरोर्योया्नित्यतृधिरमोक्चावातिशचेत्यादि । १५० ५२, वधूगीतायां गुरुतौ्ं नहुषकथानकं कुंज्यक- कथानकं कामोदा (दुकएी) कथानकं वच्यवन-
१४२
कथानकं चेत्यादि | १५४ ५३. वधूगीतायां रुरतीथै रुररहस्यसदा्वारकथन- मित्यादि । १५७ ५४. बधूगीतायां युरुतीथं छऋषिधर्ममहपैयोगेन रील वत्याः सुशीखादीनां च पापानां विगमे ब्र्नप्रियांत्व- प्राप्त्यादि । १६०
५५. वधूगौतायां दुरुतीथं चेठन्यशीररुयेः प्रतापात् सुमरपल्थाः रक्षाश्रपच्याः प्रतिना सह गुरुणा च सह मोक्षप्रािरित्कादि ।
५६, वधूगीतायां गुरोः प्रेष्ठतमव शरीदरिसखरूपाप्पक्ता- हेतुनिरूपणादि । १६५
५७, वधूगीतायां ध्येयस्य शरीरः सर्वपेणस्तोद्वादि । १६८
५८. बुधूगीतायां कौशि कादिगायकदष्टान्तेन वैष्णवोत्तम- त्वनिरूपणम् '!
५९, वधूगीतायां प्रे्ठमक्तनिदरोने नारदस्य गानशि- क्ाजनं नारद्युररुदधकस्य गानवन्धोगरुडताप्रासि-
१६३
१७१
सिव्यादि | १७४ ६०. वधूरीतायां मह्यमागवतभन्तविह्वानि; चिदम्बरा- राद्याः परीक्षणं मक्तिशचेव्यादि । ` १७७
६१. वधूगीतायां चिदम्नेसराश््या मगवद्रदया छृतं भद्र- कादिरक्षःसंधाद्रक्षणमित्यादि ६२. वधूगीतायां बहुविधानां दिव्यमन्त्राणां गुरो्ैटस्य
१८०
प्व निरूपणम् | १८२ ६३. वधूगीतायाम् अनावरणसेवादास्यसाघुसाभ्वीभरेषठय-
दमनकव्रतादिनिरूपणम् । १८५ ६४. वधूगीतायां सवंतिथिषु हरेर्भिन्नरूपस्य पला
गुचरूपस्य हरेः सदा पूजा चेत्यादि । १८८ ६५. वधूगीता्यां भगवदुक्तभक्तिमा हापम्यो्कष्तवम् ¦ १९१ ६६. वधूमीतायां वधूभक्तिरहस्यनिरूपणम् । १९४
{४ ]
अध्यायाः प्रष्ठः ६७. बधूगीतायां इरेः कृपासरवस्वफलनिरूपणम् । = १९७ ६८. महामन्बरहस्ये मन्द्रतदथैन्यासादिनिरूपणम् | २००
६९. मह्यमन्धादिगायच्यादिसचन्द्रकोध्वपुष्डदिमदहिम- निरूपणम् ।
७०, महामन्नगूटाथेज्चनप्राप्यादिनिस्पणम् ।
७१. त्रिपाद्विभूतिः, मायामा्थनया कृतैकपादरीलख- विभूतावपि दिव्यदादि । २०९
७२. मगवन्नाममन्तरमजनेन ययातेः प्रमावेण स्वै- प्रजावैष्णवध्वादि |
७३. ययातेः घ्वर्गतः पएथिव्यामधिकमक्तिखमहति-
मन्यमानस्य प्रथिव्यासत्याजनार्थम् इनदकृतबिन्दु- मत्याः प्रदानं पुरतो यौयनपाधिश्वान्ते राजः सप्रजस्य वैक्ुष्ठप्राप्िसियादि ।
७४. अनादिशरीकृष्णनासयणमक्तस्य महिमकथने हरे- स्ठ्िखाधनानां वर्णनं) कदर्यस्य पर्ुचन्द्रकस्य विप्रस्य स्वस्पदानस्याऽनन्तफय्प्रािश्चष्यादि ।
७५. बहिप्रकारविरोभावौ, विविधसाधनैर्विविधफल- प्रातिः साधुप्रतापः साधुसंगमे श्ीदरेमम प्राति शरेत्यादि | ।
७६. ब्रह्िष्टठतलसध्रुखप्रापकसाधनानि; धामगमन- साधनानि; अकपषायसप्पथसाधनानि, दिव्य- दानादीनि हरेर्योगशवप्यादीनि ।
७७, सतीषाभ्वीनां पातिव्रत्यपसयकाष्ठादिवित्तान- निरूपणम् ।
७८. सुचन्दिकाऽमिधगेोप्याः पातित्रव्येन हरिपाति- त्रत्ममक्तया च सपतिकायाः सर्ग॑सव्यवैकुण्ठ- गोखोकाञक्चरधामगमनपितिसाध्वीचमत्कार - कथनम्
७९. साध्व्याः कर्तव्ये परूजादानादिः, इस्िथमनोः प्या ्रप्रथायाः साध्व्याः स्वम स्थिघयुत्तरं साधुसाध्वीसेवाफटं चवाऽक्षरघामप्रातिरिव्यादि |
८०, दीर्घायुःप्रद्ाधनं मोक्षसाधने सुतीर्थ सेवनादिकमिति ¦
८१, साघुसंगस्या शतग्रघ्राणां मोक्षो जीवटकीस्य मोक्षो षिनोदिम्याःपञ्चशतयुत्राणां साधुत्वं वे्यादि । २२७
८२, स्वैरिणीकामिनीर्शवलीनां गणिकानां काश्यां खघ वासस्यायनसमागमेन पापमाश्लोत्तरे मुक्तिथेत्यादि । २४०
२१४
२१७
२२०
२२६
२२६
२९९
९३२९
२२३५
अध्यायाः पाः
८२. साधुघ्वे विविधपरयोजककारणादि, साधुस्तवनाऽ- स्तवनफखदि चेति । २४२
५४. साघुसमागमरहितस्यापिं मेोश्चोपायाः सुलभः साधुत्वलामस्तद्धिविधता चेत्यादि । ४६
८५. साधोरुल्यधमो नारायणः, तेन साघ्वुवम्, लाधवे नारायणनतयः वृषायनेन सा्चुना चटकाभारमांसं दयेनाय दत्वा चटका र्धितेप्यादि । ` २४९
८६. धनमदिविल्गर्विसाच्यपाल्प्रश्रतीनां = परमश्रेयसि चिघ्रकेतो्मालत्या दृष्टान्तेन सधु्रतापफलदि । २५२
८७, विप्र्रहिम्यः साधवः सवथः श्रेष्ठतमा इत्यथै विष्णो- निदर्शनं दुर्गाया रि साधुसेवानिदरशनं चेत्यादि । २५५
८८, सहधर्मस्वरूपव्णनं चाऽखहधर्म खति निरयगामि- स्वमिस्यादि ।
८९" ग्रघ्यक्षनिरयाणां निदर्॑नम्, कर्षुकशप्यदष्टन्तेन द्रव्यादयः प्रप्यक्षनिस्याः; प्रयक्षस्व्मं॒चेस्यादि प्रद्दितम् । २६९
९०, स्वर्गगामिनः, अघातयित्वाऽपि घातकिनः, कृपया क्रमोद्धारः, सस्तेवयोद्धारश्ेत्यादि ।
९१, घातकिनां ती्थयोरोन पावनत्वम्, जंगमतीर्भं साघु- जनाद्यः, पुराऽश्वपट्सरोवरे द्विजाय; पुत्रस्य कृशा गस्य बृषटेद्धवस्य ष्वाण्डारस्वेऽपि तपोमिश्ेन्द्रवरेण ब्रहिष्ठत्वं कृशानुं ह्यमवदिस्यादि ।
९२. अम्यजातीनामपि युणत्रताऽऽचारदीक्चावस्साप- छ्रादियोगेन प्तजातिपर्विर्तनं बरक्षण्यं च जायते- ऽवाऽर्थेऽनेकनिदश्चनानि भगास्वननरपस्य नारीष्वे निद्यनम् ।
९३, सर्वबराधिके बह्ययोगवले रवित्राह्मण्याः सीख रक्षणे विपुखाख्यशिष्यस्य योगनिष्ठस्य विजयः, इन्द्रस्य पराजयः, छोममर्पणकपद॑कराक्षसयोर्विनादाः, गुरोः प्रसन्ताऽऽीर्वदः, साध्ुत्वगोरवं चेत्यादि ।
९४. प्ररशरामाश्रयेण सिहारण्यवासिनां सागरमअस्य गोकर्णतीर्थस्य पुनर्व्म॑मः, उत्तकरभैः कृपया कुवलाश्वस्य धुन्धमारत्वम्, विश्वामित्रस्य कृप्या सप्यत्रताख्य- त्रिशंकोः सदेदस्वर्गगामितवमित्यादि खतां महिमा चेति ।
२५८
२६३
२६६
२२७५
९७३
२५७५
{५
अध्यायाः घष्ठाः
९५. पूजनीवनमस्करणीयसाघ्ुजनमाहापम्ये प्रणद्- ब्रह्माख्वसाधोराक्षीवदिन सेवया च कद्यपस्या- ऽदितेश्च देवतामा्पिवरलादिखष्टिमा्पितरवादि चेति ।
९६. श्रीहरिसप्पुरुषरधर्म॑सतीजनमोक्चतत्साधनमक्तयादिषु प्रमाणानां गतिः साधूनां ससारमो बल्वस्प्रमाणं चमत्कारो वल्वत्तमं चेयादि !
९७. रोक्व्यायामश्ािभिरपि खगन स॒द्तिभ्यते ताप- सैरपि तथेत्यथ यआलम्बायनसाधोः समागमेन लक्षाधिलक्षमानवानां गोकणं सक्तिप्राप्तिसिस्यादि । २८४
९८. आपद्वतस्यापि साधुसंगतिः कस्याणदेत्यथे गृघ्- श्वप्वयोः शबरस्य च स्वर्गुत्तरं मोक्षणमिस्यादि । २८७
९९. खाधुपुरुरेषु सदा लक्ष्मीनिवासो लक्ष्मीनिवास- स्थानानि चेति ।
१००. भगवद्वतताराणां सृष्टावागमने कृपा वा गोः श्चापो निमित्त, दैत्यानां द्वादशसंग्रामाः, पार्वतीयुगण्देवी- छुदट्बस्य प्रग्टृत्तान्तशेत्यादिकथान कम् ।
१०६. साधुयोगदीनस्य प्रेतघ्योद्धरणे गोदानं देवरिति गोमाहास्यादि |
१०२. गवााधननामनरतं, गोाक्म्मू्रयोरक्ष्मीवासः) गोदानस्य विविधफलखानि, भारष्डप्रेतोद्धारकाणि; साध्वाभ्रयः सर्वोद्धारकश्चेत्यादि |
१०३. विविधदानैः प्रेतोद्धाये मवति; दानपात्र श्रेष्ठ साधुजनश्रेयादौ वृषादर्भः सूच॑स्य च निदर्शनम् ।
१०४. गार्दस्थ्यधर्म॑सारे नस्यायतस्करस्य श्रीचक्रमास- साघ्ुयोगेन दिन्यल्षमीद्ारा मुक्तिः, पूर्व॑घनि- नामपि रुक्तिर्बद्यसविज्ानं चेत्यादि ।
१०५. सर्वधम॑कम॑णां मू विवाहिता परीति जांघल- मखस्य क्षत्रियस्य छुन्द्धर्मापल्याः सदधर्े न्वमव्छारः; कन्यादानयोम्यताः वरथोग्यता दायभागयोमग्यता बीज्जघ्द्धिरित्यादि ।
१०६. विविधपूत्रा विविधप्यो विविधपतयः, साघु- योगेन रुक्तिः; सूतजातीयस्य शंभख्वारस्य साघ्ुभक्तस्य मकतया तपसा राव्यसुतपश्यपक्ष्यादि- ग्राप्युत्तरं सग्रजस्य मुक्तिरिति । २३१२
१०७. कस्याणदेवानीकमक्तस्य सेवापरीक्चा; श्रीङ्ष्ण- नारायणवंशमूलपरम्मसानिर्दशश्चत्यादि 1
२७८
९८१
२९०
२९६३
२९७
२३००
३०३
अध्यायाः प्रष्ठः
१०८. सर्वैबाधानाशचकं सर्वदं श्रीपुरुपोत्तमसामाख्यम् अनादिभीकृष्णनारायणनामसदश्तश्तो्निरूपण- मित्यादि ।
१०९. दानपटमोगोश्वरं पुर्षोत्तमसामजपफल्म् अक्षर धामस्थशाश्वतानम्द्।त्मकं शुक्ते द॒तिध्यादि । ११०. दानपाचे दानफठं भूदान फलमच्दानफटं पुडषो-
तमक्ामफङमित्यादि । देर्
१११. अख्दानमूदानविविधदानकतुः पुरषोत्तमसाम- जापकस्य दीर्घंशीलष्याऽऽसिकस्य दीर्ध्ीरस्य नास्तिकस्थापि यमद्वारोपदेशो मोक्षणं चे्यादि । २२८
११२. गोदानगोकद्पदानविविधतताष्वारार्पणफलनिरूपणे ब्रह्मसत्या योगिन्या देहदाननिदरय॑नं . मोक्चणं चेत्यादि ।
११३. विविधतपसां फलानि, तान्येव मक्तिुक्तानि मोक्षदानि, वेवर्तदपस्य नास्तिक्येन गत्यभावे निजपलन्यां देवरात् पुनर्जन्म तत॒ अआस्तिक- क्म॑भिर्म्॑तया च मोश्च इत्यादि ।
११४. साष्वाश्चयेण रोमपादपश्चपाखत्य मोक्षणं, नपर- भंगाख्यचौरस्य साधुसमागमेन राजमयाद् रक्षण, आभ्नवणद्क्षादीनां दावद्ग्धानां भागवतायनसाधु- सहवासेन पुन रुजीवनमित्यादि । ३३७
११५. कामदेवमस्मत उपपन्नस्य भण्डासुरस्य विनाशार्थ- मिन्दरमखप्रदेशाऽऽगतदेवानां मले प्रादुर्ूत- ललितामहाद्क्ष्मीतेन्यसन्नाहादिनिरूपणम् ।
११६. महालक्याः सैन्यानि मण्डनाश्ार्थं॒निर्थयुः भण्डायुरस्य मन्नणा, मण्ड्तैन्यानां बिनाश्चः, मण्डस्य कैकसादिल्मरणमित्यादि ।
११७, महारकषम्याः चैन्यर्मण्डयैनयानां नाशोत्तरं मण्डा- सुरनाशादि ।
११८. श्रीरुलितामहाच्क््या विजयनिमित्तकपूजनं महा- सक्ष्मीस्तोध्रं विजेव्रीणां पारितोषिकादि, कामस्य रूपाणि, महाख्ष्म्याः पोडशमन्दिराणि, तत्रत्य- . ओभराशचक्तिसेवावणंनमित्यादि । २४९
११९. चिन्तामणिग्रहस्थितामिर्दिव्यसेविकामिः . कत- सेवनं, महारक्षमीमन््रस्तजपस्तत्फलं चेत्यादि । ३५३
१२०. महारक्षम्या मन्त्रान्तरं काञ्चीपुवो्महाट््म्या
देधारूपता, ब्रह्मविष्णुमदेशानां तत्र॒ निवासो दीक्षाविघानं चेव्यादि ।
३१८
३२२
३२१
द्रे४
३४०
३४३
३४६
३५६
[ 8 1
अध्यायाः पृष्ठाः १२१. ठलितामहाख्ष्छ्याः पञ्चविशदुत्तरतनामानिं गुरुतीर्थमाहास्मयं चेघयादि । ३५९
१२२, युत्रीप्राप्वर्थ कन्यादानं लक्मीदाने पुत्रीवतं
चे्यादि ¦ २६० १२३. सव्॑रतोत्तसत्रतं साधुतेवामानतास्मकम् । ३६२ १२४ सुखहुःखादौ साघुदेवादिसेवात्रतमानतादि । २६६ १२५. महादानपोडरकेषु दलापुरुषदानविधि-
निरूपणम् । ३९६९ १२६. महादानेषु हिरण्यग्भदानस्य ब्रह्यण्डदानस्य च
विधिकथनम् । ३७२ १२७, कृदपक्षमहाद्नस्य गोखहस्महादानस्य च
ष्रिधिकथनम् । ३७५ १२८. महादनेषु स्व्णकामधेनुमदहादानस्य हिरण्याश्च-
महादानस्य दिरण्यरथमहादानस्य च विधि-
कथनम् | ३७८ १२९. देमहस्िरथमहादानस्य पञ्चखाङ्कलकमहा-
दानस्य देमधरामहादानस्य च विधिकथनम् | ३८०
१३०, विश्वयुदर्ध॑नमहांचक्रदानस्य माङिकामदहाचक्न- . दानस्य वारक्षकदानस्योर्मिंकाुखीयकांगदकथ्क-
श्रखला्विगडीकंकणवल्यनस्थिकादिपहादानानां निरूपणम् । ३८३
१३१, मदयकल्यलतायुवरणंवहीदानस्व कट्प्रियादानस्य स्वणकान्तदानस्य पुण्यदानस्याऽभयादिदानानां गुखुदेवदेवीमहादानानां मन्दिरकषेत्रवाय्यलंकारा- दिमहादानानां च निरूपणम् |
१३२. सप्तसागरमहादानस्य रलघेनुमहादानस्य मदहा- भूतकञ्छदानस्य च्क््मीमहादानस्य तथाऽन्य- महादानानां च निरूपणम् ।
१३३. पष्यतमदिनप्रद्चनं अ्रहशान्तिपूजादिप्रदर्शनं चेति। ३९२
१२४, ग्रहमखे ` खश्चजपहोमकोटिजपदोमादिविधिः, लोहांगासैश्यस्य सव॑स्वनाशोत्तरं अ्रहशान्त्या पुनुन्धिरिष्यादि ।
१३५. दद्प्रजापतये महाल््षयुक्तानि स्वीयानि शत- द्यनामरूप्णि; लक्षमीमखे यान्तिपूजा, महा- लक्मीपरतिमातन्पण्डखदि चेति ।
३८६
३८९
२३९४
३९७
अध्यायाः पष्ठः
१३६. लक्ष्मीशतद्वयनामजपेन पिदुकम्यकादीरनां स्वेष्ट- फलावातिः; ल्क्षमीसौमाग्यरायनत्रतविषिशे- स्यादि । ।
१३७, घटलक्ष्मीवतस्थाऽगस््यक्ृतस्य सर्व॑मेगख्मांगस्य- टक्षमीत्रतस्य; सां ख्ययोगरश्षमीत्रतस्य च निरूपणम् । ४०३
१३८, रसकस्याणरलितात्रतस्य, आद्रानन्दरमा- मारायणव्रतस्यः, सारदेवव्रतस्य, कव्याणीकमल- त्तस्य च निरूपणम् 1 .
१३९. विद्योकललिताद्रादशीवरतस्य विभूतिख्ठिता- कृष्णला खनव्रतस्य व्च निरूपणम् । पुष्करवाहना- ख्यस्य युष्करद्वीपचक्रवर्तिरपश्य दृष्टान्तं गवक्रवर्तिचिद्धानि चेध्यादि ।
१४०, प्रकीणैकानामेकषष्टि्रतानां संक्षेपतो वणैनम् । ४११
१४२१. कुंकुमवापिकातीरथस्मरणदशंनादिभिरपि पापिनां मोक्षणमिव्यादि ।
१४२. काल्मृ्युसवरूपतद्वलप्दर्शनं तजयार्थ तन्तन्मन्न- जपस्य परमेश्वरादिपूजनपरकारस्य च. निरूपणम् । ४१७
१४३. द्रापरयुगधरमम॑स्वमावास्तथाविधमानवानां मोक्षा
४००
४८०
४०८
४१४
मन्वादिप्रदर्शनमिति । ४२० २४४. युगधर्माणां पसितनविवेम्वनारदिकम् । ४२३ १४५. संकीर्तने संगीतिकास्वरप्रामपूरछनोदेशो ख्कषम्याः
संगीतश्चाादिव्यदर्शनं वे्यादि ! ` ४२६ १४६. देवान्तरिक्षभौमोस्ातानां मिन्नशान्विकर्मादि-
कथनम् | ४२९ १४७. बहूविधोर्पातानां शान्तिकर्मादिनिरूपणम् | ५४३२
१४८. दुःखम्ायुपघाततच्छान्सवथग्रहयज्ादिनिरूपणम् । ४३४ ९४९. यात्रायां प्रयाणे श्युभकुनस्वभादीनि, विपरी.
तानां निच्यर्थ पूजाशान्तियज्ञादीनि चेति । ४३७ १५०. हनुमन्मन्घग्रतिष्ादिनिरूपणम् । ४४० १५१. सर्वमहापापादिनाश्चोपायानां निरूपणम् , नव
निधीनां धनविनियोगादि चेति । ४४३
१५२. धर्मवंशवणंनम् अधर्म्वंशवणनम् । तत्र दुःखस्य निवासस्थानानि दुःसह वंशस्योपद्रवादि चेति । ५४४५
१५३. नक्षत्रयोगिनीतिथियोगदश्ाशकुनदि्छास्थान- टम्रधटिकाविरेषे कार्यऽकार्थफलफलनीति । ४४९
५
अध्यायाः पृष्ठाः
१५४. कुंभकारपुच्याः सरोजिन्याः प्राग्जन्पापेनं प्वुष्पतिमरणोत्तरं शरीषतीश्वरीसाष्वयाश्चमे गमनं तत्न गुखुतेवया लक्ष्मीनारयणमक्तया तपा च
ग्रहदोवद्यारीरदोषनाशोत्तरं श्रीखक्ष्मीनिवास-
रूपकमलिनीवद्धीलं पद्धिनीरमात्वं चेत्यादि । ४५२ १५५. अष्टमनूनां जन्पादिनिंरूपणम् । ५५५ १५६. नवमादि्रयोददामनूलां जन्मादिनिरूपम् । ४५८
स्तवनं मार्॑स्थ्यं ४६१ 4 ष
१५७. रुचिप्रजापतेः पितरदशनं देस्यादि । १५८. चतुर्दशस्य मनोयख्यानम् । ९५९, ब्रहमप्रियादिभिः सहितोऽनादिशीक्ृष्णनासायणो विमानेन पृथ्वीं पद्यन् हिमाख्यगहं यथावित्यादि । ४६६ १६०. हिमाद्रिक्तपूजं प्रगृह्य ॒केदारकैखासमानस- सरोदनूमसपर्वतकाशीविन्ध्यसतपुरथरगुकच्छ- गोपनाथादीन् दीक््य हरेः कुंकुमवापीगमनम् ; बरहमप्रियाणां मौतिकदीरकायूसत्तिजिशसा चेव्यादि | ४६८ १६१. बलख्यपाषदस्य श्रीपुराघाश्नो जयादिसलीमिः परस्पस्यापेन पतनं, ब्दैतयस्य यज्ञे समिस्ख- , रूपिणः कायतच्वेभ्यो रत्नानायुस्पत्तिरिसयादि । ४७१ १६२. वज्रमणेशुक्तामणेशवो्पत्तिमूल्यश्रष्ठयादिनिरूपणम् । ४७४ १६९३. पद्मरागमरकतेन्द्रनीर्वेदुयंपुष्परागककेतन भीष्म- पुर्करुधिरस्फटिकविद्रुभादिमणिंससुद्धवगुणादि -
निकूपणम् । ४७६
€, ९ [अ
१६४. चतुद॑मन्वन्तरेषु हरेश्चददंशाषतारपरयोजनादि- निरूपणम् । ४७९ २६५. जीवच्छदधविधिनिरूपणम् । ४८२
१६६. संसारविषा्णां तजिवर्तंकोपायानां च निरूपणम् । ४८५ १६७. सर्वाऽऽ्पत्पापवन्धनादिनाशार्थैकं व्यपोहन- स्तोचम् ¦ ४८८ १६८. यज्ञे कन्यादानं करष्णारप॑णे सन्न्यासम्रहणं विनाय- ` कोषसजेनं पापटुःखसुखपुरुषाणां परपूजनं चेव्यादि- महाफल्दमिति । ४९१ १६९, खतयुपरद कारणानि तद्धिनाशसाधनं साघुभावा- यनषिदृष्टान्तं चेव्यादि । १७०. गुक्तिधर्मेषु विविधधाम्नां निर्देशः श्रीमानस-सचि- दानन्दयोगिनोर्मिथः प्रभाशचेत्यादि ।
४९४
४९७
अध्यायाः प्ष्ठाः
१७१. मुक्तिधमे दे हक्षयकारणानि दे दराधिकारणानिं देदान्सुक्तिकारणानिं चेव्यादीनि । ४९९
१७२. मुक्तिघर्मे मायाविख्यनसाथनं परवरह्मधामपापणे चेत्यादि । ५०२
१७३. सुक्तिधे अ्रतिषफलापल्याः सद्धियायनर्षिं पतिं ्रतिङ्कतस्य क्वलोकगमनादिश्षस्य नेष्कर््यसर्- समरपणव्िधया परब्रह्मटोकंगतिरित्याचततरमित्यादि। १०
१७४. मुक्तिधरमे यथादेहमापिः, छ्भाऽद्चममोगः, ब्रह्मा वातिः, कर्मप्रिष्ठानं, फलापंणे, दिव्यतालमः, नित्थक्तता; अक्षरवाशिता;, सारूप्याद्यवगम- श्रस्यादि | ५०७
१७५९. युक्तिघर्मे संसारवारिथितरणविक्ञानादिनिरूपणम् । ५१०
१७६. संक्षिततरक्तिधमांणां देहधर्माणां माविकादीनां च मिशूपणम् | ५५१३
१७७. अध्यालमाऽधिभूताऽपिदैवदैवाधिदेवादिनीरूपणम्।५१६
१७८. भिक्चायन्र्याचिताज्ञढिनाममायाया गादस्थ्येऽपि श्रीहर्वप॑णक्रियादिमिर्क्तिर्मिश्चामदिमा चेत्यादि । ५१९
१७९. अनाथाया नि्याश्चयायासतस्पु्रस्य केरिनश्च मागवस्या मक्त्या श्रीहरेद॑मं मोक्षणं चेत्यादि 1 ५२१
१८०. कुष्ठिनो व्या्ास्यस्य स्वमै्ौरस्य चारणमक्तस्य कष्टनाशनम् , उन्तमाख्यस्य॒प्रामयाजकविप्रस्य भक्तस्य जलोद्रस्य नाशनम् मगवदर्यैनं मुक्तिशव्यादि ।
१८१. वियाख्नामकस्य वैश्यस्य प्राग्नन्मकथा, कुंकुम वापिकाक्षेत्े श्रीहरेः प्रासिः, तस्य राजयक्षम- नाशः, मुक्िशे्यादि ।
१८२. प्रथ्वीधरामिघन्पतेर्जन्मान्धस्व युतस्य आग्न- न्मव्प्तान्तम्; भगवता ऊतखहष्टिकत्वं चे्यादि ।
१८३. खागराख्यच्यद्रस्य मभ्पादस्य भगवल्ृतनीर्ज- पादवं तत्पूवंकरचान्तश्चस्यादि । ५३१
१८४ ब्रक्णदेवस्य मक्तस्य॒ मत्तया वृक्णतानासो भक्तयोगेन मावद्यूरपतेर्भोक्चणं प्रागजन्म- दृष्तान्तादि चेत्यादि । ५२३
१८५. मञ्जञुल्केशाख्यमक्तविप्रयापेनोन्म्ततां प्राप्तस्य पराद्युपतेशाख्यविग्रस्य भगवता शापमोक्षणे मोक्षणं म्व कृतमिस्यादि । ५५३६
५२३
५२५
[ < ।
अध्यायाः पठा
१८६. वाणांगणासख्यस्य मच्विक्रेतुः साघुसमागमेन भगवता मोक्षः कृतः साधोमुतौं विमूतयश्चेस्यादि । ५३९
१८७ सृतादननाम्नश्व्मकारस्य वेनप्राणरक्षणेन मांसा- द्नादिपापनाशः पुण्वग्रािः साधुसमागमः स्वग मोक्षशचेत्यादिखाभः ।
१८८. सोकुधरनाम्नश्चौरस्य सुमन्वुकर्वेयेगिन पापनाशो यज्ञकरणं मोक्षणं चेत्यादि ।
१८९. साधुसमागमेन भगवनिन्तामणिकन्ध्या सर्व॑का- मनापू्यादि | ५४८
१९०. महासौराष्रीयसंघरष्य दण्टकजनय्रधर्षितस्य् स्तवनम् ।
९९१. छण्टकेम्यो रक्षाथं ीवारिकास्तत्युत्तरं राज- भयादिरूपधारिणा इरि ह्ण्ट्का इताः, भक्ताश्च रक्षिता्वेव्यादि । ५५द्
१९९. युद्धपुरटेपतिना सह धनिष्ठकोशस्य श्रेष्ठिन वारंगनाग्यसनिनः स्वखीह्तमदति बताराधना- दिभिः श्रीहरिणा मोक्षः इत इत्यादि ।
१९३. वागसीनारनर पतेर्रह्य्तस्य राक्षसामिमूतस्य हृतराव्यस्य कुन्दनदेवीराद्याः परमभक्त्या भगवदहशैनं॑सवदुःखमोक्षणं चेत्यादि ।
१९४. चक्रधरद्रपाज्ञया देवविश्नामाख्याऽमा्यस्य काण्डिकायोगिनील्रीहव्यापापस्य यके श्रीहरिणा कतं निवारणमिस्यादि 1
१९५. इधंलाख्यमक्तस्य व्येष्ठया भार्यया द्वितीयपद्य- जन्यस्य नादो भगवता खाघुरूपेण पुनोजीवनं बारह व्यापापनादानं च कृतमिघ्यादि
१९६. हषुसदिम्य उपदेशस्तथा स्येष्ठपल्या अपि पुत्रलमश्चेव्यादि ।
१९७. शाणधराख्यकषुंकस्य प्राग्जन्मकर्मभिर्जत- गच्छुष्टरेगस्य मयेन पुत्रैः समुद्रे धिप्स्य भगवता रोगनाश्लौ रक्षणं पापनाश्वनं च कृतमिव्यादि ।
१९८. निम्बदेवाख्यभक्तस्य निबास्िपिष्यादि |
२९९. श्रीहरिणा स्वैकान्तिकभक्तानां व्रह्मनिष्ठतैशवर्या- दीनि निरूपितानीति ।
५४२
५६१
५६
५६७
गोह्यापापरं मगवता
अध्यायाः पठः
२००, माण्डीर्रामरथस्य कालीन्द्रभाण्डस्य नर्तक्यादि- सहित्य प्रममक्त्या मोक्षणं कमलखयनमहपेस- पदेश्ेत्यादि ।
२०१, रायणदेवस्य नत॑कस्य बोधायनोपदेशेन गभ॑ स्थस्य विज्ञानं मक्ति्च हरिदर्बनं मोक्षश्वेत्यादि ! ५८२
२०२. त्रतर्दिनामकगायकभक्तस्य योगेन पुष्डूवमनूपस्य
५ ७ ९
सप्रजस्य वैष्णवत्वं मोक्षणं चेव्यादि । ५८५ २०३, तूल्वायिनामकस्य सूत्रवाय॒कस्य मक्ता
भर्स्व तरकर्मचायणां च रक्षां कृखा दशनं
दला मोक्षे नीतवानिव्यादि । ५८८
२०४. जंगक्देवादिकाष्टहाराणां मत्तया सद्रूपेण श्रीहरेरदखनं चान्ते मोक्षणं चेत्यादि । ५९१
२०५. पण्यक्रतो वात्सस्यघीराख्यमक्तस्य तत्पल्याश्च मञ्ञलिकाया भतिमक्तवा भसन्नः परसुदशनं ददौ साधूभूतौ तौ व॒ वर्तेते इ्यादि ।
२०६. तिल्करं गाख्यस्यं बनपालस्य दिवभक्तस्य साघठु- रूपरिवोक्तमकया नारायगोपासनया परमयुक्ति स्वादि ।
२०७, क्षेपस्य नाज्ञमक्तस्य महामयमक्तस्य करषुकाणां ष्व रक्षणं भगवता दण्टकेम्यः कतपित्यादि ।
५९३
५९६
५९९
२०८, सागराख्यकिरातस्य मत्तस्य मक्तया प्रसन्नेन शरीहरिणा प्रेष्रूपेण गोधूमपुञ्ञोऽपितः कुखल- स्थोऽक्षयश्च कृतः, तत्पोछिकामाजाजल्पा्राण्य- क्षयाणि तानि मोक्षश्च क्रत इत्यादि । ६०
२०९. सारगनामकस्य हूणमक्तस्य महिषीपश्वनस्या- ऽरण्ये सिंहकरतापदः शरीरिणां रक्षणे कृतं मोक्षश्ेत्याद ।
२२०. यरराधनामकपुष्कसस्य सकुटुम्बस्य व्रह्मायनषि- साधोः समागमेन श्रीहरिमक्तया मोक्षप्राति- सत्यादि ।
२११, कपिक्षयासर्स्य चाण्डालस्य बानररूपदेवोपदेदेन शीहरौ भक्तया सद्ुटप्बस्य मोक्षणमिस्यादि ।
२१२. नाटीकरस्य लोहकारस्य भक्तया श्रीरश्षी- नारायमगस्डदत्तदरयनं भक्तस्य मोक्षणे चेस्थादि ।
२१३, मगच्देवाख्यचर्मकारभक्तस्य मक्त्वा साक्ताद्ग- वता खमागत्य निषवारणं कृतमित्यादि ।
९
६०५
६०७५
६१०
६१३
६१६
९ ]
अध्यायाः प्रषठाः
२१४. हरिदासाख्यस्य रथकारस्य मक्तया सकुटुम्बस्य भगवता मोक्षः करत इत्यादि ।
२१५. रिखाह्यरस्य दामरिखादनामकमक्तस्य भर्यानां रक्षणं दामशिदखददेश्वान्ते मोक्षणे च भगवत्ता कृतमित्यादि ।
२१६. शिरपकारस्य खड्धथदेवस्य भक्त्या भगवता गजतो रश्चणं मोक्षणं च कृतमिव्यादि । ६२४
२१७. संभरदेवाख्ययित्रकारस्य भक्तया भगवता दत्तं दशनं मोक्षणं षं कृतमित्यादि ।
२१८, मौक्तिकेशिनाम्नो भक्तस्य रिलंगारखनिस्वामिनो भक्त्या भगवता मोक्षणं कृतमिव्यादि ।
२१९. छन्धकस्य चक्रघराख्यस्य पौतिमाष्यर्धिसंगमेन ्हदिसादिपापनाश्ञे भक्तयुत्तरं सुक्तिस्त्यादि ।
२२०. वाटघरस्य पिश्चनखवासस्य भक्तस्य तथा द्रैपी- राइयाश्च सुतार्सिह पतेरदण्डाद् भगवता रक्षणं मोक्षणं ख कृतमित्यादि ।
२२९. वरृषपवैनामर्षियोगेन प्रासादकारस्य शिवजयस्य मोक्षणमिस्यादि ।
२२२. संगरयादत्कमक्तस्य जाखकार्थं त्याजयित्वा श्चक्का-
६१९
६९२
६२७
६३०
६३दे
द्द
६३७
यनसाघुना भगवत्प्राप्तिः कारितेत्यादि । ६४० २२३. उयमश्रीप्रभृतिमरवायनां सतीश्वरीसाध्वीसत्सं- गेन कृष्णे सक्तिमोक्षणे चेद्यादि । ४२
२२४. रामायनाख्यसाधुयोगेन दीषैरवादीनामुष्रपालानां मोक्षणमिस्यादि ¦!
२२५. रतप्रभाख्यभक्तस्य रासमपालस्य नरसिहस्वामि- योरेन् मोक्षणादि ।
२२६. गदार्दनेश्चरनामकवैच्स्य पवैदुःखानि तसयल्था मुक्कुन्दिन्या मक्ता ठ मोक्षणमिव्यादि ।
२२७, देशयावनस्य कीखपारूष्य सुधामरसाषोः प्रसंगेन मोक्षणमित्यादि ।
२२८. स्व्णधन्वरपतेभव्यस्य दर्ष॑धमनापितस्य पर्या निगमिकाया भक्स्य कस्याणघामादिचाध्ुसेबायां स्थितायाः सेवया च प्रसन्नो मगवान् निगमिका- . रूपघसे भूत्वा राज्चीसेवामकसोत् ; नापितङ्धम्बस्य रक्षणं मोक्षणं चाकरोदिव्यादि ६
६४६
६४९
६५२
६५४
७ ल
अध्यायाः प्रष्ठा
२२९. पूर्वजन्मनि धीवर्या रुटणक्या भाभीरीमक्तायाः साध्वीनां च दैत्याद् रश्चणं मोक्षणं चेत्यादि । ६६१
२३०. पूर्वजन्मनि मसस्यमाराणां धीरपरवादौनां याम्यया- तनोत्तरं पूर्व पुण्येन नौपतिजन्मानि तत्र भजनं मोक्षणं चेत्यादि ।
२३१. शूीपरद्स्य तारकादस्य ततपल्याश्च कइत- शल्याया सक्तयाऽभ्बुदयो मोक्षणं चेत्यादि । २३२. ज्वाणाप्रसाद्ाख्यस्याऽगारायिकृतो भगवद्भक्त्या
दर ६६६
नारायणायनसाधुयोगेन तस्य ततसव्याः सदखादि-
देदिनां च भगवता मोक्षणं कृतमिव्यादि । ६६९
२३३, ख्वादनाद्यप्रधानस्य रज्ञे गरदस्य मगवद्धक्तथा किंद्यकायनसाध्ुसेवया "च तस्य तद्राहीनां च
प्रजानां च मेोक्षणमिस्यादिं | २७२
२३४. निर्मौदनायनसाधुप्रसंगेन विखेण्डलख्यश्चस्- धरस्य तसल्या दरसत्याश्च भगवदृशंनं मोक्षणं
चेत्यादि । ६७५
२३५. जीर्णोद्धवनामकङकपीवरस्य चैतन्यकायनिसाधु- योगेन मोक्षणं स्ीसौन्दर्यादिप्रद्तदानवणनं
चेव्यादि । ६७८
२३६. अनादिश्ीकृष्णनारायणस्व सस्तदशजन्भदिन- जयन्त्युत्सवो द्वापरसन्तानकथीश्रवणदानमन्न्- जपमदिमा चेस्यादि ।
२३७. दापरसन्तानस्य कथाविषयसक्षेपो द्वापरसन्तान- विेषमाद्यम्यं चुयुंगसन्तानान प्रस्यक्नागमः कलेर्मोधतार्दतप्राथना तिष्यसन्तानप्रस्ताव साश्ीरवदशेत्यादि । ६८४
६८१
इतिशभरीरक्ष्मीनारायणीयचंहिताया द्वापरसन्तानाऽऽ्मक- तृतीयखण्डस्याऽध्यायाऽनुक्रमणि का ।
( अध्यायाः २३७१ श्णेका ; २५१६२ )
ट अनादिश्रीहृष्णनारायणाय नमः क्र
क्र श्रीगणेदाय नमः
>ऋन्रश्र ॐ श्रीखक्ष्मीनारायणसंहिता <<< त्रीयः-
॥ द्रापरयुगसन्तानः ॥
श्रीनारायणीश्रीरुवाच--
ओं नमः श्रीपररह्यारक्षरातीताय चक्रिणे! परेाय ध्वजद्रूखधनुधिह्ाय शाङ्खिणि ॥ १॥ सर्वकान्ताय कान्ताय सर्वान्तर्यापनिणे नमः) मुक्तनन्धाय दयाय नमः सर्वांवतारिणे | २॥
यस्मात् सर्वभिदं जाते येन पुष्टिं प्रयाति च।. यत्र॒ स्थितं भवेदन्ते तस्यै कान्ताय ते नमः॥३॥ यस्मात् सवै ह्यवताराः श्रीकृष्णा मवन्त्यपि । कालो माया यदृशाश्च तस्मै कान्ताव ते नमः॥४॥ याश्ं वै सुखदालक्षमीः विश्ेशवरसुता तव। प्रिया मूल्वाऽमवं नारायग्ीशीस्ते नमो नमः॥५॥ अनन्ताः कन्यका जाता नारायण्यो हरेः मियाः। स्मनादिधीक्ष्यनारावणाय ते नमो नमः| ६॥ लक्षमीकान्ताय कान्ताय राधाकान्ताय ते नमः।
मागिक्षयावादिने रमापतये ते नमो नमः॥७॥ श्रीयते पञ्चावतीपत्ये च नमो ममः। ब्रह्मपरियाशना्मानां पतये ते नमो नमः|} ८॥ षष्ठी या मनसा देवी तद्धवायच ते नमः] दीपावटीनां प्रतये तसखानापत्ये नमः|| ९॥ कामधेनु्रगोपायाऽऽ्जन्तीनां पतये नमः । क्रोचनेशय च॒ धरापुत्रीणां प्रत्ये नमः ॥११॥
सूचीकान्ताय च वनदेवीजेशाय ते नमः। दामनीपतये कंकताच्रिशाय ते ` नमः॥११॥ पित्रकन्याप्रकान्ताय जनपित्रयुतेिने । पित्रदासीश्चरयाऽपि वाल्कृष्णाय ते नमः ॥१२॥ रासातलीनां कान्ताय बासन्तिकेश ते नमः। साल्मारीयनारीणामीश्वराय च ते नमः ॥१२॥ स्वस्तिकीनागकन्यानां पतये ते नमो नमः। नागिनीनां च पतये पस्मेश्ाय ते नमः| १५॥ श्नावदीनीप्रकान्ताय परेशाय च ते नमः। टिन्द्रजालिककान्तानां पतये वे नमो नमः ।॥१५॥ विद्यानाथाय षव सरस्वतीशाय ष ते नमः। छक्षाशाय देवाय नाडिकेशाय ते नमः ॥१६॥ गन्धर्वीणां च पतये जुम्मसेम्टीद् ते नमः। सान्तपनीवरायाऽपि सौरतीपतये नमः ॥ ९७॥ महाबदश्वरीयाय चैल्नीलेश ते नमः| दाक्षजावंयपीशाय चौष्णीदाय घ ते ममः ॥१८॥ प्राचीनीनां पत्ये ते पिद्ंगीपतये नमः। सान्ताणरीश्वर ङृष्ण रैनीनां पतये नमः॥१९॥ यादृहटस्थीप्रमदेडा वीरनरीश ते नमः। श्ाक्तयक्षीप्रमदानाथ पिकावीश्वर ते नमः ॥२०॥ काल्मिशीश्वर कृष्ण दीनक्न्थो च ते नमः| ओरल्कैतवीसाय क्राथकीपतयेः नमः ॥२९॥
8 श्रीटक्ष्मीनयसयणस्षंहिता [2
प्रुपुत्रीस्वामिने ते वचष्रालीपतये नमः) ह्ांकारीस्वामिने जयक््ष्जेशाय ते नमः ॥२२); तीराणीपततये नाथ व्वास्वीनारीख् ते नमः) जीनवरदधिषुतेखायाञनाथानाथाय ते नमः 1२३ प्रकीणप्रमदेशाय् परमेशाय ते नमः। आल्पकैतवीकान्ताय पारीशानीड्च ते नमः ॥२५ इन्दुरायसुतेदाय मद्राण्डीपतये नमः। गण्डभूपसुतेशाय् टीनोर्णापतये नमः ॥ २५ वाह॑च्छारीश्वामिने ते वाख्लीनीशस ते नमः। वारसिहीस्वामिने ते रायमामीश ते नमः ॥२६। पौनतान्तवीकान्दाय स्तोकटोमीद्य ते नमः । काष्ठयानीस्वामिने ते कोरकीपत्ये नमः |॥२७। दैनमानीस्वामिने ते मप कान्ताय ते नमः) परेक्लाय ` नमो सयकिन्नटीपतये नमः॥२८॥ रायकोरीस्वरीशाय नमस्ते पस्मास्मनै | रायरणजिप्पुत्रीश नमस्ते हरये नमः ॥२९॥ रायव्राकष्षिकेशाय रायमारीश्केरिने रायवाटेश्वरीशाय राथलम्बारिफररिने ॥३०॥ नमस्ते रायनवास्किश श्रीपरमात्मने रायहुण्डेरि केशाय रायकूपेशिकेरिने ॥३१॥ कारीमण्डीस्वामिने ते वनजेटेरिकेरिने । पारावारपिवीयाय कोष्दिश्ाय ते नमः ॥३२। सतीश्ीयाय देवाय त्रेताकूकटिकिरिने
आण्डजरास्वामिने ते वास्यराजसीस्वामिने ॥२३॥ रायसोमनीस्वामिने ते सर्वेलाय नमो नमः
उसगवाक्षिकेकाय् परशङ्छरतनिकेदिने ॥३४॥ रायस्व्लीश ते दृष्णनारायण प्रमो नमः फेशानपानीदा कान्त राजारागीश्च ते नमः ॥३५॥ मंगलादिप्रकान्ताय प्ाजनामीश्चसय व
नमः कौबेस्किशाय माहेन्द्रीपरतये नमः ॥२६॥ यमीनां स्वामिने कृष्ण वायवीश्चाय ते नमः| वैश्वक्मीस्वामिने ते वारक्षीणां पतये नमः ॥२७॥ रौद्रीणां प्रत्ये वहविपु्रीणां पतये नमः। श्रावणीनां च पतये शातिजीयाय ते नमः ॥२८॥ सावत्सरीसयामिने ते गोपीनां पतये नमः प्राचीनीनां स्वामिने तै पिरोगीस्वामिने नमः ॥२९॥ राशियानीश्वर रोमायनीश्वर च ते नमः पारशीपतये कृष्ण . धीवरीपतये नमः ॥४०॥
किलरीपतये कृष्णाऽमसीणं प्रतय नमः| गौरीणां पतये परीपदये ते नमो नमः ॥५९१॥ आन्िक्तीस्वामिने हारितीखाय ते नमो नमः) पातारीपतये स्व्गीपतये ते नमो नमः }}४२॥ सप्छरयां दिनेशय वरह्मसरोऽधिशासिने । गन्धर्वीणां पतये ते कुशकेसाय ते नमः ॥४३॥ बिदन्बणिस्वामिने ते भीमीनां पतये नमः। दानवीनां पतये ते शक्तीनां पतये नमः ।॥४४॥ कारिकाकन्याकानाथ वषेनुपाखीर ते नमः। कान्ताकान्तेश स्वश सम प्राणेश ते नमः ॥४५॥ नमः श्रीकंमरापुच्र सन्वु्ऽनुज ते नमः। त्वया व्याप्तमिदं सयै सर्वान्तर्यामिणे नमः ॥४६॥ श्रीक्ष्णायविष्णवेस्वामिने मत्पत्तये नमः| ठक्ष्मीरोच्लस्त्वमेवर्धिसत्तमस्सवं तृपोत्तमः ॥४७॥ स्वं यस्त्वं जाटसश्च तृत्तिदुस्त्वं परेश्वरः।
प्राप्य स्वां व्व्ंदाद्राश्च नार्यो सक्तिं गतास्तिह ।४८॥ सुक्ताश्च मुक्तिमापत्ना नया जाताः पराधंगाः। त्वां भजित्वा स्वः प्रयान्ति जनं सप्यं प्र्ान्ति ष्व ॥४९॥ त्वां मजिघ्या च वैकुण्ठं वैश्यां प्रयान्ति च) त्वां मजित्वाऽमृतलोकं गोटोकं षच य्रयान्तिवे। अक्षरं परमं धाम सां मनित्वा प्रयान्ति दि ^| भवता भगवन् सरवै समाधौ ददतं हि नः) मे तदारभ्य जिज्ञासता वर्त॑ते कारगोग्वस ।९१॥
आस्थन्तिके स्ये सुक्तमण्डलेघु विराजते! प्राक्रते पुनरारव्ये सगे कलेन नौदिते ॥५२॥ प्रधानपुक्प्रे जते महाविष्णौ तथोद्रते।
वैराजे च ततो जाते तथा जाति च वेघति ५५३) इदानींपरिपर्थन्तं कालः कियान् गतौ वद्। दातव्यं चाप्यधिकं चेद् विवरेत वद् मे हरे ॥५४॥ यदहं ज्ञानपा्रं चेद् बद मे यराणरश्षक । ्रथ्व्यामिदानीं कारोऽपि कियानस्तीति मे वद् ॥५५॥ पुरुषोत्तम एवाऽधि सर्वज्ञः साक्षगोषरः 1 त्वां विनाऽ्न्यो न वै शक्तौ वक्तं भवेन्नसयण ।॥५६॥
श्रीपुरुषोत्तम उवाच--
शृणु नारायणीधि त्वं कारसंख्यानमाद्रात् । वक्तुम्क्यमन्येन जाव चाऽशक्यमित्यपि ॥५७॥ यदा नासीन्महामाया सष्टिरूपा गणत्रया। लीना मदिच्छरूपा सा यदासीदक्षरे पदे ॥५८॥
% द्वापरयुगसन्वानः & द
यदा नासीन्महाकालः टीनश्ासीन्मदैश्वयंरूपो तदाश्क्षर परं
पुरुषस्तस्मयोजनः । सक्तः स व्वाऽक्षरे ॥५९॥ धाम ममैवाऽसीन्न चेतरत् । बह्मसष्टिः केवला सा नश्वरी जीवनी कुतः ॥६०॥ महाप्रख्य एवाऽसौ नेोध्वशवया नययणि | । मया चेश्चा छता येको बहु स्यां माययान्वितः।॥६१॥ तदा चििच्छास्वरूपा सा माया प्रकाशमागा, दिव्या स॒क्तानिका शक्तिर्मम घा त॒ गुणाक्मिका ॥६२॥ काखख्यः पुख्षश्चापि मणा प्रकारितस्ततः। ममै्र्य्लरूपः स रुक्तो तयाऽन्वयं गतः ॥६३॥ युगं तत्त॒ प्रकृतिुदषौ मदपव्यकौ । जातौ ताभ्यां मथा स्वाज्ञा दत्ता सष्टवर्थमेव ह ॥६५॥ ताभ्यां च जातभात्राम्यां ख्टयारेमः कृतः प्रये । एकौ सुदुगरं ष्टं प्रधानपुरूषात्पकम् ॥६५॥ तेन खष्टिः छता महाविष्णुकोव्र्बुदासिका। प्रधानपुरुषः सोप्यं सायं च व्यदानत्ततः ।}६६॥ राच्यन्ते च प्रो काल्ग्रकृतिभ्यां पुनर्नवम् युगलं सष्टमेवाऽन्यत् प्रधानपुरुषासकम् ६७।। सष्टिं कृत्वा चर सायं तद्विनष्टं पुनरेव इ] दिवसोऽयं महाकारकल्पः संपरोच्यतेऽक्षरे ॥६८॥ सहं ठ मह्ाकाल्कस्पानां वर्ष॑मेककम् । गरतेश्चापि कारस्य विद्यते तत्र सर्वया ॥६९॥ एताद्शानि वर्षणि प्श्चारद् विगतानि वै। प्रकृतिपुरषश्येवै कपञ्चाशत्त वत्सरम् ॥७०। वतंतेऽचाऽ्चदिवसं तावत्यः सष्टयो गताः । ते पञ्चारत्सहल्ाणि प्रधानपुरषा मृताः ॥७१॥ एकपच्चाश्सहलाऽष्यः प्रधानपुरुषोऽस्ति वै। शृणु चग्रेऽपि , कार वै नारायणीश्रि सर्जनम् ।॥७२॥ अवं प्रधानपुरषः प्रातरेव मवं नवम् । महाविष्णुं जनयति वैराजीखष्टिकारकम् ॥५७३॥ महाविष्णुः सं यै सायं नदयस्येव दिनान्तके | एषं सहखदिवसास्मकं वषै प्रघानक्कत् ॥७४॥ प्रधानपु्षस्यास्स्यं वै प्च्वाद्यस्छमा गताः । तत् पञ्चारास्छदखाणि ते महाविष्णो मृताः ॥७५॥ एकथश्चाशच्तमेऽब्दे चादस्य दिवसस्य वै। एकपञ्चारत्सहखाऽऽ्चो महाविष्णू राजते ॥५७६॥ श्रु चग्रेऽपि काठं वै नारायणीधि ! सजनम । महाविष्णुश्चाऽ्यमत्र प्रातरेव नवं नवम् ॥\५७॥
वैराजं जनयत्येव वैघसीसष्टिकारणम् । वैराजश्च स वै सायं नइयत्येव दिनान्तके ॥७८॥ एवं सहसदिवसाःमवो वर्षं प्रनिद्यते | महाविष्णोर्मम पितुर्गोपाट्करष्णकस्य वै ॥७९॥ महाषिष्णोश्चास्य तत्र वै प्ञ्चात्समा गताः पश्चाशस्छहलाणि वैराजास्तस्छ॒ता सृताः ॥८०॥ एकपश्याश्चतमेऽब्दे व्वाद्यस्य दिवसस्य वै। एकपञ्चाश्षःसहसायो वैराजो विराजते ॥८२॥ श्णु चाप्रेऽपि कारं वै नारायणीभि | सजनम् वेराजश्वाऽप्ययमच् प्रातरेव नधे नवम् ॥८२॥ बरह्माणं जनयत्येवं ` विष्णुरुद्रसमन्वितम् । स ब्रह्माऽपि सदा सावं नद्यरस्ेव दिनान्तके ॥८३॥ पव सहददिवसास्मवः वर्षे विराटटतम् । अस्य वैराजपुंसश्च रप॑वाशदरै समा गताः ॥८४॥ ते पञ्चाशत्छदख्ाणि ब्रह्मणस्तत्युता मताः। एकपच्चाश्षत्तमेऽव्दे चायस्य दिवसस्य वै ॥८५॥ एकपंचादस्वहस्रादयो वेधाश्च विराजते । श्यणु वचनेऽपि कारं वै नारयणीभि | सर्जनम् ॥८६॥ वेधाश्चाप्वयमेवाञ्च प्रातरेव नवं नवम् आस्वर्गान्तं सजव्येव सुर्षिमानवादिकम् ॥८७॥ अआस्वर्गान्तं च स्षायं वै नित्यं नश्यति तत्तथा । एवं सह्यदिवसातमकं वपं हि वैधसम् ॥८८॥ एकं कल्पसदखं तद् ब्रह्मणोऽव्दः प्रकीतिंतः। वेधसोऽस्य गताश्चापि तस्ञ्चारस्प्वस्पयाः ॥८९॥ ततश्चाद्चत्वहलाणि वरैलोक्यानिं मतानि वै। एकपञ्चारात्तमेषन्दे त्वाच्रस्य दिवसस्य वै ॥९१। एकपञ्चाशस्छहखाद्यः कल्पो वारादसंशकः | वतते दिवसः सोऽयं चायं युगचव॒ष्टयम् ॥९१॥ अयं चदमुलश्वास्ते ब्रह्य टोकपितामहः। ब्रह्मणो दिवसतः कल्प इति नाञ्ना कृतो मया ॥९२॥ वैराजस्य ठ दिवसो महाकस्पः कृतो मथा] महाविष्णो दिवसो मद्यमहाख्यकव्पकः ॥९३॥ प्रधानपुसो दिवसतः कृतः ` प्राक्रतकल्पकः | मायाकाल्स्य दिवसो . महाकाराख्यकस्पकः ॥९४॥ तदे च महान् भक्तो मदापरख्य एव ह| ब्रह्मा वर्षशतं चास्ते विराजोऽपि तथां निजम् ॥९५॥ महाविष्णु्निले वषशतं जीवति चेश्वरः। ` प्रधानपुरषश्चापि निजं वषशतं तथा ॥९६॥
1 ॐ श्रीरह्मीनारायणसंहिता ॐ [1 ~ -
निजं वषशतं ततः। महाप्रल्यो वै निशात्मकः ।९७॥
पुनमंहाप्र्यश्चैवमेव इ) कृतं तन्प्रं मया श्रीनाययणीभि | प्राश्वतम् ।९८॥ पुमर्महासंष्िरेव महा प्र्यकः पुनः। ब्रह्मणो दिवसे चैके मनव घषतुर्दश ॥९९॥ उपपद्यन्ते विखीयन्ते का तेषां गणना प्रिये!) एकं कस्पसंदसं तु ब्रहमणोऽब्दश्च यो मतः| १००॥ तद्ब्दाष्टसषलं ठु व्रह्णस्तयगं स्मृतम् । एकं युगसहखं त॒ सवनं ब्रह्मणो मतम् ॥१०२१॥ ल्क्षैकवारं वैखोक्यनारो ब्रह्मा विनदयति। ख्दैकवारं धानस्य नारो विराड् विनयति ॥१०२॥
ग्रकृतिपुरप्रधापि तोदग्वषंरातं पुनः षष्टिः
क्षवैराजनारो च महाविष्णुविनदयति 1 मद्ाविष्णुरखक्चनारो प्रधान पुविनाशनम् ॥१०३॥ प्रधानपुंखक्षनारो गरह्तिपुंविनादानम् ।
इत्येवं काठ्गणना बोध्या ववया नरायणि | ॥१०४॥ तासु ता च सवादु सटिष्वहं स्वया सह । अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥१०५॥ प्रादु॑वाम्यवतारी श्रीपतिः परमेश्वरः । अवतारयां दछयसंस्याता मे तत्र संभवन्त्यपि ॥१०६॥ अद वेचि न चान्यस्तान् सर्व॑सोऽहं न चेतरः। विदन्ति नाऽप्यवताराः पूर्वखष्टिविदो हि ते ॥१०५७॥ मा सन्देहं विघेह्यव् मम दैष्य दुरन्तकम् | अधिकं पच्छ जिज्ञास्यं कथयामि समासतः [५०८॥
दतिश्रीटक्ष्मीनायायमीयसंदितायां वृतये द्वापर्सन्ताने नारायणीशीङ्कता पुखषोत्तमस्ठतिः सष्टिकाल्गणना चेत्यादिनिरूपणनामा प्रथमोऽध्यायः | १ ॥ श्रीनारायणीशरीर्वाच-- बेधसोऽस्य दहरेकृष्ण पुरुषोत्तम मघ्मते ! | दवापञचाराद्वत्सराणां नामानि वेत्तमेव मे॥१॥ इच्छा ग्जायते तस्माद् बद शीपुरषोत्तम् {| ~ ६.५ ५ मनूनां चापि च चठदशानां नाममाचरकम् ॥२॥
वेतुमिच्छामि भगेवन् कस्पे वाराहके वदम् । एकपञ्चाशंत्तमेऽव्दे ये कल्याश्चन्ततो गताः ॥३॥ तानपि वेतुमिच्छमि तव॒ प्राकस्ययोगिनः | सकषिपाद् वदं मे कान्त | यदि मारो नं वियते ॥ ४॥
श्रीपुरुषोन्तम उवाच--
ब्रह्मणोऽस्य वस्सरस्त॒ ्रथमः पञ्मवस्सरः। नाच्मो द्वितीयश्च नाखोष्व॑गस्तरतीयकः ॥ ५ ॥ वर्यं स्तावनवरप्रं च व्योमवाणं तु पञ्चमम् । षष्ठं तपोवस्तरं च सत्तम यमवस्सरम् ॥६॥ नियमं चाष्टमं चापि वर्प मनवममासनम्ः। दद्मं प्राणरोधाख्यं चैकादशं प्रदिदृतिः॥७॥ दादश धारणं वर्ष ध्यानवषपं त्रयोदशम् । चुदो ठ मननं पञ्चदशं समाधिकम् ॥८॥ षोडशं म्रक्ञातवर्षं बरह्मणः परिकीर्तितम् | अप्रज्ञातं स्तदरं व्वाष्टादशं ठ रीनता॥ ९॥ नवदलं वत्सरं ठ साक्षात्काराभिधं ततः। विंद्यतितमवके च सष्टिभानाभिधे तततः ॥१०॥ एकर्विंशषतितमं वै वेदवत्सस्संशकम् । सद्रवत्सरनाम्ना च द्वाविंशो वरसरस्ततः ॥११॥ खनातनखयोविशश्चतर्विशस्तथाऽऽपैकः ॥ धर्मवध पञ्चविदौ षदर्विदयोऽनङ्गवत्रः ॥६२॥ सपथिशोऽधर्मसंलोऽष्टाविशोऽनख्वस्वरः ॥ नवपिंशं पिघ्रवषे शस देववत्छरः ॥१३॥ एकर्चिश्चं मानवाख्यं द्र्चिंशं कद्पपादपम् । चयि सस्यसक्ञे षचठच्िडं द॒ पाशवम् ॥१५॥ प्चत्रिरं याक्षवपं षटर्धरिशं राक्षसामिघम् | स्थिरं चाण्डजाख्यमष्टा्चिशं ठु धर्मजम् ॥१५॥ नघर््रिशं नागवषै च्व्वार्लिं ठ यादसम् | अध्वराख्यश्नैकषस्वारो वै वत्दरस्ततः ॥१६॥ दिरण्यवत्छरं द्वाचत्वारिदि च ततः परम्| रातं चनरिचत्वारस्सिं कापाठकं ततः परम् ॥२७॥ अप्सरोवत्सरं पञ्चचत्वारिंशं ततोऽभवत् । ्रह्यसरोवत्छरं च स्वधूनीवस्सरं ततः ॥१८॥ अचिमागाऽभिधमश्वलास्िं च वत्सरम् ।
अन्धिमन्थं ततो वषं नारदाख्यं च वस्छरम् ॥१९॥
एकपश्चादयत्म सोमनाथवत्षंर ततः । द्विपञ्चादत्तमं वरे वैष्णवाख्यं भविष्यति ॥२०॥ गायत्रीवस्सरं त्रिपञ्चाशत्तमं प्रवस्स्यते | एकपञ्चाश्चत्तमेष्यं वाराहो नाम कल्पकः ॥२९१॥ मया वाराहृरूपेण ` क्वितिज॑लत् समुद्धता । सध वै मनवो भूपा भविष्यन्ति च्षुर्दश ॥२२॥
द्वापरयुगसन्तानः [4
स्वायंभुवो मनुः पूर्वस्ततः स्वारोचिषो मतुः) उत्तमश्च तामसश्च रेवतश्वाक्चुषस्ततः ।॥२६॥ वैवस्वतश्च सावर्णी चाष्टमो मनुरेव ह। नवमो दश्षसावर्णी बरह्मसावर्णिकस्ततः ॥२५॥ ततश्च धर्मसावर्गिः सद्रसावर्थिकस्ततः । ततश्च देव्ावर्णिश्चन्दरसावर्भिकस्ततः ॥२५॥ पतददौते मनवशरे्राश्चापि ्वुर्दश ।
दिवसे सम्प्रजायन्ते रात्रौ तावान् ट्यो मतः ॥२६॥ कल्पे कल्पे मवाम्येव प्थिन्धां पुरुषोचमः । ते पञ्चारत्छहखाणि कल्पास्तु ब्रह्मणो गताः ॥२७॥ नारायणि ! ह्ववतारी तावत्संस्योऽमवं क्षितौ । अनादि्रीक्ृष्णनारायणः श्रीपुरुषोत्तमः ।॥२८॥ युगे युगे खवतारया मे भवन्ति यथाक्रियम् | तेषां संख्या न चास्यैव जानाम्यहं न चेतरे ॥२९॥ तत्र नामान्यनन्तानि भवन्ति गुणकर्मभिः । किन्तु क्ष्ये सवेकवारं मवामि पुरुषोत्तमः ।॥२०॥ अनादिश्रीकृष्णनासायगोऽदहं लाख्छुष्णकः | अवतारी कोटिभक्तमक्तानीपतिरीचपः ॥२१॥ यत्र॒ कव्ये समारंमे योऽवत्तारी भवेन्मम । तेन नाम्नाऽपिच मथा स वै कल्पः प्रकादयते ॥३२॥
तस्मात् कव्पामिधानानि मर्िज्ञान्तानि वै) न॒ शक्यमानुपूव्येण तेषां वक्तु प्रविस्तरम् ॥३६॥ अनादित्वाद्धि काठ्त्य द्यसंख्वानाच वेधसाम् । साभूतसम्प्डबो द्येतददोरात्रं स्मतं ततः ॥२४॥ मलोक्ये यानि सर्वानि गतिमन्ति ध्रुवाणि च, आमूतैम्यः प्रीयन्ते तस्मादाभूतसम्प्ठवः ॥३५॥ चतुयुंगसष्टखान्ते द्विसे ब्रहणो गते । सुषुप्ुर्विश्चसट् नेजां रात्रि वै कुरते ततः ॥३६॥ ततः स वसतिं राधि तमस्येकार्णै्े ज्टे। प्रातः सिखश्षया युक्तो यथापूर्व करोति च॥३५॥ वस्सरारंमदिवसे त्रा यद्यत् करोति दहि। प्रधानं कमं तन्नाम्ना वस्ते वापि जापतं ॥३८॥ तव्पञ्चा्त्तमे वपे वेधसः क्पकेष्बहम् | , बहुवारं समृखन्नो नाशयम्या सथा समम् ॥३९॥ ब्रह्मकल्पे पाद्रक्व्ये वैराजकस्पके तथा| श्रैतक्पे ोहिते च कृष्मकत्पेऽमवं तथा ॥४०॥ सनत्कस्ये भवकस्पे सुवः कल्पेऽमवं तथा | तपः्कस्मे मावक्व्पे रंभक्स्पे ऋतो तथा ॥५४१॥
कऋतुकट्पे वहधिकष्पे हव्यवाहनकेऽपि च| अनादिधीङृष्णन्ारायणश्चाह्ं तदाऽभवम् ।४२॥ साव्रि्कस्पे भुवबःकस्पे पो शिककट्पके ।
दिके चापि गान्धारे ऋषभे षटूजकल्पके ॥४३॥ माजाडीयै मध्यमे च वैराजे कल्पकेऽपि च।
निषदे प्राणे चापि मेधवाश्चेऽमवंस्तथा ॥४४॥ चिन्तके चाऽकूतिके विज्ञातौ मानसेऽपि ष) भावे रथन्तरे व्रेतछोहिते स््वाससि ॥४५॥
पीते पच सितक्स्ये प्व विश्वरूपेऽभर्वस्तथा। तदन्येषु च कव्येषु यथाकार्यं नरायणि ! ॥५६॥ अमवंश्वाऽमवंश्वापरिे मेञ्वताय यसंख्यकाः | कल्पे कठ्वेऽपि बहुधा शस्व बह्वी प्रजायते ॥४५७॥ मम॒ पल्ली यथा त्वय विषाह्या मम जायसे । तव॒ नामान्यनन्तानि तेऽ्वताया असंख्यकाः ॥४८॥ जानाम्यहं त॒ तत्सवं नारयणीधि | सर्वथा । नारायणि | खिद सर्व॑ व्यासं ममैव तेजसा ॥४९॥ मम ख्या मपे्रयैमदरणेमद्धिमूतिभिः। मव्ीर्मम सामर््यरमम सम्पत्समृद्धिमिः ॥५०॥ पतंगे चापि मत्तेजः प्रदीपेऽ्पि च मामकम् | विचृति प्रहनक्षत्रतारासु दिस्योः ॥५१॥ मभ तेजो हि सर्वर तेजसिनो मया दहि ते। मण्योषधिष्ु युमा स्वै जने तप्यि ॥५२॥ महलोके सत्यरोके मेरौ तेजो हि मामकम् । लोकाल्ेके शोकरे न्व विष्णौ चाने .विगजके ५२॥ महाविष्णौ प्रधनेदे प्रकृतीदोऽक्षरेऽपि च। सुकते चापि सर्वेषु चावतारेषु स्व॑था ॥५४५]॥ एे््गुणतेजंसि ममेव सन्ति तानि वै। मम मूतः किरणेस्ते पुष्टिं तत्त विदन्ति च ॥५५॥ पुरषोत्तममूतै.ध किरणानां विचित्रता । पुष्णाति मुक्तनातामि बिभिन्नतुधिदानतः ॥५\६॥
सदा षोडशवर्घोऽहं चैकमानोऽक्षरे परे। पोषयामि रुक्तजनान् महानन्दादिदानकैः ॥५७॥ मम॒ तेजांसि सर्वाणि सहानन्दथ्तानि वै। शान्तिश्षीतल्तावरियुधायतानि सन्ति ष्व ॥५८॥ तद्धोक्छरो यक्तजना सुष्तास्यश्च त्वया सहे) शाश्वतानन्दपूणास्ते निष्यदरत्ता भवन्ति दि ॥५९॥ रोम्गं मूर्तः किरणानि निर्यान्ति रखमभन्ति वै। सष्टि्यस्यौषघयः पुष्णन्ति तद्रतैः सदा ॥६०॥
ॐ श्रीरक्ष्मीनारायणसंहिता ।
मुक्ताश्च तद्रसः पुः स्वैदैकग्रमाणिनः।
एषा तेजांसि नेचाभ्यां निर्यान्ति भाश्कमणि वै ॥६१॥ तत्ममाभिः प्रपदयनि सखष्टि्यस्य देहिनः |
दक्षनेचकिरणेम्थः सूर्या भवन्ति स्व॑ः ॥६९॥ वामने्किरणेम्यश्वन्द्रा मवन्ति सर्वशः ।
मस्तकस्य च परिधेभैवन्ति स्तमयिन्रवः ॥६३। खष्टिवियस्य वै विचुस्पवाद्यश्च भवन्त्यपि ।
मुखमाधुर्येतेजांसि निस्सर्न्त्यभितो हरेः ॥६४॥ तन्माघुर्वमघठुमिश्व तृप्यन्ति मुक्तकोरथः । तरधिभद्धिष्ि किरणैः सखष्टिचियस्य -देदिनः ॥६५॥ कपोखम्यां मम मूरतनिर्यान्ति मोहिनीग्रभाः ताभिरयु्तास्तयेशा्या सुग्धा मूतौ भवन्ति वै ॥६६॥ ओाभ्यां चामृतश्चन्ति निर्यान्ति किरणानि वै। तद्रसामरतपानेन तृप्यन्ति धिसजिस्थिताः ॥६७॥ नेचान्वात् प्रभवन्ति तेजांसि प्रेमभन्ति च) वेश्वङ्क्ः प्रेमभाया जायन्ते व्रिसजिर्थिताः ॥६८॥ सुघाथतानि दन्तेम्यो जायन्ते करणानि चै सुधापानैः खष्यो वै उर्वासठरप्यन्ति सव॑दा ॥६९॥ पीयूषाणां किरणानि माल्मभ्वाद् भवन्ति वे पीयूषपानटृतताश्च जायन्ते त्रिखजिस्थिताः ॥७०॥ कर्णाभ्यां संग्रनायन्ते तारतेजमस्वसस्मकाः तेजःपवाहास्तेः सर्वै शण्बन्ति दिव्यकर्णकाः ॥५६॥ मूतैरभितो जायन्ते मषटस्पशाः खलावहाः स्पा्षनैः किरः स्पृष्टा शुञ्खते खखमाच्छुतम् ॥७२॥ जिह्वातः किरणानीष्टमिष्टरसानि यान्ति दि)
सर्वखष्टिजनास्तैस् रस्यन्तेऽदन्ति तद्रसम् ॥५३॥ मासिकातः किरणानि गन्धवन्ति प्रयान्ति च तद्धन्धैः स्व॑सृष्िस्था जिघन्ति वै सुगन्धिम् ॥५४॥ श्रीहरेम द्यान् निस्खरन्तयमितः खड शाश्चतानन्दपूर्णानि करणानि लानि वै ॥७५॥ तैर्मदानन्दमशाश्च वर्तन्ते चिसभिस्थिताः मम ूर्ध॑श्चिदाकाशास्मकग्रदमाल्वरप्रतः ।॥७६॥ प्रभवन्ति महानन्दा मछ वाणी परा तथा| ताभ्यः सष्टित्रयस्याश्च व्यारन्ति वचांसि हि 1५७॥ मद्वा वाग्मिनः सर्वं मक्कृतार्थानुयोशिनः मद्धस्ताभ्यां किरणानि क्रियावन्ति परयान्ति च ॥५७८॥ तैश्च सष्टि्रियस्था वै भवन्ति यलशीलिनिः ममोदसत् क्िसणानि निर्यान्ति परितस्तथा ॥३९॥
भ्राणदानि च तैः सवं जीवन्ति चिषरिस्थिताः। मम॒ प्रजननाद् यन्त्यानन्दन्यकिरगानि वे॥८०॥ तन्माचि~5ऽनन्दवन्तः सृष्टिचियस्थदेदिनः । मनम पादथोर्यान्ति विहयारकिरणानि वै॥८९। तेर्मबन्ति घगतिकाः सुष्टित्रयस्य देहिनः) मन्मूतः कट्भागाच प्रयान्ति किरणामि ह ॥८२॥ सनलखनि च सैः सवै बख्वन्तो मवस्ति हि। प्र्ठदण्डात् किरणान्याधारवन्ति प्रयान्ति च॥८६३॥ तेन लोकाण्डकोय्यश्चाऽऽधारस्तभाभिताः सद्ा ! मम॒ पायूल्र्जमाखे भान्ति वै चखष्टिकौटिषु ॥८५॥ तामि्मामिः समुत्स्गो जननानि भवन्ति च। मम॒ नितम्बमागाभ्यां किरणानि प्रयान्ति च ॥८५॥ आस्यदात्तयाऽऽसनवद्याः सथ छोरा मवन्ति तैः1
ममाऽऽन्तस्यता भासः अ्यान्ति सर्वसष्टषु ॥८६॥ ताभि्ममिर्मननं च बोधनं माननं तथा]
चिन्तनं नि्ण॑यं साक्षादिक्ञानं यान्ति देहिनः ॥८७॥ मम कोस्तुभकिरैः प्रदीपाः संभवन्ति च। मम॒ सौन्दर्किरणेः इन्दयैः खटयस्विमाः॥८८॥ मम॒ क्क्स्याश्च किरौ्हिष्यः सर्व॑सष्टिषु ) ग्रहर्च्यो मवन्त्येव सव॑सौमाग्यदोमिताः ८९ मम॒ वात्सस्यकिरणैः स्नेदवद्धा हि खष्टयः) ममोदार्थप्रभाभिथोदाययु्छा हि सयः ॥९०॥ ममाऽमिरूपकिरणेः सथ सूपान्विवं सदा) मम॒ कल्पख्यकिरणैः कामावसावितादिकाः || ९१॥ सिद्धयः सम्प्रवत॑न्ते कट्पपादपवद्छयः मम॒ धर्मप्रद्रद्िमिमिश्च दठप्यं सजित्रयम् ।९२॥ पाकं च परितं च प्रयान्ति तैश्च खध्यः। मम रैद्धिध किणस्तिसेभावं प्रयान्त्यदि ॥९३॥ स्ैर्वतक्तिमयैश्वापि किरणैः सर्वमण्डलम् । खष्टिनियासमकं स्वस्वकमस्थेयं गरव ते ॥९४॥ ममाऽभपूरककिररापूर्वन्ते ~ दहि खषटयः | मम॒ पुण्यककिरभैः पूयन्ते चेश्वरादयः ॥॥९५॥ मम॒ विशानकिणैः सर्व्वं यन्ति देहिनः मम॒ करपाग्रमाभिश्च सञुद्रन्ति दहि देहिनः ॥९६॥ मम शोभाद्माभिश्च सोभन्ते सष्टिनायकाः । मम रुप्तपरतेजोभिरविगूटैः््योगिनः ।९७॥ मम॒ मूर्तनिदिध्यिर्मन्मयाः साधवः सद्ा । सदिति मम चास्यास्ति तद्रन्तो ये मवन्ति वै ॥९८॥
द्ापरयुगसन्तानः पथ लना न दन थ्न
ममाऽऽस्यन्तसयुजास्ते सन्तो मन्पूंयः प्रियाः । भवस्यः कादिकक्षेत्रे विधायाग्नि प्रदक्षिणम् ॥९९॥
मम॒ सायुम्यमापन्नाः सत्यो मन्मूर्तयः प्रियाः। मामाराध्य मम॒ योगं गतास्ते मूर्तयो मम |॥१००॥ सुक्ताश्येशाः भुरा विग्राः सन्तो गावश्च कन्यकाः | मार ब्रहमशौटाश्च सव्यश्च मूत॑यो मम ॥१०१॥ मम॒ मूतैः किरणश्च स्चावद्धिः सजितिये। प्रजायन्ते व॒ राजानो मध्रोगानमूर्तयो मम | १०२॥ इन्द्रः स्वाथंसुवो व्रह्मा वैरा्स्तदिताऽपि च। तसिश्च पिति चापि सर्वास्ता मम मूर्तयः ।॥१०२] र्वी शतस्वरूपा सावित्री वैरजिका तथा । महालक्ष्मीः प्रधाना च प्रकृतिर्मम मूततयः ॥१०४॥
वासुदेवादयो व्युह्धाः श्रीङृष्णाद्याश्च मूर्तयः । नारायणस्तथा सन्तः साष्व्यश्च मम॒ मूततयः ॥१०५६॥ अभिर्विष्णुः शखुवर्ण॑च हृद्यं चेतनं गुरः। युगलं वख्सी सस्यं सव॑दा मम मूर्तयः ॥१०६॥ बेदः सूर्यो व्यवसायो दण्डः स्नेहोऽतिथिः सुखम् । अर्भ॑कश्चश्रितोऽनाथो विद्यार्थी मम मूर्तयः ॥ १०७ राजाऽऽ्चार्यः प्रधानश्नोपदेष्ठा व्यास आर्विंह्यः। रक्षकः पार्कः स्वामी रण्यो मम॒ मूर्तयः ॥ १०८] यज्ञः शराद्धं पूजनं च स्वागतं मधुपकंकम् | दक्षिणा हव्यकव्यादि मन्ये मम मूतैयः ॥१०९॥ कण्डनी पेषणी चुटी जख्कुम्भी च मार्जनी । मदर्थं तूपयुक्तास्ताः पावन्यै मम मूर्तयः ॥११०॥ शय्या यानं वाहनं च गोधनं गृहादिकम्, मद॑ ्ोपयुक्तं॑ चेत् खव मम्पूर्विरूपि तत् ॥११९१॥ सर्ग॑ मदन्वितं नौरसयणीश्चि! व्वं यथा मम) मदर्थं॑चेत् कृतं सवं मम सायुष्यदं मवेत् ॥११२॥ हत्येवं कथितं तेऽत्र भोजनं मूतिरूप्यहम् । सर्वषां एच्छ मे चान्यजिशापितं ठ॒ते यदि ॥११३॥ परिव्वेमं तथा श्रुत्वा मद्धावं चाध्नुयात् प्रिये । मुक सकि स्मत् तीर्थफलं योगफर स्मत् ॥ ११५
इतिश्रीरक््मीनारायणीयसंहिताथां वतीये द्वापरसन्ताने वेधसो दरापञवारादवत्षरनामानि; वतमानकव्पीय्दशमनुनामानि, पञ्चाशदर्णीयाऽन्तिमिचत्वाश्दिर्कस्पनामानि) पुरुषो- त्मकिरणपोष्यं सष्िवियादीतिविभूतिवणेनमित्यादि- निरूपणनामा द्वितीयोऽध्यायः ॥ २ ॥
श्रौनारायमणीश्रीरवाच--
मगवन्मे कपासिन्धो वद् जिज्ञासितं खिदम् | दापञ्चाशद्वम्सरेषु : ब्रह्मणो यत॒ वत्सरे ॥ १॥ मुख्यावतारी स्वं जातो नामकर्मगुणान्वितः। तत्स्थं श्रोतुमिच्छाभि वब्टीला रुक्तिदः यतः॥२॥ नान्तोऽस्ति तेऽवतारणां व्द्धारं न ददामिते। अवतारिस्वरूपस्य ग्राकथ्यं तस्पुराभवम् ॥ ३ ॥ श्रोदुमिच्छमि भगवन् यन्मेऽपि स्मरणः भवेत् ।
पुरुषोत्तप्राकच्यमारं मे वद् -वत्सट ॥४॥ श्रीपुरुषोत्तम उवाच--
शृणु नासयणीभि ! स्वं कथयामि निबोधमे। गुक्तिरक्तिपरदं तत्तचसिं मम॒ मामिति! ॥५॥ वेधसो वत्सरे पाञ्च कल्पाऽषटमेश्मे मनौ। वेधसो नाल्कण्डाद्रै रोदहिणाऽण्डोदरोऽरः ॥ ६ ॥ ज्जे व्रह्माण्डतस्यो वै दरीरेण बलेन च। तेजसा तामेनापि त्रिरोकिमक्चकोऽभवत् ॥ ५ ॥ रुद्रेण गदया चापि त्रिच्यटेन गरताडितः। दुद्राव अलमध्ये स॒ सृद्रस्तमन्वगात्तदा 1 ८॥ परथिव्यावरणं भिच्वा प्रविधेशाऽण्डमण्डलम् । स्थ॑ तपो जनं व्यत्तवा महस्मैकयुपायो ॥ ९॥
मेरोः स गहरे सुष्मो भूत्वा गु्तोऽवसत्ततः। स्रः स्वर्गे वीक्ष वै मदेन्द्राख्यमाययौ ॥१०॥ देवाश्च पितरापि महषयः समाययुः | इन्दरसमा ग्रपूरणाऽमृत् सूरय॑चन्द्रादिभिस्तदा ॥११॥ रोदिणाण्डोदयो ज्ञात्वाऽवसरं ववृधे तदा। मेरुतस्योद्रो भूत्वा मुख्यं व्यादाय तां सभाम् ॥१२॥ सस्वर्गा सूर्यवन्द्रनद्ररुद्रनक्षत्रसंयुताम् । न्यभिल्त् सहसा स्वै स्वर्गे तस्योदरेऽमवत् ॥१२॥ मदहाञ्चातश्वक्षुभुरमूतखानि च्च | प्रचकम्पिरे ।॥१५॥
हाहाकारो मदजैनादिलोकप्ाऽकस्माद्र सत्यखोके महान्. , कम्पस्तदा जातोऽतिदारणः । रोकाोकाचख्श्चापि गहुः कम्पमगात्तदा ॥९५॥ अकस्मात् प्रलयं ज्ञात्वा स्वर्गलोकस्य देवताः ।
सण्देन्ा्वशरिनो रोहिणाण्डोदरे स्थिताः ॥१६॥ व्टूबमैमापन्ना मां तदा पुर्षो्चमम् । पए्रह्य पासिन्धो सर्व॑रक्षक माधव ॥१७॥
८ कुः श्रीरष्ष्मीनारायणसं हिता $ प्ट त व पद प्यः
भगवन् सर्वान्तर्यामिन् परमेश्वर | रक्षको नान्यश्वाकस्मिकल्यादिह ॥ १८ वियते अरणनाथ चव्वं रक्ष॒ रश्च महाल्यात्। केवयं स्वर्गवासश्च दु्ऽतचर गहरे गताः ॥ १९} न॒ जानीमो वयं कृष्णनरयण जगद्धरो | स्वर दिव्यं सर्वतेजोमयं महति गहरे ॥२०॥ पतितं छि च आ भूतं स्वं वा न्यगिद्धि नः) अकाङे प्रलयः प्रा्स्तस्माद् रक्षय रक्षय ॥२९। छरणं तव याताः स्मः समर्षिताः स्वयं सुराः, आत्मनिवेदिनस्तेऽ यथेष्टं ङुरु नः इते ॥२२॥ इत्येवं संस्तुतश्यार्टं वब्रह्णाऽपि च संस्तुतः) त्वया साकं तदा नाशयगीभि ! रोहितोदरे ॥२३॥ इन्द्रस्य मानसः पुतः सचक्रश्चाऽमवं दतम् । अनादिश्चीकृष्णनारायणः श्रीपुरुषोत्तमः ॥ २४ त्वं तदा मानसी पुरी स्द्रस्याऽप्यभवः प्रिये। देवाः प्रत्यक्षतां प्रातं म तदा पुरुषोत्तमम् ।२५॥ विलोक्य मम्रहद्याः पपूलुढदथाऽपणैः । मया त्भं॑तदः सुदर्शनं चक्रं महत् कृतम् ॥२६॥ कोव्यरं कर्तनं रोदिताण्डोदरस्य वर्ष्मणः | मया सक्तं करातूण न्यकवत् तदाऽपुरम् ॥२७॥ परितो बहूधा गत्वा भ्रमित्वा च श्ुरंहुः। वक्रो महानगरि्वाघुश्वर्प्मलण्ड कान् ॥२८॥ कोट्धा तत्कर्विर्तोश्च मस्मसात् प्रचकार ह । तच्च मस्म तदा स्वरणं रोहिताख्यं ह्यभूत्तदा ॥२९॥ रोहिताण्डोद्रनारे जाते स्वस्थाः सुरादयः । मां विदिव्वाऽ््षरेश श्रीमहेनदरनाख्कं प्रथम् ॥३०॥ र्कं परमेशानं चेन्द्राल्ये युराल्ये | महोत्सवं परं त्वा रुद्रो वै देवसाधिके ॥२१॥ मण्डपे तं निजां प्रीं मानसीं मे ददौ तदा| रमणीं दैवविधिना प्रा्तबौश््वां तदाऽप्यहम् ॥२२॥ मम॒ संज्ञा तदा वासीदनादिद्युनरायणः। तदा स्वर्गं तथा देवा यथावत् स्थापिता मया ॥३३॥ मम॒ योगवलेनैव व्कितं सुकृतं तम्| भवता स्वयं सोऽहं योऽदं चाऽत्राऽक्षि सोऽभवम् | २४] स्मर रौद्वि प्रिये तच दीवा मे तव योगिनीः। मेष्वतारास्तत्र वभे प्रव्यहं बहमोऽमवन् ॥२५॥ त्येवं कथितं चाप्र जन्म मे मानसं तद् अथ द्वितीयं जन्माऽपि द्वितीये वत्सरे णु ॥३६॥
नमस्ते घ्व षिना
नाच््रमामिषे वपे ब्रहणः प्रथमेऽहनि) ठतीयस्य मनोरन्ते मेरर्माम्ना दहि पर्वतः ॥२५७) चदुरद॑शस्तराणं वै भारेण महता तद् । आक्रान्तोऽभूत्तदा पातासरऽ्धो विवेश वै मनाक् ॥३८॥ चटर्दशस्तरैरयुंक्तः सुराऽसुरख्यान्वितः । निम्नमावं गते मेरौ सवनानि ष्तुदेश ॥३९॥ मग्नानि मेस्णा साकं चाधोभावें गतानि वै। सुग्नानि मेस्पार््षु चाङरृष्ानि समन्ततः ॥४०॥ ग्रजातानि तदा स्त्यै स्वग भूश्च रसातलम् । सर्वं वै बुधमावं च गतं चाभूत् समन्ततः ॥५१॥ रोकाखोकाषचख्श्वापिं प्राकायेऽण्डस्य सर्दतः। आन्तरामियखं ङ्यो हेस्ववर्यतां ययौ ।॥*२॥ तथापि तस्य वहतो शुग्नान्यपि स्थिराणि वै) ुवनान्यभर्षेस्तच क्षणं संकुचितान्यपि ॥४३॥ ब्रहमविष्णरुमदेकाद्याः स्तंभमनाश्चं विलोक्य च| बरहमाण्टनारं मत्वा तद्रक्षार्थं परमेश्वरम् ॥४४॥ परब्रह्म हरिं कृष्णनारायनं . प्रशं ठ माम् । अस्छेवच. परया भीत्या राथ मेरुमूमतः ॥५५॥ ब्रहमाण्डस्याऽस्य रध्चा्थं छोकानामवनाय च| व्वमाधारोऽसि सवषां व्रहमाण्डानां परश्चर ॥४६] सर्वसष्टिस्थेथसक्तिस्त्वय्येव घतते ग्रमो । तवान्तर्वतमानप्वात् स्थिरं स्थ॑ प्रविय्ते ॥५७॥ भगवन् मवदुत्पक्नं स्वदाधारं समस्तकम् । त्वया हीनं ख्यं चेयात् घ्राहि नाशाभिसन्निषेः ॥४८॥ बिना स्तंभं रहं नैव तिषठदण्डं तथा चिम् ।
मेरुं बिना सवनानि तिष्ठय्वैव चाम्बरे ।॥५९॥ मेयम विशत्येव भाराक्रान्तः स्तरान्वितः।
वयं नारागताः स्याम रं मेरुं तदाश्रयम् ॥५०॥
इतिस्व॒त्वा क्षणं ध्यानं चकरु्म॑म सुरेराः। अं लक्षि} तया साकं तूणं चाक्षरधामतः॥५९॥ समाययौ सत्यलोके वेधसः सन्निधौ द्रुतम् | छराणां - प्र्यतां तत्र॒ वेधसोऽकेमंकोऽमवम् ॥५२॥ उञ्ञ्वकः कोिसूर्थौमः सजटः स्व॑मूषणः । सन्नैके समुवाच वेधसं पितरित्यहम् ॥५३॥
समां पुत्रेति सम्बोध्य मायया बाऽगरहीत् सुतम् । देवा नत्वा हरिं मत्रा पुष्पायैः परमेश्वरम् ।॥५४॥ मामानचुः स्तवं चक्रः रक्षेयुः पुनः , पुनः। सनादिश्रीमेखनारायणनामा सुतोऽप्यहम् ॥५५॥
4 द्ापरयुगसन्तानः २ ध द प द य वप
तूर्ण लां परमां शि छृतं मेरोः ग्रधारिणीम् । मम॒ रूपेऽतिसम्पन्नां लीनां कतवाऽतिखस्वरम् ।५६॥ देवान् ब्रह्मादिकान् नीत्वा सह॒ पातार्माययौ | मेभूढं प्रथिव्यां यज्निितं तद्पूजयम् ।।५७॥ त्वां प्रपूज्य महानारायणीधि! चादिदेद इ । भत्र दाक्तिस्वरूपा त्वं विरोत्ति सहसा तदा ॥५८॥ त्वं प्रविष्टा महाशक्ति्मया सृष्टा मयाऽन्विता । मया मेरस्तदा देवैः खाकं मूढे सशदुतः ।॥५९॥ उत्तोटितोऽतिवबल्मिः साकं ब्मादिमिः सह्। यथापेक्ष ततो मेरुश्ो्नतिं ग्रगतोऽभवत् ¦] ६०॥ युवनानि समस्तानि समसूत्रतसानि च) बभञुवंसयोग्यानि देवाद्याः सुखिनोऽभवन् ॥६१॥ त्वया क्षमि! निजच्छायासिकया धृतिसंज्या | तदास्य शरृतशाये नेस्मछे चिरं सदा ॥६२॥ अहं विवे च त्च मेरौ धारणरूपवान् यम्बराकर्षणरूपोऽन्तरात्या मेर्गर्मगः ॥६३॥ एवं मेरौ परं छत्वा स्थेयं ततः सुरादिभिः, सद मूलानि खोकानां मेरुल्यानि वीक्ष्य च ॥६५॥ खल्प्रानि तदा कृष्वा स्थिराण्वास्थाय वै क्रमात् | रसातलान्तथा महातसखत् तलतलखत्तधा ॥६५॥ उत्यद् बितखचारि तथाऽतखाद् सुवं प्रति | आजगाम त्ववा साकं युवः स्वश्च महर्जनम् ॥६६॥ तपः सत्यं परं ग्वा चाजपु्ः स्थिरोऽमवम् । अनादिशीमेदनायायमो ऽहं वेषसः सुतः ॥६४॥ मेखपरव्या स्वया सुरादिभिर्विवाहितः । आकल्पान्तं तदा चासं सर्वरश्चणदेतवे ॥६८॥ अवतारी स्वयं कृष्णनारायणः पदेशवरः । अवतारास्तदा वध कव्ये कल्पे ममाऽमवन् ॥६९॥ अनेके कायेवदागा यत्पारो नैवं विदयते महानासयणीधरि ! ववं स्मर व्त्संमवं तदा ॥७०।] ममापि संभवं मेखनारायगास्मकं शमम् अथाञन्ये वत्सरे रष्षिम ! वतीये वेधसोऽपि च ॥७१।॥ कथयामि जनुमञ्व श्रु कृष्णनरायणि! नालोष्वंवत्सरे चाचे कव्ये मनौ त्रततीयकरे ॥७२॥ नारायणि ! तदा स्वर्गे भूते सूय॑मण्डलम् अशातितं ठु लोकानां मरमसात् कारकं द्यमूत् ॥७३॥ लक्षररिमियुवं चासीद् दाहक सर्वतोमुखम् दिक्षां विदिशं द्येकानां ग्रहाणां दषटिदेहिनाम् ॥७५॥ र्
साकं
मूतलनां च सवेषां सम्राणं च दाहकम् | भुत्रःस्थानां वबायवीयसष्टीनां दाहकं ह्यभूत् ॥७५॥ लोकालेकस्यापि मेरोर्दाहकं वनवासिनाम् । नक्षत्राणां च ताराणां दाहकं जनवारिनाम् ॥७६॥ महसंकनिवासानां तथोष्व॑वाचिनामपि । समन्ततोऽभवच्ःपि दाहकं भस्मसात्करम् ॥७७॥ तद्ाहदुःखमःसाय मनवो देवतास्तथा । सर्व॑छोकनिवासाश्च तुष्टुबु्धसं तदा ॥७८॥
व्रह्मा स्ति समाकण्यं ययौ तूर्यस्य चान्तये। सोऽपि दग्धः पराद्य सत्यलोकं वयौ तदा ॥७९॥ दंकरो वै महाशान्ति कर्तं ययो रविं प्रति। सोऽपि दण्धो नमस्कृत्य पराब््याऽक्रियोऽभवत् ॥८०॥
ततो विष्णुस्तथा देवा मिच्ल्वा परमेश्वरम् 1 वट ङष्णनारायणं श्रीपुरुषोत्तमम् ॥८१॥ सू्॑तजःप्रशान््यर्थं नमश्वकुः पुनःपुनः । कोरिसूर्यप्रणेतस््ं भगवन् परमेश्वर ॥८२॥ जगचश्चुजगसमाप्रद सूर्यात् प्रर्चय । क, है, 1 वयं पिलोकवाद्ाश्च तथाञन्ये वचोध्ववासिनः ॥८२॥ द्धा मवामः सूर्व॑स्याऽनकैर्क्षप्रसर्पिमिः ।
स्वया कृतं जगत् सर्व सप्रकाशं सुखार्थकम् ।॥८४॥ तद्यदि स्वाद् दग्धभस्म किं सू्॑स्य प्रयोजनम् । तस्माद् रक्षथ देवेश तप्तान् शान्तान् विवेद नः ॥८५॥ इस्युक्वा प्रददुः परजां वहम मेऽपणरूपिणीम् । अनादिश्रीकृष्णनारायणाय परमात्मने ॥८६॥ तदाऽ्दं कमे सरकं स्था तूर्णं नराथणः। अक्षरादाययौ सव्यं ब्रह्मस्थानं ततः परम् ॥८७॥ देवैः सप्पूजितश्वाहं विष्णेोरेकेऽभवे सुतः । सहखषहस्तकः सौम्यः किरीटकरुण्डखादिमान् ॥८८॥ वाणरख्रादियुक्तशच सुधाश्रतघयादिमान् । सुदर्यनं मया तथे याणात्मकं क्षणात् कृतम् ॥८९॥ सर्वायिक्षामकं सुधामृतं शातनदाक्तिकम् । मया रक्षि तक्षऽऽ्ा तं देवी दातनी मव ॥९०॥ सूर्य प्रविश्य च तत्राऽयरतं धारय शातनि|] अष्ण्यं यदद् भवेन्न्यूनं तथा विषेहि सत्वरम् ॥९२९॥ त्वं चाह्ञं मे समादूव तूर्ण बहिस्वरूपिणी। महातेजोमयी मूल्वाऽबंदतापक्री सती ॥९२॥ अमृतं च समादाय प्रविष्य सूर्यमष्डलम् | सनैः खां च तदधम सननिदित्तवतौी ततः ॥९३॥
१० 8 शोरुक्ष्मीनारायणसं दिता ® प्य ल ददा तम
उनः शनैः करणानि शान्तिमासानि वै खेः।
सवं च दनैः खनैस्तव स्यं तेजः समुपाहरः ॥९४॥ ततश्चाहं तव स्पे स्ाणे यने रवि तदा धृत्वा तेजोऽतितीक्श्च प्रदेश्ानप्यरातयम् ॥९५॥ सर्वान्. विभि तदशन देवादिभ्यस्तदाऽद्दम् ते च्वक्ुश्वायुघान्येव चाव्याहतानि वै तदा ॥९६् सूर्यो मया कृतस्तत्र सषां्यः सुखप्रदः अन्येऽखवस्त्वया ष्म ! दीनीङताः स्ववर्ष्मणि ॥९७]} तत॒ आरभ्य सूर्यः स्र लोकसम्पत्छरोऽभवत् सा त्वं ततश्च तदपुत्री सौरी शतनिकाऽमिधा ॥९८॥
अभवः सा मया विष्णुपुत्रेण सृथ॑खाततिना। अनादिश्रीकरष्णनारायणेनापि विवाहिता ॥९९॥ कल्पान्तं षचाप्वसस्तच स्परर स्वं तन्मया सह।
आसीन्नारयणीभ्नि ! यत् सूर्थकर्माऽमवं परभुः ।॥१००॥ परब्रह्म स्वर्थं सूर्यकर्माऽहं षचाऽ्भवं प्रिये; एवं तच्ापि वषै चाऽवतारा मम कोटिशः | १०१] सञ्ञाता धर्मुप्ठर्थं रक्षार्थ देहिनां तथा अवतारी स्वयं प्रो्तोऽनादिविष्णुनरायणः ॥१०२॥ वतीयं मम वै ख्कषिमि ्राकय्ये तत्र॒ वक्रे । जानाम्यहं च तत्सव इस्ताऽऽमरुकवत् भ्ये ॥१०३॥ मां भित्वा तदा सक्तिं गता ह्यसंख्यदेहिनः पटनाच्छुबणाच्ापिं श्तिर्क्तिर्मवेत्तथा | १०४॥
इतिश्रीर्ष्मीनारायणीयसंहितायां तव्रतीये द्वापरशन्ताने बेषसः प्रथमे दर्पृऽनादिश्रीयनारायणस्य रोदिणाण्डोदस- उसुरनिगलिवस्वर्मरकनार्थम् ; द्वितीये व्व स्वमारेण निमजतो मैरर्घारणार्थम् अनादिमेसनासयणस्य, तृतीये वै दाहयतो रवेः गातगार्थ॑म् अनादि- विष्णुनासयणस्य, च ॒प्राकस्यमितिनिरूपण- नामा व्रतीयोऽध्यायः ॥ २ ॥
श्रीपुरुषोत्तम उबाच--
शु नारायणी! चं चथ मम॒ वर्तनम् | चन्द्ररक्षाकरं स्वगं गायतां मोक्षदे परम् ॥१॥ स्तावने कप्सरेऽजस्य कल्पे चतुर्थके वदा | दवाद्दो च मनौ वर्तमानेऽसुरोऽत्िदासणः | २॥ धूम्रो नाम्नाऽभवद् रौद्रः रभोर्मस्तकप्ष्ठतः। सरुत्पन्नो व्योमदेद्ोऽन्तरीश्चगो मयेकरः ॥ ३ ॥
शंमोरुलरे भावन्तं दृष्टा कान्तिमयं मणिम् | स्पा त्वा ययौ व्योम्नि चावाप्ठं वै निशामणिम् ॥ ४॥
चन्द्रमसं समाहर्तुं यतनं तदाऽकरोद् वहम् । चन्दर 6 ननि [3 का 8
न्द्रेण वायमाणः स शितैः शखदेतिभिः ॥ ५॥ निपपाताऽम्बसद्रौ श्तश्वगाभिषे तदा । शंखखदिदय च तपः सशंशुपुत्रोऽकरोत्ततः ॥ ६ ॥ निराहारोऽमव्च्येकघगं ततो हि शंकरः।
म्रसन्नः प्राह धूं तं पुत्रं मस्तकगृष्ठजम् ॥ ७॥ वद् कि रोते तेष्य कथं तपसि वर्तसे] बदेष्टं प्रददाम्येव मा कृथास्तप उग्रकम् || ८॥ इव्युक्तश्वाऽखुरः प्राह वरं देहि जयावहम् । ्वन्द्रं॑जेष्याम्ययत्नेन तथेच्छमि न चेतरत् ॥९॥ तथाऽस्तित्ति हरः प्राह ददौ धृम्राय शूकम् । सप्रधृष्यमविनाद्यं चक्राचचापिं बरेऽधिकम् १०] तदादाय ठु धूः स सर्वद्र प्रथमे षय सार्वभौमजयं कं दष्णातन्दुपपेरितिः ॥११॥ मेखवासान् खुरान् जिवा प्रथ््यां जेतुं पान् यथौ । जित्वा भूमौ भूमश्च पातालान् प्रययौ ततः ॥१२]] दै्यान्नागान्कच्छर्पौशच मकरान्मस्स्यकँस्तथा 1 नक्राच् जित्वा फणीर््रश्च जित्वा ययावरण्यकम् | १३॥ विद्याधरौश्च गन्धर्वान् निघा च किच्नसँश्ततः। गुह्यकान् चारणान् जिष्वा ययौ संयमनीं पुरीम् ॥१५॥ यमदृर्तौस्तदा चित्वा थुघुचे घ यमेन. वै। यमो दण्डेन काडेनाऽ्पुरः चलेन वै मिथः।१५॥ युदुधाते त॒ नैकस्य पराजयोऽत्र पिते! यमेन संस्मृतो र्द्रोऽषुरेण संस्प्रतो हरः | १६॥ हरर वमावातौ मध्वस्थौ सम्बभूवठुः। वारयामाघतस्तौ च ययः शंसित यहम् ॥१७॥ अथाऽयुरो गर्वयुक्तो यवौ चेन्द्रं दिवस्पतिम्। इन्द्रो ज्ञात्वा मदादेवदत्तं शमजय्यकम्. ॥ १८॥ उत्थाय सौम्यभावेन सत्कारं कृतवान् श्यमम् ।
असुराय ददौ रम्यं हारं मण्यमिनिर्भितम्. ॥१९॥ पूजयामास व शंभोः शू बहुविधानतः।
अघुरोऽपि विना रोषं मूदुमूस्वा विलोक्य तत् ॥२०॥ ययौ सू विजेतु च सूर्॑ास्तं द्रुतं ययौ । ययौ तदाऽयुरोऽजं च विजेत परमेष्ठिनम् ॥२९१॥ ब्रह्य ज्ञात्वा सांभवं तत् चिद्यं सप्पुपूज ह् । मधुपक ददौ चाप्यघुराय माननं दंदौ ॥२२॥
४ द्वापरयुगसन्तानः १९१ स्ना ल व पय
धूम्रसूबासनमासाद्य सौव॑ बहुशोभनम् । मुमुदे च मदुूत्वा नत्वाऽजं प्रययौ दिवम् ॥२३॥ प्वनद्रं द्ष्टा पूर्णमासं यथौ तं प्रति सत्वरम् | सदा चन्द्रस्तत्रे चासीन्नीरोगः सकलः सदा |॥२४॥ एकरूपः क्षय्दधिषर्जितः शाश्वतः सुखः । अहग्रासादिहीनश्च पूरणकलः समन्ततः ॥२५॥ तायं पूणपौयूप्ं गस्वा॒ धूम्रो भयानकम् | रातचन््ायतं ख्पं कत्वा जग्राह पाणिना ॥२६] स्प्यः सुधाऽमृतानां द किरणानां महासुरः । सुखं महानन्दश्तं द्यवापाऽपूवंमुत्तमम् ॥ २७ अतश्वन्े जातलोमो जग्रास शिनं मखे । हाहाकारो महानासीत् स्वम परथ्व्यां समन्ततः ॥२८॥
अमृतस्य निधानं वै शीततेखोगतं मणिम् । तज्ज्योस्स्नामनवाग्येवोषधयोऽतिविजीवनाः ॥२९॥ मृतप्राया अभर देवाश्चाऽमृतधभिताः ।
मरण्ाल्निः ॥३०॥ स्वगुरोः रारणं यथुः ।
किरणाधारजीवाश्च स्वै तदा जावाश्चाथ देवाः
सदखतिर्दैवगुरधाऽ्त्तौत् मां पस्मेश्वरम् ॥३२॥ चन्द्रस्य रक्षणार्थाय लोकरश्वणदेतवे ) नमो देवाधिदेवाय सूर्थ॑चन्द्रपचक्षुषे ॥३२॥ सर्वान्त्ामिषे रक्चाकराय परमासने । पुरुषोत्तमसंाय सुधाग्रदाय दाङ्बिणे ॥२३॥ ग्रहनक्षचताराणां मास्कसय महमने । नमश्वान्तरवेयाय व्ाऽमक्तक्षयकारिणे ॥२४५॥
समायाहि हरे शीधं रक्षां स्वं शिनः कुरु ।
महादेवो ध्यानमस््चिरकारी विराजते ॥३५॥ शधं धूम्राद् रश्च सुक्तपते भ्रीप्सेश्वर । स्ठतशचैवं तदा चाहं नारायणीभ्रि | सत्वरम् ।२६॥ ५ रोय ५ स्वया साकं खाजगाम देवरुरोखहं दिविं। द्रायेषाऽदृस्यरूपौऽपि तवङ्घे मानसः सखतः ।।३५॥ समभवं सुवरारोऽहं सर्वभूषरणभूषितः 1 दांखषवक्रगदाप्यूहख्यक्तिराराऽभ्युधः ॥३८॥
वच्रधनुदण्डपाशसङ्खचर्मपरिराजितः । स्वं तदा ठे मयाऽऽ्कत्ता प्रमिष्टा चाऽसुरोदरे ॥[३९॥ ष्न्द्रमति रथिरा जाता वान्द्री कृटाप्ररक्चिणी । त्वदरलदरै तदा ठक्षि ! चन्द्रो मुच्छ न चाप्तवान् |॥४०॥ नापि तेनोविदीनश्च नापि चामृतवर्जितः) नापि संपाचितो ` गर्भं धूम्रासुरेण विना ॥४२१॥
एवमेवाऽभवद्रमं यथापूर्व तथाऽमवत् । अथाऽदं पूजितो देवेदैवगुर्वंकस्ोभितः ॥४२॥ प्रार्थितोऽुरनाार्थं जगामाऽहं महासुरम्, । देव्येन्येन सदितो युयुधे षन्द्रघातिना ॥४६३॥
तदा ठद्िपि | मयाऽऽङ्षा कन्यारूपाऽमवः श्चणम् ! अषु धू्रसंकञोऽपिं स्वां पिोक्य मुमोह च ॥५४॥
चूं विसृज्य चक्षणं त्वां धठु यत्नमाचस्त्
त्वया दं तदा भ्रस्तं ममाज्ञया हि शांकरम् ॥४५॥ मया चक्रेण वै शीघं हतोऽघुरः सदृखधा। धूम्रो विनाशमापन्नो भस्मसादभवत्तदा ॥४६॥ न्द्रः प्र्णकलस्तत्र निर्जगामोदराद् वहिः स्व च चयूल्धधै चान्द्री कन्या नाम्ना ठ कौमुदी ॥४७॥ वर्धिता स्वदेवाव्रैः पूनिता परयेश्वरी अहं सैः पूजितश्च वर्धितो वबन्दितस्तथा ॥४८॥ देवयुरेः खतश्चाऽहं भगवान् पुरपोत्तमः। चन्द्रमा हरिात्वा वन्दितः पूजितस्तथा ॥४९॥
कन्या त्वं कौमुदीनास्नी दत्त मह्यं तदा प्रिये। सया विवाहिता घं च देवयुरेर्यहोषिणा ॥५०॥
अनादिश्रीदेवनासयगनास्ना मरायणि ! | ततः सस्मार शंभुं ष देवशुरो्देऽप्यहम् ।५२॥ दभुसतूर्ण समायातो ज्ञात्वा मां परमेश्वरम् ।
धूम्रासुरं विनष्टं च ज्ञात्वा मुमोद वै दरः ॥५२॥ निचयं प्रददौ शंमुभन्द्रमसे हि शाश्वतम् । पिता स्यं ददौ शूलं यौतकं शाश्वतं शिवम् ॥५२॥ त्वया मह्यं ॒ प्रदत्तं च मया हस्ते सुरेखकम् | ङतं धृतं सर्वदैव प्रस्य दक्षे करे मम ॥५५॥ विद्यूरं रेखितं चास्ते प्राकस्वं याति चेच्छया । स्मर ल्क्षिमि ! तव पाकस्य च मेऽपि तदाऽभवम् ॥*५५॥ अवतारी स्वयं चाऽञ्सं तदा देवनरायणः। सवतायस्तदा मेऽप्यासंश्च कोटिसहस्रशः ॥५६॥ आकस्पान्तं चाऽमवं वै त्वया साकं गुररमे। अथाऽजस्व पमे वत्सरे योऽहं तदाऽ्वम् ॥५७॥ आचरे कल्पे चाद्मनौ त्वं चाऽमवः कथां श्रणु |
.व्योमबाणायिषे वक्रे य्रक्कस्पे प्रथमे मनौ ।॥५८॥
विद्यमाने ग्रह्यपुतरा महर्पैयोऽजसंसदि 1 संहताश्च ` प्रचक्रवै विचारं वेदवादिनः ॥५९] ब्रह्माण्डे भूतलं करमैभूमिः फलप्रदाऽस्ति यत् । तत्र कृतं देदिभिर्वै दत्तं दानं दृषादिकम् ॥६०॥
१२ # श्रीरुक्ष्मीनारायणसंहिता 8 [2
अन्यलोकगतेः सर्वैः प्राप्यते भोजनादिकम् | _ इृव्युक्तौ वै मनुश्वा्ये स्वीचकरुरद्वचस्ततः। भूते यत्पदत्तं म्व जलान्नाप्बरमूष्णम् \६९}} परमेदँ मिच्िविवाऽऽगाधयामासुखस्घुकाः ।८०॥ कषेनवारीरूप्यकन्याघुवणगृहसाधनम् ॥ महष्ैयश्च पितसो देवता मूञ्रादयः। हव्यं कव्ये ब्रिः पुष्यं तरतं श्राद्धे सदायकम् ॥२२।॥ ओं नमो यज्ञर्पाव परमेद्याय कर्मणे ॥८१॥ सवै छोकान्तरे दात्रा कर्वाऽऽप्यतेऽयुतोत्तरम् यज्ञदेवायं यज्ञाय यज्ञज्ञाय क्तुकरृते यथा जीवन्ति सन्न्यास वानप्रस्थाश्च नैष्ठिकाः ॥६२।। यज्ञगाखेऽध्वरकाय॑कारिणे परमात्मने ।८२॥ गाहस्थ्यमुपसंखम्म्य तथाऽऽ्छम्न्य श्वितौ कृतम् नमोऽन्तर्यामिणे मश्च साहाय्यदाय साद्धिणे। जीवन्ति स्वगदेवाश्च पितसव मह्यः ॥६५ दइवयस्ठुवन् खराय मां वय्ञा्यै पुरुषोत्तमम् ॥८३॥ युक्तं तद् यज्ञकार्यं जीवनं सर्वदेहिनाम् तदाष्दं व॒ त्वया साकं भ्रत्वाऽक्षरेऽपि चार्थनाम् । विप्राणां भोजनं यत्र॒ देवानां हव्यमि्यपि ॥६५॥ अगच्छं गांगतीरं वै सैरः पालखशक्ृदनम् ॥८४॥ शराद्धं च पितृदेवानामरषीणां पुण्वमित्यपि ब्रह्मकुमारनिकटे बारोऽदमृषिवेषध्क् । सोम॒ सुधाऽप्रृतं मोव्यं यन्न सर्वं॑दहि रम्यते ॥६६।॥ सर्वविद्यामयः सर्वमन्त्दरष्टा नियोगवान् ॥८५॥ तस्माद् यक्ञः प्रकर्तम्यः रिक्चणीयः क्रियास्कः। यावद्विधिग्रवीणोऽदहं यावघ्पा्रधरो द्विजः। मानवेभ्यो मूदेवेम्यः क्रियासन्तानदेतवे ॥३७॥ सर्वकरमाभिवेत्त च स्वंद्रव्यादिवोधवान् ॥८६॥ क्र॒तन्तौ समारन्धे सन्धिते योजिते ते। द्वितीयो वै यथा ब्रह्मा तथा प्रकचितोऽमवम् | यज्ञानां सम्प्रवारेण जीवनं स्यान्निरामयम् ॥द८ स्वं द्षरा ठु मां विप्रं कोरिभास्करमासुरम् ॥८७॥ तस्माद् गच्छाम एवाऽ्र महर्षैयौ हि भूतलम् | सहसोत्थाय नेमा करत्वं पग्रचछुरत्ुकाः । देवान् पितृन् सह नीत्वाऽऽ्चरि्यामः प्तूमम् ॥६९।॥ = अध्वरोऽहं हि भगवान् भवदाराधनाफटम् ॥८८॥ इतिसम्मन््य मुनयः पितस्ध सुरेशवराः। इल्युक्तवाऽहं ब्रलरूपो व्रहमुमारकाऽङ्कगः । आयघुभूवलं लखदिमि ! यज्ञाय॑ मेस्सलिधौ ॥७०।॥ अभवं पुत्रभविनाऽमावयत् सोऽपि मां तथा ॥८९॥ पालााऽऽरण्यके सव स्वभैगायास्तटे स्थिताः । व॑ तदा चान्यो स्योति्मन्मनौ चूली ची । पयतन्ते स्म॒ यज्ञाय भिनकर्मनियोचिताः॥७९॥ अथाऽहं च समाश्वास्य सर्वान् याकम ॥६०॥ प्रथमोऽयं यतो यज्ञः क्रमे जानन्ति नेव ते। निथुञ्य क्मनारं वान्, भरावित्थं ऋं ` तदा । न॒ कथित् सर्ववजञानामभ्यासी कर्मगोचरः ॥७२॥ = अनादिभीकप्णनारायणोऽहं परमेश्वरः ॥९६॥ यथाक्रमविनिर्योक्ता देवे पितरि मसुरे। अनादिश्रीयक्नारायणो भूत्वा व्यधापयम् । मणौ वा तदा तत्राऽमवत् कर्मक्माभिषित् ॥७३।॥ सक्धान्तं वह्ं॑तं वैष्णवं सा्ैमोमिकम् ।॥९२॥ ततस्ते मोहमापन्नाः कर्मकाण्डाऽपरवेदिनः। अध्वरोऽहं मनोस्तस्माद् ययाचे द्षिणां तदा। इदं पूर॑मिदं ूर्वयेवमामदिणोऽमवन् ॥७८॥ मूथसीं कशपूमौ वै मण्डपे वेदिकान्तिके ॥९३॥ अनिश्चिते कव॒कमे तदंगानां मेऽपि च, तदा सं कन्यका नाम्ना भूयसी दक्षिणाऽमिधा । वेधःपुतो ग्रहढुमाराख्यो नेधिकशीट्वान् |७५॥ प्राटुरमवः क्व्याणि 1 कन्यका वै मदर्थिनौ ॥९५] यजमानं चाह तव॒ ब्योतिष्मन्नामकं मलम् । मनोज्योतिष्मवः पुत्री नारायणी हि भूयसी वयं सवै कर्मकाण्डे ्यपूर्वगोचरः खल ॥७६॥ अध्वरेऽम्वरभुषाव्या कोटिस्वर्णधनान्विता ॥९५॥ वियुणे ठ फलं यक्ते विपरीतं मवेदिति। म्ोग्या याव्वमानाय मह्यं वे मलुनाऽ्पिता य्रषटा॒यज्ञव्ता नान्धो नारायणं विना॥७७॥ वत आरम्य तद्रे सखकस्पकात्मक्रे ॥९६॥ परव्रह्यऽक्षरातीतं भीरि पुरुषोतमम् । मयाऽऽदिष्टधरकारेणाऽध्वयाः सवै प्रवतिताः। तमेवाऽऽराघयामोऽत्र संहत्य क्रमरेतवे ॥७८॥ कल्पायुश्चाऽभरवस्तत्न स्वया साकं महाध्वरः ॥२७॥ स॒ चाऽऽ्गत्य क्रतुं सर्वं शिश्चयिष्यति यजत् । यज्ञनारायणः सोऽहं चानादिः पुरुषोत्तमः यत्देषः स यज्ञात्मा . यश््ञो यज्ञकारकः |॥७९॥ अवतारी स्वयं स्वामी परह्य पररः ॥९८॥
8 द्वापरयुगसन्तानः ‰ १३
व न न प प
|
भूयसौ दक्षिणानाम्नी त्यं मे परली तदाऽभवः। स्मर नारायणीधि { लं त्कस्पे तं च वत्सरम् ॥९९॥ ततोऽन्ये मेऽववाराश्च तचाऽभवन् हि कोटिशः। बेन्चि सवीनदं रक्षि ! नान्ये स्मरन्ति तानपि ॥१००॥
सर्वयज्ञ खवरूपोऽस्मि स्वं यज्ञा मवि स्थिताः। सर्वयज्ञ मूर्तयो मे सर्वयजञप्रवतैकः |१०१॥ भोक्ता सर्वषु यज्ञेषु सर्वाऽध्वरफल्प्रदः } सर्क्रियाकलपच्शवाऽहं मवामि चाध्वरे ॥१०२॥ स्वां विना नैव तिष्ठामि दैवे पैच्ये तथाऽऽ्षैके | मानवे वा विधौ ल्धिन ! दानेऽर्हणे च पूजने ॥१०३॥ ज्पे त्ते क्रमे ज्ञाने साकं त्वया दषेऽपि च] ` उपतिष्ठामि देवेशि ! रिष्श्वरि! न पास्यथा ॥१०४॥ हत्येवं प्वाच्वरं जन्म कथितं वै स्वया सह। पठनाच्छरवणाच्ापि महाष्वरफटं मवेत् ॥१०५॥ तवापि स्मरणछ्क्षिमि ! भूयसीदश्चिणाफलम् । सम्पक्सिद्धि्मवेद्र प्रखर मोक्षणं मवेत् ॥१०६॥
इतिश्रीटक्ष्मीनारायणीयसंहितायां वरतीये द्वापरसन्ताने वेधसश्चदुर्थवत्सरे धू्रासुरनाशाथं चन्दररकषर्थम् अनादि- देवनारायणस्थ, पञ्चमवत्सरेऽष्वरतन्तसम्पादनार्थम् सनादिय्ञनारायगणस्य च प्राकस्यमितिनिरूपणनापा ्वठुर्थऽध्यायः ॥ ४ ॥
श्रीपुरुषोत्तम उवाच--
श्रृणु नाराथणीभ्नि! स्वं षष्टे तापसवस्सरे | वेधोऽस्य द्ितीये कंष्पक्रे च प्रथमे मनौ॥१॥ ग्राक्य्ये तव॒ रखद्रा्च ममाऽपि वब्रह्मतोऽमवत् | प्रतिकद्पं त्रिरोकीनामुत्न्तिस्तत्र जायते | २॥ उस्पादकोऽन वै व्या सायं संहारको हरः। पोषणष्य प्रकर्ता ठु विष्णुस्तत्र सदा मतः॥३॥ किन्तु तं नियमं. व्यक्तया सद्र देवो मदेश्वरः। ब्रह्माणमाह मा खि कुर त्वं यत् कसेम्यहम् ॥ ४॥ सायंकालस्य कार्यं त्वं गृहाण लोकंहतिम् | न मे तद् रोचते बह्मन् संहाराख्यं हि कर्म थत् ॥ ५ ॥ योणिनां माह्यानां तन्महद् दुःखं विवेकिनाम् | संहतिनंहि योग्या मे द्दिंसाल्मिकाऽतिनिर्ेणा ॥ ६॥ सतां धर्मो न वै हिसा परदुःखप्रदाठता। परदुःखाऽसहिब्णुते मम र्हि न रोचते॥७॥
सपि कायेन मनसा नेच्छामि परिंसनम् । कुतश्च कर्मणा दुर्वे पापञ्घत् कमं भीषणम् ॥८॥ पदेभ्यः सपदानां रहिस पापाऽधिकान्विता। सपदेष्वपि चिक्षाणां मक्षिकाणां ततोऽधिका ॥९॥ व्वटकानां च ग्रघ्राणां गरुडानां ततोऽधिका) श्वादीनां गोमदिप्राणभृष्राणां करिणां ततः ।\१०॥ नागानां च पिशाचानां सूतानां च ततोऽधिका) दैत्यानां रक्षसां दिखा दानवानां ततोऽधिका ॥११॥ सूतमागधकन्दीनां शस्यानां च श्पाकिनाम्। मानवानां च विप्राणां नारीणां च ततोऽधिका |॥१२॥ कन्यकानां कुमाराणां कालानां च सतां तथां। योगिनां चापि भक्तानां साधूनां ्हाचारिणाम् ॥१२॥ सार्माणां सूतिकानां सतीनां च ततोऽधिका । तीर्थानां चापि चेष्यानां प्रतिमानां ततोऽधिका ॥१४॥ सन्दिराणायषीणां च देवानां च ततोऽधिका। सु्चणां तापसानां हिसा पापाधिका तथा ॥१५॥ यज्ीयानां चपाणं च गुरूणां च ततोऽधिका वेदानां चापि शंलराणं हिंसनं सर्वतोऽधिकम् ॥१६॥ हर्ययानां विभूतौनां हिंसनं च ततोऽधिकम् | इष्येषरां पापविस्तारे दसामा मे न रोचते ॥१७। करिष्येऽहं सज॑नं वै कुरु त्वं बै विसर्जनम् । चिरं मया छृतं विजने त्वया प्रसर्जनम् ।॥१८। आयतौ लवं विवेद्यवव विसर्जनं न सर्जनम् । अहं सदा करिष्ये सजनं न तु विसर्जनम् ॥१९। इल्युक्तश्च तदा ठष्िमि! व्रह्मा लोकपितामहः । संकरं प्राह मा मैवं त्वादयो दिसकोऽसि न ॥२५। श्रेष्ठं कार्यं विहायैव केः कनिष्ठे विरोजनः। ब्राह्मणोऽहं न तत्करं शक्नोम्यत्र कदाचन ।२१॥ सदस्य तव कार्य तत् क्रूरस्य निश्रणस्य च। ब्राह्मणा दयया युक्ता न निषादाः कदापि वै।॥२२॥ मथा नैष्रादिकं कार्य मनसाऽपि न मन्यते। जालं पाशो घातनं च कर्तनं कृर्चनं तथा ॥२३॥ विदख्नं रोधनं च बैषादिकं हि तद्धवेत् | दाहनं मदनं चापि पेषणं प्राणकर्पेणम् ।२४॥ मारणं दंभो प्ररोष्वते।
पापकमैतन्मे न नाहं ततर कृतप्रज्ञो सर्वोस्तत् कर्ठ॑मरहति ॥२५॥ दृव्युक्तः शंकरो रुषि! रोद्रभावसपागतः]
असहमानो वाक्यानि. अथ्राह वेधसं गले ॥२६॥
१४ क श्रीदक्ष्मीनारायणसंहिता क प्न" द स प स पथः पथ समः (~~ ~
न्यपातयत् कषितौ ततरोत्तानं वै वेधसं दरः। पादं दत्वा वद् वश्चस्येव शूं गरे न्यधात् २७ हादाकाे महानासीत्तदा ्रेखोक्यवासिषु । ग्रह्मणोऽ्य विनादो वै मबिष्यतीति मेनिरे | २८॥ क्षयः पितरो देवा जडाश्च चेतना यपि। चकम्पिरे रद्ररोषान्मध्यस्थः कोऽपि नाऽऽगमत् | २९॥ भयं गतोऽपि विष्णुश्वाऽन्यध्य तत्र तु का कथा| ब्रह्मा सस्मार मां तत्न त्रातारं परमेश्वरम् ॥३०॥ यक्षरान्मम वै स्थानाततणं तत्र॒ समाययौ । त्वया सार्थं तदा रष्ि! च्ूलं अग्रह पाणिना ॥३१॥
तवमादष्टा स्रवे च हरे धान्तिकरी सती। इररोषोऽमवच्छान्तस्तवाऽधवेशा्तदा प्रिये ॥३२॥ विवेदाऽकार्यमेवैतन्नप्रो मां वीक्ष्य छज्ितः। दांखश्वक्रगदापद्मघरं श्रीपुरुषोत्तमम् ।२३॥ कोषिसु्॑समाभासं सर्वाभूषणभूपितम् १ सवश्वरं ध्ृतद्यलं ब्ह्मरक्षाकरं प्रम् ॥३४॥ अकर्मादागतं शान्तं सर्वान्तरनिवबासिनम् । अनादिश्रीकृष्णनारायण। श्रीपरमेश्वरम् ॥३५॥ ब्रह्मणो वक्चक्षि न्यस्तः रोसुपादो मया तदा!
शूलं व्व मम हस्ताभ्यामुद्धुतौ लीख्या पिये ॥६६॥ दुः पपात वेगेनोचचानो मम बखात्तदा। पाश्च पतन्तं शंभुं तें देवाश्चाख्म्बनं ददुः ॥३७॥ रश्च रक्ष हरेक्ष्ण बालकृष्ण परश्चर । अजं रक्ष हरं रक्ष रक्ष नः दारणागतान् ॥२३८॥ स्वँ वयं तव वालाः पोष्या रश्याः सदा तया | इत्युक्त्वा ते निपेु्मे पादयोदैण्डवत् तदा ॥३९॥ पुष्पाव्ररमानतेमविः पुपू्मा दयाग्तम् । परत्रह्माऽक्षरातीतं व्र्षवक्षोगतं हरिम् ॥४०॥ संकरोऽपि च मै भक्तो प्रयथाचे क्षमापनम् । मया रंयुर्बोधितश्च संहारे दुप्रणं न ते ॥४६॥
मम॒ चयक्तिस्रूपोऽकसि कर्ताऽटं तव॒ सरूपयान्। मया सृष्टमिदं स्वे विज्रेवःस्वरूपिणा ॥५४२॥ मया सम्पुष्यते स्व॑ दात्रविष्णुष्वरूपिभा। मया सहिते स्व॑ दप्रहरखरूपिणा ॥४३॥
योऽ्दं सोऽहं हयो विष्णा भिन्रामिधान्वितः। पृथग्माबो न मवतां मम माया दुरासदा ।॥५४४॥ तथा भेदे गत्वाऽहं ममेच्छयैव मायया । करोमि भेदवत् स्मै विभिन्नं चेत्ते यथा ।॥५५॥
अन्ञानिवचेष्टयामि रीस मे सार्वकालिकी । तत्र ते दषणं रमो हिसादोषादयकं न वै ॥५६॥ उन्न स्याद् विनष्टं वै स्वभाव एषो वस्तुनः। तत्र द्रष्टा मवान् रुद्रो बिनारो न्यायतो मम ॥४५७॥ निमित्तानि ग्रख्या्याः कालो युग निशास्तथा। काठ्सीमा निमित्तं वै मथा मर्यादया कृता ॥४८
तस्मात्ते दषणं शमो संहारे नास्ति सर्वथा ।
इष्युक्तः शंकरो लक्षि } मया स्वास्थ्यस्पागतः ४९ कलहं तं परित्यव्य सदा संहदारमानसः।
सेवते मन्निथोगं बै हरतेऽन्ते यथोदितम् \\५°॥ अथाऽह संविनीयिव शंभुं ब्रह्य्ुतोऽमवम् )
अनादिश्रीग्रद्यनायवणः श्रीपुरुपोत्तमः ॥५\१॥ त्वे ष्व ठम हरदेहाश्चिषकरान्ता कन्यका ततः)
वेष्णवी रुद्रप्री वै मह्यं हरेण वापिता ॥५२॥ इत्येवं मम॒ वै तत्र प्राक च तवाऽप्यभूत् ।
आकल्पान्तं ततश्चाऽहं ब्रहनारायणोऽवसम् ॥\३॥ स्वया सराकंदहि वैष्णव्या नारायणीधि ! तस्स्मर
एवमन्येऽम्यबताशः कोटिशस्तत्र मेऽभयन् ॥ ५४ न तान् शक्ताः प्रसंख्यातं चान्ये मामन्तय प्रिये । अथाऽन्ये वत्सरे चापि प्राकस्ये मम संश्रणु 1 यमास्ये वत्सरे चाध्रे क्पे चाये मनौ वथा) देवतानां व्रिवादोऽूद् विष्णा सखर्गवाकिनाम् । ५६! एकः प्राह महेन्द्रस्य पदं मोक्षयेऽहमेव दे। चाऽपरश्च तदा प्राह सूरयोऽहं नाऽप्रो मवेत् ॥५७॥ तृतीयः प्राह चन्द्रोऽदं दर्यः प्राह धनी त्वहम् | कश्चित् प्राह जङेरोऽदं किलाह मरु्वहम् ॥५८॥ वयुश्वाऽहुं देवगुरश्वाऽहं चेशानदेवता । अहममिर्मगेयोऽहं सेनान्यं बुवोऽप्यदम् ।५९॥ मेख्म॑म दिवं मेऽपि मरूबाऽ्हं भवाम्यपि।
यमश्वाङहमहं विष्णुर्मवबामि शंकरोऽप्यहम् ।॥६०॥ दिक्पालोऽदहं लोकपाखः साध्योऽहं संभवामि वै ।
विश्वदेवपद्ं व्वाड्हं मोश्षये पिव्रपदं व्वहम् ॥६१॥ इत्येवं वदमानानं सुराणां करटौ मिथः। वरिवरध्िं महानेवाऽखाम्बः केनापि ज्ासिना ॥६२॥ परस्परं तदा खक्ष! विनो देवसत्तमाः प्रसदचष्टपदान्येव स्वायत्तीक्सय सर्वैथा ॥६३॥ स्थितवन्तौ निर्बंछाश्च निराधासस्तदाऽभवन्। अन्धराय्यं यथा स्वरौ तजाऽमवद् बलार्जितम् ॥६५॥
् द्वापरयुगसन्तानः क १५ 2
सालिका देवता्रन््रवटुचन््रादयस्तदा ।
आन्ध्यस्य वारणाय वै. मिमिद्यै रुरोद ॥६५॥ कथमान्ध्यं निषतेतेव्येवं विचारणां व्यधुः)
बरह्मणो वापि शेभोर्वां विष्णोर्बा वचनानि वै ॥६६॥ अमर्यादा न मन्यन्ते देवा गर्वमरवेणिताः।
तस्मादत्र प्रकत॑व्यः सवषां हतश् विधिः ॥६७॥ यथा सरगुरमा्गं दयेत् कुर्म एव तम् श्रुतैव ठ॒ तदा देवानाह सुरशुरः स्वयम् ॥६८॥ चरोः सदा देवमाता वै - देवान् गै प्ररक्ति। सेवं मूर्तिमती चास्ते कुर्मस्तत् सा वदे यत् ॥६९॥ विष्णुनाम तथाङऽदित्यो राजतेऽत्र सद्स्यपि यथा वदेत् तथा स्वै करमस्तद्रचनं हितम् ।७०॥ इ्युत्तौ तौ नमस्कृत्य देवाम् सर्वातुपस्यितान् । प्राहवुर्निणैये चान्ध्ये योग्यौ नाऽऽवां तथापि वः ॥७१॥ सुप्बयावो हरि कृष्णं परं व्रह्म सनातनम् आराघयापश्चाञतरैवाऽधि कारपददं प्रम् ॥५७२॥ स॒ एव निर्णयं नश्च दास्यस्येवाऽक्षराधिपः येन॒ सम्पाल्ितिं सव॑ येन सन्नोदितं स्विदम् ॥७६॥ येन सञ्चाल्तिं थाति स नो दास्यति निर्णयम् । येन॒ कद्धिः प्रदत्ता च यथाकर्म यथागुणम् ।७४॥ यथास्थानं यथेयं यथाधरिष्ण्यं पदानि च) आराधितः समागत्य सर ॒नो दास्यति निर्णयम् ॥७५॥ इत्युक्ताः सवदेवास्ते असह्य वल्वादिनाम् शासनार्थ सस्मर पखरह्म सनातनम् \७६॥ अक्षरे मगवतां . भगवन्तं परेश्वरम् ।
तूर्णं चाऽक्षरघाम्नोऽहं समायातो महाग्रश्धः ७५७] त्रेया साकं तदा नारायणीधि! परेशवरः।
देबगुयेः सभायां वै विष्ण्वाख्याऽऽदिव्यसन्निधौ ।७८] दिव्यो दिव्याम्बरमूष्ो दिन्यशव्यसमन्वितः ।
कोणिचन्द्राकंरूपश्च सभामध्ये व्यवस्थितः ।७९॥ त्वमाद्छि तदा लक्षि! दयुतनौ समवस्थिता!
अद्द्या शासयि्ी व्वं सवेषां दहितकारिमी ॥८०॥ सुरा॒ दषा ठ मां सवैशवरेशरेशवरेशवरम् । प्रणताश्चासनं चापि मधुकं ददुस्ततः॥८१॥ शरं प्ष्टवोश्वाऽहं तेभ्यस्तेऽप्यनिवेदयन् ।
आन्ध्यं स्वै प्रधिष्ण्या्थं तच्छान्ति चा्थयन्नपि ॥८२॥
(६
मया नारायणीधि! वै तदा सुदर्शनानि मे!
समर्थमुत्तरूपाणि शास्कानि समन्ततः ॥८६॥ कराणि सायुधान्येव प्रहितानि दिवि प्ये] यत्र॒ यत्र ` युशः सन्ति प्रथिष्ण्यस्थितास्तदा ।८४॥
तौस्तानाहूय सर्वान् वै मम युक्ताः सुदर्शनाः ।
पृस्वा धृत्वा गुरोदमरं खमानिन्यु॑दन्िके ॥८५॥ मया प्रष्ठा्वान्ष्यप्रवतवितार्च वै तदा
नोचुस्ते छिताः किञ्चित् श्वमां मत्तौ ययाचिरे ॥८६॥ दण्डिता वै मया स्वै य्मिताश्च निजे पद,
स्थापिताश्च यथायोग्य पदे देवा दिवि स्थिताः ॥८७॥ सर्वैषामधिकारे वै व्यवस्था च मया कृता। तदा त्वं च मयाऽऽ्दि्ा सर्वनियामिका सती |८८॥ परधिष्प्याऽयोग्यपात्रनिरोधिनी तदाञ्मवः। ` रि, च मया ठकि } तदा दभ्यं समर्पितम् ॥८९॥ यिष्ण्ये धिष्ण्ये स्था वन्न स्थात्ये सर्वंदा प्रिये अयोग्यश्चेत् समागच्छत् प्रसद्य पदयुत्तमम् ।॥९०॥ अन्यस्याऽन्यस्तदा लक्षि ! त्वया कप्य विदूरतः | तदारभ्य दहि देवेषु चाऽन्यपदेऽपरः क्वचित् |९१॥
उपविष्टं समर्थो वै जायते क्षिप्यते द्रुतम् । एवं सर्वपदेष्वेव त्वं तदा संस्थिता प्रिये ॥९२॥ अहं पुच्ोऽभवं विष्णोरा्दि्यस्य तदा परियः।
स्वं ततः कन्यका जाता गभं श्रीन॑रायणी ॥९३॥ दावा तदाऽपिंता म्यं॑तदा त्वं चुनरयणी ।
अहमासं तदा कस्पेऽना्ंदि्यनरायणः ॥९४॥ अनादिश्रीकृष्णनासयणः श्रीपतिस्च्युतः । आकल्पान्तं तदादिव्यण्ेऽवसं सुतः सदा ॥९५॥
यूती लवं मम॒ पतनी देववीधी तदाऽमवः। अहं सगमि तत्सर्यं स्मर स्वं देबवीथिकाम् ॥९६॥ प्र्रह्म स्वयं चाहममषे त॒ वै सदा| असंख्या मेऽवताराश्च तत्र॒, वर्षेऽमवन्नपि ॥९७॥ एवं धिष्ण्यविवादं वै स्यक्त्वा देवा यथोदितम् } स्वस्वधिष्ण्यं गताः स्वै विवादपदव्जिताः ॥९८॥ तदारभ्य पुननैव पदाथ योधनं क्वचित्] बभूव त्र वर्धे वै तथा कल्पान्तरेऽपि च ॥९९॥ मया नियमितं सर्व यथेष्टं स्थापितं यथा तथैव याति सुखतो विपरीतं न वै क्वचित् ॥१००॥
१६ & श्रीटक्ष्मीनारायमसं हिता # प्ल द त थ दमः थ प थ (न
प्राक्स्यं कीर्तितं मम) मुक्तिसुक्तिफ्प्रदम् ॥१०१॥
इत्येवं ते दिवपुचरि ! पठनाच्छवणाचापि
इतिश्रीलक्ष्मीनारायणीयसंहितायां वतीये द्वापरसन्ताने वेधसः षष्ठवत्सरे रुद्रसासनायंम् अनादित्रह्लनाराथणस्यः सततमवत्सरे देवानां धिष्ण्यनिवमार्थम् यना्ादिष्य- नारायणस्य; प्राकथ्यमिति निरूपणनामा पञ्चमोऽध्यायः ॥ ५॥
श्रीपुरुषोत्तम उवाच--
शर्णु नरायणीभि! त्वे ततोऽपि चाञ््ठमे पुनः। अजस्य नियमाख्ये वत्सरे कव्ये त॒ पञ्चमे ॥ १॥ ` सप्तमे ठु मनो वर्तमाने तत्र तदाऽप्यहम् |
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥ २॥ मानवानां सुखार्थं वै तदा प्रकटितोऽभमवम् । पाताले स्वेकदा नागाः कामरूपधराः प्रिये! ॥३॥ संकर्षणं ग्रीणयितुं महाष्द्रं प्रचक्रिरे । यज्ञे तते महाश्रे फणाध्रणां कुलखनिं वै॥४॥ द्वापञ्चारात्छहखाणि संहतानि तदाऽमवन् | कृष्णा रक्तस्तथा चित्राः धेताः शिता कर्बः | ५॥ नीलः प्रीताश्च हरिताः सखस्तिकाशथन्द्रकास्तथा| ` पिशा द्विफणाश्ापि िफणाश्चं चतुःफणाः ॥६॥ शताननास्तथा नागाः सहदफणिनोऽपरे । नागराजा; कर्कट्काः शीता डिषण्डिमास्तथा ॥ ७॥ मूकिण्डायाः कोटिफाश्च पाष्डुराः पण्डकाप्तथा | ूल्का दण्डकाश्चापि द्विरुखा दिव्यचाक्षुषाः ॥ ८ ॥ अंकारास्तिख्वर्णाश्च पारड्छ्काः केणारनाः। तिर्थग्धाराः सूरधारा स्रष्टा द्विषृष्ठकाः॥ ९॥ द्विजिह्वा बहुनिहाश्च ` बहुद्रा विष्राटवाः। काल्कूयः समणयः काद॑मिकाश्च वार्ययाः ॥१०॥ आनलिकाश्चानिख्का मारुच्छरूयाः सपक्चकाः | उगरकाः ' शन्तदासाश्च माहाटस्या विडम्बिनः ॥११॥ इत्येवं बहुजातीयाः कणाभराः संहतास्तद्] । संकर्षणं वदेवं निजेष्टं चानलननम् ।|१२॥ ईजिरे तोषयामासुर्भिशहतिमिरुत्युकाः । सहखदिवसं नैजं यज्ञं नियमतो व्यधुः ॥१३॥ गुर्स्तेषां स्वस्तिकोऽभूत् रेषोऽमून्दपतिस्तदा । - अग्रगण्यो यजमानश्वान्ये पुण्याश्च ऋषिजः ! १४॥
पाताीयानि यिष्टानि खामुद्राणि रसानि च। फलसन्यारण्यजन्मानि पार्थिवान्यदनानि च्च !1२५॥ कर्णाश्च सस्यर्जौश्वापि कन्दो्वौषधिश्चाखिनः।
समिधश्च विविधा वै गन्द्राणि विविधानि च ॥१६॥ भूविकाराणि सवांणि मोञ्यानि इव्यकानि च ।
ब्रताऽऽदनानि येमग्धानि जु्दुसतत्र॒ चाध्वरे । १७॥ संकर्षणो महादेवो निजमण्डद्ध्मण्डितः । पातारीयसुराव्यश्च गारुडैः सरकोटिभिः ॥१८॥ घराणीमिश्च सदिति परं मखे यवौ। प्रलक्षोऽमूद् रद्ररूपधरस्तत्रान्तिमे दिने ॥१९॥ पूर्णाहुतौ पाथसाषृतैस्तिखेश्च पिटकैः । मिषस्सैः क्रियमाणायां कटटोषरथिभिस्तदा ॥२०॥
प्रसन्नोऽस्मीत्याह सर्पान् व्रप्तोऽस्मीति पुनः पुनः।
वरं॑व्रणुध्वं युखिनो मवन्ित्याह तान्पुनः ॥२१॥ तदा राजा प्रजायास्ते सर्पा ययाचिरे ततः। वयं वै मानवे छेके भवामो राच्यभागिनः | २९)
कर्म कृत्वा प्रयास्यामो सिं स्वम परं व्यम् । देद्येवं वरदानं चेत् प्रसन्नोऽसि डुकषेणः ॥२६॥ वरयोग्याः स्म च विष्णो संकष्रण निजेषटद् ! |
संकर्षणो विष्वार्थैव क्षणान्तरे जगाद तान् ॥२४॥ आरण्यवासाः सततं महारण्यनिवासिनः । भवन्तु राज्यभोक्तारः परथ्व्यां सुरसमोगिनः | २५॥
मा मानवान् भूनिवासानुद्रेजयन्तु वै कचित् | इत्येवं नियमं छत्वा बरं ददामि बो द्विजाः ॥२६९॥ एवं वै वर्तमानेषु मवु सुखशत्तमम् | भविष्यति सुखं यान्त्वभ्युदयं सततं द्विजाः ॥२७॥ इपयुक्तवा च हविष्यान्नं पूर्णाहुतिस्वरूपरकम् । खन्ध्वा संकर्षणो देवः सयुरोऽदस्यतां ययौ ॥२८॥ अथ नारायणीभ्ि ! वै ततस्ते फणिनोऽपि वै। ननो वरदानेन सतरष्णा मानवे रुणे ॥२९॥ मानवेषु च भोगेषु रष्िनो मोहमार्तिः। अआययुर्वायुविवरैभूलेकं वै समन्ततः ॥३०॥ कामरूपधराः स्वै नरा नायो हि मानवाः सप्तयो नैवैषां सन्ति यदाऽऽगता श्वि ॥३१॥ प्रच्छननास्ते मानवेषु वतन्ते च वसन्ति च। हतं राव्यानि भोर्गोश्च कापस्यभृत्यकर्मिणः ।॥६२॥ स्वेन॒ भूतले ते वै सरूपसौन्दर्यशाछिनः। नागाश्ापि च नागिन्योऽभमवम् अस्यक्रियापराः ॥३३॥
फ द्वापश्युगसन्तानः १७ [=
राजसु ्रष्टषु विप्रवरष्वमाप्यसेविषु ।
सम्तावत्छु ग्रधनिषु गहिष्वप्यवरँश्च - ते ।|२४५॥ श्त्या दासस्तथा दास्यो सूत्वा वर्णातुकारिणः।
विवाहिताश्च कन्या वै मियो मानवयोनिमिः ॥३५॥ समृदर्मानवकन्या नागाश्च नररूपिणः।
एवं सम्बम्धमापन्ना छन्ष्वाऽवसरमेव ते ॥२६॥ दशन्ति स्म नयन् रात्रौ निद्राकशान् कथित् कचित् । प्रियन्ते संदंदिताश्च दपा राञ्यश्च सर्वथा ॥३७॥ श्रष्ठिनश्च घनाब्याश्च स्वै वणषु समाः| रिति स्थं च सम्पत्ति निजां कृता चते ततः ॥३८॥ ञुंनते स्मोरगः कामस्पध्राः प्रथिवीश्वयः संकर्षणस्य वष्वनं नान॒ष्ितं हि तामरैः॥३९) स्वार्थपेयदधैरः प्रच्छन्नमोगतत्पैः एवं तै्मानवी खष्टिः प्रायशो वै विनाशिता ॥४०॥ प्रच्छ्दशदेषिश्च निजखाय॑परायणैः नागनातीयुगघाऽपिं निजखषटिर्धिवर्धिता ॥४१॥ मानवानां क्रियाः स्वा- देवागधनमित्यपिं। खं कं यज्ञकार्यं सन्ध्या डपा तथाऽऽदुतिः ॥४२॥ श्राद्धं छं तथा दानं दमो हश्च मानः कऋषीणों गो्संकःपास्तथा टसाः समन्ततः ॥५३॥ संस्काया मानवा छा उद्धूताश्चोरयक्रियाः त्तानि चापि ड्क्तानि उं्तमावाहनादिकम् ॥४४८। अर्थं ल्पतं सेश्वापि वैश्वदेवो ल्यं गतः।
प्तक तथा छतं देवालया निरर्हणाः ॥४५॥ करथांशाश्च ल्यं प्रासा विप्रा दपा रताः ख|
अरह्म्वारिनिवासाश्च युशूवासा स्यं गताः ॥४६॥ सत्यः साथ््यो मृताश्चाषि मास्ति नागकोटिभिः।
साधवोऽपि दूताश्चाप्यावासा मामा -पुराणिं च ॥४७॥ अमानवास्व॒ ते जाता नागकोपैः समन्ततः ग्रवेयणां च नामानि स्यं गतानि वासिषु ॥५८॥ न॒ ज्ञायन्ते अनिशरैतत् कुत एवं व्यजायत । अथ देवा यक्ञहीनाः पितस्स्वृक्िवर्जिताः ॥४९। शातवर्ध गते कालेऽविनावन् समाहिताः कुत एवं कथे जातं नासिक्यं मूतरेऽय॒मम् ॥५०॥ मानवानां शतं वर्षाणां गतं भूतलेऽपि नः अआमन्त्रणावाहनादि नैव मवत्ति वै कथम् ॥५२॥ दृष्टया उ दिव्यया वीक्ष्य ज्ञातवन्तो नरा मृताः स्पा राज्यानि कुर्वन्ति प्रनाः सर्पासिका अपि ॥\२॥
दे
योषितस्तथा । मूमिसम्पद्ः ॥५३॥
नागिन्यो युज्ते
कातरूपधशः सर्पा इष्टरूपप्रधारिण्यो एतजातमनिष्ठ वै धर्म॑कर्म॑विवर्जितम् । तिर्थञ्चस्तामसाः स्फः परच्छन्नछदयकारिणः | ५४ भुञ्जते मानवान् मोगाच् देवर्ुनतिधातिनः। मानवानां बहुधा वै प्रातो जातः युरादिषु ॥५५॥ वसप्यादौ न विद्यन्ते मानवाः फणिनोऽन्तरा। यण्ण्यादो प्रचिद्यन्ते मानवा विरः कचित् ।॥५६॥ ते खस्माभिश्येतनीया नागेभ्यो मरणं प्रति| नागानां मारणोपायान् ` बोधनीयाश्च प्रत्यपि ॥९७॥ इत्यमिमण्न्य कमठे ! आयद्युस्ते भुवस्तलम् 1 इलावृत्त मध्यखण्डं प्वारण्यानी समन्वितम् ॥*९८॥ यृत्राऽपसते द्विजाः शद्धास्वरण्ये सूर्पवर्बिताः। गाख्डाश्चाप्यथर्वज्ञ होमकर्म॑परायणाः ॥५९॥ ऋषीन् देवान् प्रविलटोक्य द्विजाः स्वागतमाचरन् । मधुप प्रदायेवाऽऽगमने देठमित्यपि ॥६०॥
जिज्ञासवः समण्रच्छन् देवास्तदात्वदन्नमि 1
विजानन्द॒ द्दिज्ाः स्वै. मानवा नागकोरिभिः॥६१॥ सताः सवै बिषवोगैर्भियन्तेऽपि दिनि दिने। नागा मानवरूपास्ते संकर्प॑णवराद् यु ॥६२॥
समागत्य हि वर्तन्ते मारयित्वा ठ मनेशीन्। सुञ्ञाना मानवान् भोगान् मोदन्ते छद्मवर्विनः ॥६३॥ धर्मकर्मारधनावाहुनार्ईणाऽपणादिकम् | देवं पत्यं तथा सौर्यं बिनिष्ठं कर्म॑ जातकम् | ६४॥ भवन्तोऽरण्यवासागख्च जीवन्तीति दरः कृपा। यत्र नागा न चायता दिष्टया यूयं दहि जीवथ ॥६५॥
नागानां मारणोपायानाथर्वणगतान् सनून् । जपित्वा नागघष्टीनां भूमौ युरवन्ठ संक्षयम् ॥६६॥ नागयक्ञ प्रकुर्वन्तु सार्वभौमा द्विजास्विदह | आराधयन्त॒ छठोकेरं परमेश क्रतौ तथा ॥६५॥ परव्रहयाऽश्नगातीतं श्रीपतिं पुखषोत्तमम् । ` निजरक्षा परकुर्वन्त द्रावयन्तूर्गानितः ॥(६८॥ इत्युक्त्वा पितरो देवाः ग्रययुर्निजमेन्दिरम् | विप्रार्चेशश्रतख(उस्थिता यज्ञं प्रचक्रिरे ॥६९॥ तत्र॒ गाख्डसंश्ञे वै निष्णातोऽयैक्म॑सु।
होताऽमवत् तदा यज्ञेऽन्ये विप्रा हवनं व्यधुः ॥७०॥ अथ सर्पाः पतन्धयेव न च यज्ञे विकर्षिताः, असमर्थास्त॒ ते मन्त्रा उचुरविप्रान् समाहिताः ॥७१॥
१८ । 8 श्रीक््मीनारायणसंहिता &
1 -
आराधयन्छु देवेरोश्वरेशरेश्रेशवपम् 1 स॒ वै युष्मद्धितं विप्राः करिष्यति परेश्वरः ॥७२। इत्युक्तास्ते दतं लम ! ब्रह्मसत्रे प्रचक्रिरे । गारडाख्यद्विजस्यैव गदे सहखभूखराः ॥७३॥ तत्र॒ तृण दरिथ्वायादक्षराधिपतिः परः| योऽदं सोऽहं वया साकं शपति; पुरुषोत्तमः ॥७४॥ गाख्डस्य गृहमध्ये प्रयतां द्विजयोगिनाम् । रांखष्वक्रगद्ापद्मधरो मन्त्रैः प्रसेवितः ॥७५॥ मूर्तिमद्धिस्तथा वेदे्युतस्तत्राऽमवं पुरः | वीक्षयोत्थाय द्विजा म्यं नेमुः स्वागतमाषरन् ॥७६॥ घासनं मधुपर्के च ददुः पां समह॑णम् | सवं निवेदयामासुः कष्टं मानवनाश्चनम् ॥७५॥
अदं स्वस्तीप्युवा्ैतान् गतं भयं च वोऽ्घुना। क्वनु सप॑सत्रं वै नियु्न्ठ॒॒मनूनिमान् ॥७८॥ इत्युक्ता गार्डा विप्रा मम॒ वाक्येन नोदिताः नागसं व्यधुस्तूणं जगारमन्धान् = फणदनः ॥७९॥ ¦ भोम्मामरत्यसदोष्विमरस्व॑सदोभ्विस- पिणोऽथाप्यसर्पिणोमार खञ्जषः 1 सोम्मिषम्परतङ्कस्मषिणोऽम्भूचरिणोऽन्वभुजिनो-
ऽवपतन्त्विह हवीषि जुह् यम् ॥८०॥ .
समब्विषसिणे दन्न्तम्गारिणो न्वृहणिनो- उनृजुसरिगोद्धमदणो चप्पतसिवह् । ओं शतस्सविणोऽन्धिस्लविणोऽप्यनुश््षरन्न्तिह रौदद्रकािष्पु व्वापतन्न्तिह ।८२॥ ओं शमतिनुपोऽतिम्मृतिरषोतिपफणिजुषो- ऽदिष्पुषिजुषोन्वाभिप्पतन्न्खिह् । ओम्भूतिज्ञपोऽति्तिल्पोऽदछडजुषो- ऽपिष्पतिड्खपोममितष्पतन्नतवह ॥८२॥
इतिमन्वाज्ञगुस्तच गार्डा भूरास्तदा । जुः कुखीजाधै्नागानामन्व्य मन््कैः ॥८२॥ आसमुद्रान्तमूभागादागस्यागत्य प्वाम्बरात् |
नागाः पतन्ति करण्डे वै तदा श्वेडानखोस्वणे ॥८४॥ सदृख्सो मृता दग्धाः रोषा बद्धाश्च रन्छुभिः। मन्वनद्धा न वै शकताश्रातानं मोकतुमेव ते ॥८५॥ अथ बद्धोऽनन्तरोषस्ुष्टाव मां परेश्वरम् । रक्ष , नाय पासिन्धो मोवयाऽस्मान् महानखत् ॥८६॥ स्थस्यामो न क्षितौ ङ्रष्णनारायण परे्वर। शरणे प्रतितान् रक्ष , जीवदानं - प्रदेहि नः॥८७॥
अनन्तशेषो मक्तोऽसिमि सदा तेऽहं जनादन । इत्युक्तोऽहं तदा पराद्वाऽनन्तं भूस्थान् फणाधरान् ॥८८॥ स्व॑जातीयनागेस्त्वं नीत्वा याहि द्यधश्तलम् } मा पुनश्चात्र वै रोके मानवे स्वपदं डुर ॥८९॥ इत्युक्तः स्वी्कारिव सय मया प्रमोचितः। सर्पाः स्वे मोचिताश्च मृद्युमुखाद्धि गारुडात् ॥९०॥ अनन्तो मम भक्तश्च पुपूज मां परेश्वरम् । तदा त्वं जानकीजन्ये रोषपुत्री तदाऽभवः ॥९१॥ आनन्ती त्वं च रेषरेणाऽर्पिता मह्य हि दक्षिणा ।
तदाऽऽथरव॑णगारुडद्विजपुत्राय शाद्खिणे ॥९२॥ रक्षणे ` नागसर्पाणां शीञ्चाय परमात्मने अथ यक्षो नियमितो मया परि्टतस्तदा ॥९३॥ शेषः सर्प॑कुलन्येव स्वभूतस्गानि वै
नीत्वा ययौ विंदयस्येव पातालाख्यानि वै तदा ॥९४]। मानबोऽये ततो लेको गरहीनो मया द्रुतः। अथेलादृप्तखण्डस्थान् मानवान् सव॑मूमिषु ॥९५॥ खवासयं घाऽकरवं बहुवं्युर्तोस्तथा । पुनवै मानवं वषै मानवैः संभरतं ततः ॥९६॥ देवपैच्यपराः सवै मम योगेन भूषराः। यमूधुवेहुविजञाश्च स्वस्तिमन्तश्च देवताः ॥९७॥ सनादिश्रीगरत्मन्नाराथणोऽदं तदाऽमवम् । सआानन्ती त्वं मम प्री रेषकन्या तदाऽमवः ॥९८॥] अनादिश्रीङ्कष्णनारायणः श्रीपुरुषोत्तमः । अवतारी ` स्वयं तत्र प्राकस्यं कृतवान् मम ॥९९॥ ततौऽवतारा बहवस्तद्रषं ब्ह्मणोऽभवन् । वेदुम्यद॑ सर्वमेवैतत् स्मराऽऽनन्ति ! पुराभवम् ॥१००॥ मुषोके मानवानां वै तदा रक्षा मया कता। त्वया साकं ततश्वाकस्पान्तं स्थिरोऽमर्यस्ततः ॥१०१॥ पठनाच्छरवणाचास्य कीरतनारस्मरणदपि । नागभीरजायते नैव सुकतिर्यक्तिर्मवेत्तथा ॥९०२॥
इतिश्रीर्क्ष्मीनारायणीयसंहितायां त्रतीये द्वापरखन्ताने वेधसोऽष्टमत्सरे सर्पाणां शासनाथ॑म् भूमावनादि- गर्त्मन्नारायणस्य प्राकस्यमिति निरूपणनामा षष्ठोऽध्यायः ॥ ६ ॥
श्रीपुरुषोत्तम उवाच-- अथ नारायणीभि! लं समाकर्णय म्कथाम् | दैत्यानां पावनीं सम्या. सुतलभिनिवासिनाम् ॥ १॥
# द्वीपरयुगसेन्तानः १९ ~~ ~ 1 - - - -- ---श
वरह्मणश्वासनाख्ये वत्सरे वै नवमे पुय। क्सपे च्वतुद॑शो वाये मनौ सुतले तञे॥२॥ आसीद् राजा वचल्वर्मा सार्वभौमो महाबलः | अतल्स्य वितर्स्य सुतस्य जनेश्वरः ॥ ३॥ त्रिरोक्यां यस्य॒ वै यानं व्योमगं त्वभवत्तदा ]
सतल्स्यवितल्स्य -सुत्रख्स्य प्रजा जनाः॥४॥ चल्देवं पपन प्रव्यक्षं रश्चकं दपम् । रंजाऽपि . धर्मवानाखीत् प्रजापाटनतत्परः ॥ ५॥ मम॒ भक्तो शिवकन्ये! देवपूजापरायणः। अनाथाऽतिथिनारीणां सरण्यः शौल्योभनः ॥ ६॥ दिनार्धं यस्य न्यं वै याति देवस्य पृूजने। तदर्धं चच त्तो याति राञ्यावठोकने ततः॥७॥ शेषां निजलोकेषु प्रवासे याति सव॑दा । एवं कृतवतस्तस्य जिज्ञासाऽमूचपोमयी ॥ ८ ॥ कर्मभूमौ तपः शीघं फल्त्यदुतधा यतः ।
परथ्व्यां गल्ला तपः कार्यं विष्वा्यति विमानगः ] ९॥ कऋष्यापं सदर धृष्टा राव्यं सवे ततः सख च। कृत्वा ठ ुरुशाद् राजा प्राययौ मानवीक्षितौ ॥६१०॥
कुषदाचक्मासाद्य शीतव्याप्ते वने सदा, तपस्तेपे निराहारः सदख्वत्सयाणि सः ॥११॥ तत्न तपसि राजाऽसौ दिव्यदृष्ट्या व्यजटोकयत् । नारायणं परेद्ानं देवं श्रीपुरुषोचमम् ॥१२॥ मामेव परमात्मानं नल्वोवाचच मनोगतम् | नमस्ते परमेशाय तपःफलप्रदाविने ॥१३॥ भक्तमानसपूराय हरये परमास्मने । इत्युक्तवा दण्डवचक्रे पपौ मचरणामतम् ॥१४॥ ययाचे प्रेथमाणश्च मथा चल्रृपस्तदा ।
अच्छं देहि मेऽ चरं ठु नाशमेति वै ॥१५॥ चरं राज्यं चलं वित्तं चं कुटम्बकं तथा। चरं च जीवनं कृष्ण सुतलादि वटं ततः। अष्वल्तं वृणे चत्तो मक्तोऽहं देहि मे मतम् ॥१६]। श्रीपरमेश्वर उवाच--
श्णु राजन् ! चरु स्वं॒॑ब्र्चाण्डं चलमित्यपि । कार्श्ख्श्वलखा माया चरं मनश्च जीवनम् ॥१५७॥ चले भवेत् घटं सर्वं ह्वल ते मततं वदं।
श्रीचर्देन उवाच--
चलं चित्तं चला खक्ष्मीश्चलं शासनमिव्यपि ॥१८॥
सचल्य॒तव भक्तिर्हि तां बणे देहिमे प्रमो। अबचल्मयास्ततः पात्रेमचटठं स्यां च केरव ॥१९॥
श्रीपरमेश्वर उवाच--
सच्छा मे प्रेमभक्तिः सेवा खा प्ेपूर्विका। तत्पात्रमचलं त्वं चेद् भविं वै समिच्छसि ॥२०॥ तदा सुक्तिम॑म लोके ते ददाम्यवलं भुवाम् । गहाण दीघं मे मन्तं याहि धामाऽक्षरं मम ॥२९१॥
श्रीचल्देव उवाच--
पचकोऽहं वाऽ्चय्े जातश्वेदानीं कृपया तव। सचर्स्याऽचलयो दंसो भवेदेवं विषेहि मे॥२२॥
श्रीपरमेश्वर उवाच--
यथा स्वमलो जातो मक्कपांश्ञात्तथा तव। वंशोऽप्यचल्तवां राजन् मदोगात् सम्प्रयास्यत्ति ॥२३॥ अनपरस्यो भवानास्ते सापत्यो मव भूपते । मां विना ठ॒ चरुं सवं तवाऽपत्यं मवाम्यहम् ॥२४॥ अचोऽ तवाऽपत्यं वाप्यत्र विलोकय । इव्युक्तवाऽदं तदा लक्षिमि ! तस्य वै मानसः सुतः ॥२५॥ अभवं त्वापदेवाख्यो राजाऽतितोप्रणे ययौ । तपः समापयित्वैव नीता पे मथा. सह् ॥२६॥ सुतलं तत्र ऋष्यार्थो गुरुमौ शातवान् प्रभुम् । मदा्ञयाऽपि लक्षि ! तम् ऋष्या्॑स्य सुताऽभवः ॥२७॥ राजा स्वं मानसं पुरं लाषदेवं विधानतः। राज्येऽभ्यषेचयत् ऋष्यार्षोऽपि स॒तां ददौ षमे॥२८॥ आषेपद्माभिधा लं चाऽसेवयः श्रीपतिं च माम् ।
सआरदेवं चावतारिपिभुं श्रीपुरुषोत्तमम् ॥२९॥ पारनार्थं वचनस्य मयाऽपि मानसः सुतः। विष्णुरेव स्वयं पु्ररूपेण प्रकटीङ्तः॥२०॥ ्टशरुवाऽभिधः रांखचक्रगदासुमायुघः । जातमात्रो युबा विष्णुरेखेश्वयदिशोमनः ॥३१॥ अषटे वै पदे चो््वै स्वर्गान्ति बिनियोजितः। पदाधारं जगतां वै ग्रहाणां ज्योतिषां तथा ॥३२॥ नक्षत्राणां तारकाणाम्षीणां ` मण्डलानि षच।
भ्रमन्ति सम दिं भ्रौव्याद् ्रुवनाम्ना ददीक्ृतः ॥३३॥
२० श्रीरक्ष्मीनारायणसंहिता छ
म स्यगथ प्ल प
्रूदेवो मया नारायणीभि! प्रेषितोऽक्षरम् |
अचलं वचाऽन्ययं धाम पातं मद्व मया ॥३४॥ अष्वष्टोऽहं तथाऽनादिक्रष्णनारायणः सतः
परन्रक्चं स्वयं व्वाऽनाद्याप॑नासयणाऽमिधः ॥३५॥ मम॒ पुत्रः स्वयं विष्णुेदभ्रुवाऽभिधस्तथा ।
आकस्पान्तं त्ववषोऽपि मया कृतो वम्चोबलात् ॥२६॥ एवं वै भूतले रक्षि | प्राकथ्यं मे पुराऽमवत् राञ्यं च सुतर रोवे पुत्रस्य ठु दिवोपरि ॥२३७॥ तदा स्वम् ऋष्यापंपुत्रीं चाऽऽर्ष॑पद्मां निजां स्मर । प्राकय्ये कथितं व्वाषनारायमि! प्रसोर्मम ॥३८॥ ततः परं प्रवेक्ष्यामि प्राक्य्यं मे श्रृणु परिये अथ लक्षि! मम वेरो दृदश्ुवस्य वै युतः॥३९॥ शरानन्दासमकश्चासीद् भक्तराट् तापसो सनिः
तपश्चचार विपुर वैष्णवो मनुकाल्िकम् ॥४५॥ ग्रसन्नो भगवान् व्या वरदानं ददौ तदा मा तपः कुर राजेन्द्र वरं वृणु यथेप्ितम् ॥४५। इष्युक्तो ब्रह्मणा प्राह तव॒ वषद्रयाऽऽयुषम् सदखद्यकस्पात्मजीवनं मां चिरं कुर ॥४२॥ तथाऽस्त्विति ददौ वेधा वरदानं शराय ह) शुरानन्दोऽपि बजे सत्यरोके यथायथम् ॥४२॥
वषंद्ययाऽऽ्युरेव हइ। वरष॑द्रयाऽऽ्युरि्रितम् ॥४४॥
दिवारातरिविमिश्रे वै मवमे बरसे दधा सदृखकस्पा दिवसा निशाः सदखकद्पिकाः | अथेवं दशमे प्रासे वत्वरे प्राणरोधने ॥४५॥ वेधस्श्वाधिः दिवसे . क्स्पे ष्ववुरद॑से तदा) ममौ च प्रथमे तत्र थुरानन्दस्य वै परिये ॥५६॥ ब्रह्यवरषद्मयकाटो गतो सिदिवादिभिः। सोऽपि - जातिस्मरस्तच पुनश्वारन्धर्वोस्तपः | ४७॥
विलोकीनां हि राच्या्थं स च देवैर्निवारितः। सव्यकछोकाटषिमिश जनादिभ्यश्च पितरभिः ॥४८] दिवः सुरर्मानवैश्च भूतखाद् विनिवारितः। ययौ तपोऽ्थ॑मतछ सक्तो दानवैस्तदा ॥४९]| दैयैश्च सृतश्चापि सत्कतश्चासुरेरपि । तपश्चचार रौद्र वै रद्रमाराधयन्मये ॥५०॥ मस्तकं ने्सदितं जुहाव ुण्डगेऽनले। खद्रस्तावत्तघ्न साक्षादमवद् दिन्यमासुरः ॥५१॥ वद किं रोचते तेञ्च वृणु स्वै ददामिते। थुरामन्दस्तद्या. प्रादाऽ्वध्यत्वं देहि मे प्रमो ॥५२॥
हरः प्राह विना कृष्णे परब्रह्म सनातनम् । अवध्यत्वं तव जातं लग्नं मवु ते शिरः ॥५२॥ इ्युक्तः स धुरानन्दो ्रुवपुत्रोऽतिदर्भतः। परिहारं तपश्च प्रचक्रे स्वाऽध्वरस्य च ॥५४।॥ अथ राजाऽपि चेाऽऽदात प्रस्थानं दानवान्वितः। चक्रे द्वे दिवं सव्यं दैस्याघुर्समन्वितः ।॥५५॥ यत्र यत्राऽभवद्राव्याभिषिक्तं पदमुत्तमम् । खत्ता्रितं दपं च राणां चाऽन्यलोकिनाम् ॥५६॥ तौस्तान् सत्तावतः सर्वान् धिजित्य युद्धदुर्मदः । निजाश्रितान् वशान् ता तन्तसदेषु दानवान् ।\५७॥ दैत्यानसुरान् सवान् एरपतीनभ्यपरचयत् ) भूतले सर्वखण्डेषु नृपा दैत्याश्च दानवाः ॥५८॥ सत्ताधीदा अयुराश्चाऽभवन् प्रजाप्रपीडकाः । धर्मकर्मविहीनाश्च भ्रषटाचारसमन्विताः ॥५९॥ अद्यीलाः कामकाराश्च दहिसादौरास्यसंभरताः । अयश्शीटाः भोक्तारोऽमवन् प्रजाधनस्य ते ॥६०॥ तीथंदानार्हणसिक्ता विपथा ्रह्मवर्बिताः । खरा अपि च पितरो महर्षयश्च तद्धयात् ॥६९१॥ दुःखिता अभवन्. सवै मानवा राक्षसाऽर्दिताः।
शुरनन्दोऽपि स्वषु टछोकेघु खखरान्वितः ॥६२॥ विमानेन प्रयास्येवोद्ोषयायेव सर्वथा | मां यजन्तु मानथन्त्वाराधयन्तु जनाधिपम् ॥६३॥ परमेश च मां साक्षान्मवाऽर्पयन्दु चोषदाः) ये मां प्रूजयन्त्वैव देवतायतनेष्वपि ॥ ६४]
गणेशस्य स्थले मां च पूजयन्द॒ सदा जनाः। आहरन्व॒॒ करं म्यं की्तयन्तु गुणान्मम ॥६५॥
पश्यन्तु मघ्रतिमां चोपवारानप॑यन्तु मे। श्रातखहन्तु मन्नाम विष्णुब्याऽहं न चेतरः |६६॥ धुरानन्दो धुरानन्दो धुरानन्दो रटन्तिति |
धुरानन्दे महानन्दो ब्रह्मानन्दो मिर्ष्यिति ॥६७॥ धुरोऽहं ब्रहमसंशोऽसमि धुरे माया न विद्ते । शुरं प्राप्य च संसेव्यं कष्टं नष्टं भवेत् सदा ॥६८॥ मां शुरं माथरं छन्ध्वा भवन्तु पुखिनः सदा, असहं योगिनां राजा पितृणां चृसदां तथा ॥६९॥ मानवानामृषीणां च दैष्वानां रक्षसं तथा। बसूलां च निधीनां च दिक्पालानां दपोऽस्म्यहम् ॥७०॥ समुद्राणामरण्यानां गन्धर्वाणां दृपौऽसम्यहम् | इव्यजस्य प्राणरोधास्ये वरै दशमे तथा ॥७६॥
र द्वापरयुगसन्तानः २१ ष य पथ थद पप
कपे व्लुर्द॑रो तत्र मनौ च प्रथमे रपः) बल्वानभवद् राजा दैत्यदानवपूजितः ।॥७२॥ भथ म्तः प्रजा देवाः पितरो श्रनयः खियः। सत्यश्च साधवो मामाराधयामासुरीश्वरि ! ॥७३॥ प्रच्छन्ना; स्वगृहे स्वस्वहृदयेषु समाहिताः । वष्टः श्रीहरिं मां च रक्षा मानवादयः |७५॥ हरे नाथ कपासिन्धो दीनबन्धो जनार्दन । अधरमादंन दैत्यानामन्त्चत् परमेश्वर ॥७५॥ रक्ष रक्ष हरे ङकृष्णाऽनादिनारयण प्रभो । पख्ह्याऽन्तर््मस््वं रक्ष नो दानवार्दितान् ॥७६॥ इत्येवं प्रायेनां वक्रुहुधा सवदेहिनः। तदाऽहं संविषा्यैव थुरानन्दस्य कर्म॑ तत् ॥७७॥ वरदानान्तमेवास्पि त्वया साकं शमागमम् ] भूतले मानवे लोके मेरोः पश्चिमखष्डके ॥७८]] नाम्ना मामन्तके खण्डे सम्प्चानद्विजाल्ये | विश्योकानामपल्यास्व॒ सन्निधौ दर्चनात्तदा ॥७९॥ ग्राविरसं गठलूपः शंखप्वक्रगदाधरः । ्क्रवश्रशक्तिद्ूल्दण्डपाशधरः मरुः ॥८०॥ अष्टबाहु्दरिः सोऽहं पर्रह्नरायणः । उञ्ज्वखः कोटिकामोर्वप्रभावान् कुशलो रषे ॥८१॥ सर्वाऽस्रमन्धविद्धिजो व्रह्ममावपरायणः । तदा त्वं च समादिष्टा भया रक्षिमि! द्रुतं गत। ॥८२॥
धुरानन्दास्ये नेजं प्राकय्यमाप्तुमोश्वरी । शुरानन्दस्य पुरी स्वं जातमाघ्रा ठ मानसी ॥८३॥ ञ्योत्सञाङ्कमारिष्ानास्नी सर्वलक्षणरक्िता । अभवश्च स्वयेवस्योग्या मरपाख्ये तदा ॥८५]
राजा स्वयंवराख्यं च समाजं तवान् क्षितौ ।
भामन्तके मदाखण्डे चिोक्याह्वानमाचरत् ॥८५॥ स्वयेवरस्य तत्रैव मण्डपो देवमण्डपः । इ्द्रपुरीसमस्तेन सखपेण कागितिस्तदां ॥८६॥ निणीते दिवसे तवाऽ्स्ययुरस्याश्च दानवाः। राजानः पार्थिवाः पाताखधिपाश्च दिवोऽधिपाः ॥८७॥ प्रतुर्द॑शश्ुवनानां दिक्पाल लोकपाथिनिः । आय्युर्मण्डये तत्र उयोरखाछमारिकांऽरश्या (८८॥ समाजोऽभूच्रावदानां राज्ञं तत्र रृपाल्ये।
ज्योत्स्ना शेयास्वि अ सूतं वरमाल्काम् ॥८९॥ गीला बन्धुभिरककृष्टायुधवेदिमिसन्िता । यथाथग्योद्िका कन्या सर्वाकपंणकारिणी ॥९०॥
, वौसरयं
कुल्श्द्िक्योषिता } युक्ता मण्डपमाययो ॥९१॥ रोकोनरश्वरूपा त्वं समाजजाञ्यकारिणी । . मुग्धः स्वैः समारस्त्वां विटोक्याऽश्चरवाचिनीम् ॥९२॥
नद््टा न श्रुता क्वापि कन्येददी ममाऽस्वियम् |
सुपरिचारयिन्या ष्व गुरणा चापि विप्रेण
इत्येवं भूगतां तच्च हृदयाम्यभवच् श्वणम् ॥९३। सपूरणरूपयोगानां भग्नान्याखन् मनांसि वै) पूर्णानामपि सन्देहास्पदान्यासन् मनांसि वै ॥९४॥
तव॒ कान्त्या तदा रक्षिमि ! समाजोऽुदभूभृताम् । निस्तेजा इव निकटेऽमवत्तच श्वणान्तरे ॥९५॥ स्वर्गस्यापि चछ राजानो प्रमग्ना्ास्तदाऽमवन् | नाऽस्मान् वरिप्यतीयं वे स्वाऽयोग्यान् रुपवर्जितान् ॥९६॥ इत्येवं चैषणाहीनास्तदाज्न्येषां व॒ का कथा। अथ स्वं गोपुरं गस्वा नखा गोपुरदेवताम् ॥९७॥ म्रवि्टा मष्डपं दिव्यमागेण खण्शोभिना। दृष्टवती च राजन्यं श्रुतवती च वृद्धया ॥९८॥ अलन्धदह्च्छ्या तक्राऽ्टग्नचित्ता पुनः पुनः । भ्रमित्वैव मण्डपे वीक्ष्य स्वेतः ॥९९॥ अष्टा मां वग्माखयुता गोपुरमागता । तत्राऽ्दममवं विग्रोऽखन्धप्रवेश्च एव इ ॥१००॥ दद्दरः पीतधौवरश्च पौतक्ञ्चुक एव च| सवेष्टनशिरा विप्रः घोडश्चवार्षिको युवा ॥१०९१॥ रूपसौन्दय॑यु्तश्च सृष्षमखबाऽऽ्युघान्वितः । दैव्यसंदहारङ््सुशषमं रूपं प्रच्छाद्य चागतः ॥१०२॥ कृतचन्द्रस्तथा भलि केरे ठु चजपमाछिकः] पादयोः पादुके बिभ्रन् रोकविरक्षणोऽमवम् ॥१०३॥
इतिश्चीलक्ष्मीनारायणीयसंहितायां वतीये द्रापरसन्ताने वेधसो नवमवस्सरे चल्देववंशे भ्रुबस्याऽचख्तारथम् मनायार्ष- नारायणस्य, दशमवत्षरे ्रुवदेवपुत्रस्य थुरा- नन्द्स्य दानवर्धित्य पराभवार्थम् अनादिप्राल- नारायणस्य प्राकथ्यं भ्योतनाकुमारिका- ट्म्याः स्व्थंवरथस्यादिनिरूपणनामा सप्तमोऽध्यायः ॥ ७ ॥
श्रीपुरुषोन्तम उवाच--
त्रया लक्षि! ततो वीक्ष कान्तं पुरातनं निजम् । वरमा मम कण्टेऽर्थिता राज्ञां प्रप्यताम् ॥ १॥
२२ | क श्रीशृक्ष्मीनारयणसंहितां $
प~ प्लाव्य षद प्ट ~
सवः समाजश्वकितो महाश्चरयषरोऽभवत् , अदो विप्रो राजकन्यां प्राप्तवानिच्यभूत् स्वनः॥२॥ दस्द्रिय मता कन्था भाग्यहीनायं भिक्षिणे) असमानसमस्ताय गताः कन्या उ मध्यवे॥३॥ अहो रजण्दे जन्म भाग्यं दारिदयदुःखदम् । कस्पवस्टी का्वनाभा भरहककरगाऽभवत् ॥ ४ ॥) सौवर्णपञ्चिनी रम्या पतिता श्युष्ककद॑मे | स्थख्पद्मातमिका माला वानरस्य गरे गतां ॥५॥ स्ाततिरख्युमिदयुत् पत्तिता शुष्कपर्व॑ते । सक्ष्मर्दिव्या राञजयोग्या दरिद्रे परतिताऽधुना ॥ ६॥ कौमुदी पवन्द्रमुस्सभ्य छुद्रतारकमाभिता | प्रमा सूयं परित्यज्य दयल्यमम्बरमाभिता | ७॥ व्द सन्तं विहायैव वैतण्डिकमधिध्रिता। द्ौ्मदेनद्रं परित्यज्य नैत्रैते सद्पाभिता ॥ ८ ॥
कान्तिः कान्तं परित्यञ्य श्रान्तिवद् भ्रान्तमाभिता। सती सत्यं विहायैव मायया मायिनं गता॥९॥ जटा शमु परिस्यज्य वरस्तम्बं प्रषद्गिता। गंगा विष्णुपदं स्यक्त्वा क्षारसागरमागता ॥१०॥ भक्तिषम परित्यज्य दुशीलं सर्पागता। अय्या युगं सन्त्यञ्य विधुरं समनुखता ॥२९१॥ सिंहिका रिदसुत्युज्य धकर समुपागता । करिणी हस्तिनं स्यक्खा गेष्डुकं पश्चमाभिता ॥१२॥
सरीसृपं गता त्यक्वा रोषं नागं दहि नागिनी । कषे भङ्कटं व्यक्ता याता चिर्पटवेर्नम् ॥१३॥ अष्टो भाग्यस्य बलता राज्ञी वाग्वरिमाभिता। नैवं दं पुरा क्वापि द्यन्ते न जनैः क्वचित् ॥ १५ दिव्या चिन्तामणिमाखा उुक्रकण्ठमादिता। मन्यामहे जनाश्वैतद् दैवेनाऽस्याः कतं किर ॥१५॥ यद्वा समाजमाखक्ष्याऽमिभूता कन्यका यतः । तेजोभिर्वै समाजस्य मानहीनाऽकरोदिदम् ॥१६॥ सनभीष्ट हि तज्जातं कन्यया ` नेष्यते खद । यदवा कन्या न॒ जानाति मालेयं वरमाल्िका ॥१५७॥ साधारणीं समालक्ष्य दद्धिय समर्पिता । वरमाल हरिकाणां द्वितीया वा भविष्यति 1१८
इ्यं॑त॒॒विप्रपूजा्थं मता वा कन्यका न्विति) तस्मात् कन्या द्रिद्रिय न देया सत्सु राजु ॥१९॥ यद्वा राज्ञाः ददलस्मे इरिष्यामो बयं व॒ ताम् | स्व्यवरेऽपि. शपम्पन्ने युद्धाधीना हि कन्यका ॥२०॥
योधयित्वा सती रत्नं प्राप्स्यामो नाऽत्र संशयः। इत्येवं बहूधा तत्र वदन्ति स्म द्रपादयः॥२१॥ कन्याया जनकश्वापि क्षणं शोकं जगाम इ। वीक्ष्य कन्या दरिद्राय गतेति उ्वरमाप इ ॥२२॥ नोवाचाप्रि तदा किञ्चिद् माग्यं मत्वा सुताकृते । राजा ठु विधिवद् दातं समिच्छति वराय वै॥२६॥ तावद् राज्ञी रुरुश्चापि बद्धा न्यषरेधयन्दरपम् । राजम् मा क्िप्रकार्य॑न मवान् मबु मण्डपे ॥२५॥ अयोग्यं चेदमापन्नं कन्या श्रान्ता यतोऽस्ति वै। यद्वा विचित्तभावाऽस्ति मानसस्थेय॑वजजिता ॥२५॥ तस्मान्मा पुनदैया स्वयंवरार्थ॑मेव इ। राज्ञ बाक््यं समाहत्य तथाऽस्त्विति जगाद तान् ॥२६॥ अथ राजन्यवगोऽपिे मेने योग्यं वु तत्तथा। कन्या ष्टा सुहुशवैतद्विषये जनकादिभिः ॥२७॥ नोवाच सा तदा किञ्चिद् रमेशोङ्धितवेदिनी। विप्रं राजा तदा गत्वा कृत्वा दूरं च कन्यकाम् ।॥२८॥ नीत्वाऽऽ्ययौ मण्डपं च दत्वा मालां परं पुनः। कन्था विद्य सर्वत्र मण्डपे करमाछिका ॥२९॥ एवमेव. समास्ते सा कस्मैचिन्नार्पयस्यपि। न॒ सां वृक्तिन वाऽन्यं सा पयति नापि चेच्छति ।॥३०॥ आदुराणां विनाशस्य मिषं चिन्तथतीव सा| अथाऽहं ठु तदा कषमि | गोपुरं त्वां समागताम् ॥३९१॥ खमालं मामकीं मत्वा करे गीतवान् बखात् । स्वां नीवा वायमार्म्व्य यावतप्रयामि चैकलटः ॥३२॥ तावद् दूता भव्यवर्या योद्धारो मासपागताः। अताडयच ते मां वै जगरुस््वां वियोजिताम् ॥३३॥ तदा कोलदलो नातः समाजः क्षुभितोऽभवत् । बट्छम्या खड कन्या भृँ नीयते सती ॥३४॥ मारयन्तु योधयन्तु चारन च॒ कन्यकाम् । इत्येवं रणमृरं वै तदारन्धं क्षणादभूत् ॥३५॥ अहं तेषां पञ्यतां वै शीघं स्कन्धे निधाय च। त्वां यदीतवा प्रदुद्राव शरवर्षं तदाऽभवत् ॥३६॥ मया स्मृतं विमानं स्वं चाऽक्षराख्यं महीभ्ज्वखप् ।
दीप्यमानं समन्तद्टै मदातेजोमिरत्तमम् ॥२७॥ पाषंदैरमु्तसंचैश्च शवेतगजेर्विराजितम् । सर्वराख्रगरतं रिम ! दिव्यमुक्तानि काऽन्वितम् ॥२८॥
तन्मध्ये स्थापयित्वा त्वां युद्धाथं दानवैः सह। सचद्धश्धाऽमर्वैस्तेको विप्रोऽहं क्षावरूपधृक् ॥३९॥
# द्वापरयुगसन्तानः २ "न प्य प ध व्री प्ल
आजगत्कल्नं नैजं धनुषा महत्तमम् । छेदयामास सर्वान् वै शरान् दैः रचिदीयुखैः ॥४०॥ मेदथामास कव्वान् योद्ृणां कानकान्यपि । पियं समस्ताश्च राजानो . दैत्यपुंगवाः ॥४१॥ आरा दानवाश्चापि निजघ्नुर्मा समन्ततः। मया तेषां प्रसंहारः कर्तव्येश्रेति वै तदा ॥५२॥
शक्तया केचिद्धतारतन्न मृशचण्ड्या च हताः परे । अन्ये च तोमैान्दैवणिश्च विनिपातिताः ॥४६॥
परे तु गद्या म्मा मेदिताश्च परेऽषिभिः। दण्डेनाऽन्ये मारिताश्च पर्थवेन भेदिताः ॥५४॥ खण्डिता वज्रवेगोश्चाऽपरे परिर्विमेदिताः | दरैश्च॒ व्यसवश्चान्ये कृतास्तत्र रणांगणे ॥५४५॥ खङ्ग्िषूदिताश्वान्ये गोलकैः कचचरीकृताः । चर्णीकृतानि वर्माणि मदरैरयोधिनां तदा ॥४६॥ प्वं लक्षि मया तत्रैकठेन कोर्दोऽसुराः।
्ाणेरवियुज्य नाके वा ्आपिता वा यमश्षयम् ॥४७॥ क्षरं स्थानमेवाऽपि वैङ्ण्टं वाम्रतं तथा)
अष्याङृतं च गोलोकं प्रापिता बलिनि; खलु ॥*८॥ अथ सहखदस्तो वै राजा कपारदेतुकः |
स॒तस्याऽप्ययो योद्धुं मया सार्पं तदा मया ॥४९॥ सुदर्शनेन चक्रेण कर्तिताः सर्व॑बाहवः नत्वा भूत्वा मम भक्तो जगाम स रणाद् बहिः ॥५०॥ मया तस्मै प्रदत्तौ वै इस्तौ द्वौ नाधिकौ तदा उद्वतौ स्कन्धदेशेऽत्य क्षमां ठृखा यथौ गम् ॥५१॥ अथ राजा रातमृद्धो वितल्स्य मया सह युयुषेऽधचन्द्रवाणैनाम्रा सारङ्गवाहनः ॥५२॥ सोऽपि सूर्यामवाणेवे मया कण्ठेषु छम्तितः पतितोऽस्य कबन्धो वै भूते ग्रममार सः ॥५३॥ सतर्स्य तदा राजा सामरायोधनाभिधः सदहस्तपाद् योधनार्थ मत्समीपमुपाय्यौ ॥५४॥} मया निकृन्तिताः पादास्तस्य चक्रे वै तद् ।
कवन्धस्तस्य प तदा पपात च ममार च ॥५५॥ भथ राजा अुवस्तत्र नवखण्डेश्वरो महान् |
मदेनद्मीषणो नाम्ना योद्धं मां प्रति चाययौ ॥५६॥ दलन चिक्षेप बहुशः कण्ठं मे कर्तितं हि स;।
मया चेन दक्षोऽस्य बाहुः स्कम्धाद् विदारितः ॥५७॥ एकहस्तस्तदा शूरश्चादाय खद्धगत्तमम् ।
दुद्राव मां तदाचाऽदं जहार तच्छिरोऽसिना ॥५८॥
`एवं तवाऽ्बुदाः दूरा
अथ स्वगे च ये दैत्या राज्याधिकारयोजिताः।
आययुर््योममार्गेण योद्धं मया विहायसि ॥५९॥ मया सरूपसदसैश्च योधिता विविधायुैः। सुदरनेन च्वक्रेण मैकच्कैर्विदास्तिाः ॥६०॥
मम॒ हस्तैस्तथाश्युधैः। गमिताः प्रेतभावं वै मोचिता अपि बन्धनात् ॥६९॥ ध॒रानन्दः साव॑मौमो जीवग्रदेण वै मया। परैश्च रक्रमिमिस्तव रणे वद्धो वश्षीकृतः ॥६२॥ असर्दस्त्वं तदा लकषम! पित्रस्नेष्टवशंगता।
मा मेवं चेस्यवोचाश्च मया राजा श्रमोचितः[}६६॥।
शरणं प्राप्य भूपतिः)
योजितोऽचरमक्तराट् ॥६५।। सैन्यानि दुदुखस्तदा । -
ननाम मम चरणे मयाञमयप्रदानेन अथाऽन्यानि दानवानां तस्मदिषु गतानेव व्यक्त्वा श्वं दिवं सवः ।६५।} एवं निष्कण्टकं च्रत्वा भूतकं स्व्णमित्यपि। विरराम ततो युद्धादहं मे शद्रे ॥६६॥। राजा मां स्वाय निन्ये मध्ये विवाहमण्डपे। विधिना दत्तवान् पुरीं उयोत्सनाश्रीं तवां च मे तदा ॥६७॥ यौतकं प्रददौ राजा द्यसंख्यस्वर्णरक्षकम् । विमानानि व्व यानानि गजवाजिवृधादिकान् ॥६८॥ दासान् दासीर्नगराणि कत्पवह्धीः सुधाहदान् । रथान् स्वर्णान् नरयानान् नीरवा त्वां च ततस्त्वहम् ॥६९॥ कारयित्वा मृतानां च क्रियास्वतो निजं॒ग्रहम् | सआजगाम स्वया साकं सम्पज्ञानदिजाख्यम् ॥७०॥ ततो मथा प्रथिव्यां वै राजानो ब्रह्मणाः क्ताः । विप्राऽ्धीनाऽऽ्भवत् पृध्वी दैवपैव्यक्रियावती ॥७२॥ सवः स्वर्गं जनाद च तत्तद् धिष्ण्यं यथाभवत् | पुरा तथैव तत्तेम्यो दत्तवान् विधिना पुनः ॥७२॥ एवं मया तदा लक्षिमि ! खलरमोषवायितं जगत् । अनादिश्रीक्कष्णनारायणेन परमा सना ॥७३॥ पुरुषोत्तमद्घष्णेन सवैषामवतारिणा । अनादिभीप्राज्ञनायायणेो.्हं वै तदाऽभवम् ॥७४॥ आकस्पान्तं स्थितबौश्चं॑ खण्डे भामन्तके तदा । शुरानन्दस्ते जनको भक्तो मे त्वापमवेदनः ॥७५॥ मायुषोऽन्ते ययौ धामाऽक्षरं मे श्॒द्धमक्तिमान् । स्मर भ्योत्स्नां श्रियं स्वां त्वं सवै मे गोचरं दतत् ॥७६॥ एवमन्येऽप्यवताया अरंख्या मे ततोऽभवन् । अथ प्वान्यच्च मे प्राकय्यं वदामि श्णु प्रिये ॥७७॥
२४ र श्रीख्मीनासयणसंहिता [2
वेधसो वस्र प्रत्याहारास्ये दशकोत्तरे। नवमे कस्प्के ष्वापि मनौ चापि द्वितीयके ॥७८॥ पू्वका्लाल्लोके नास्तिक्यं सर्वतो ह्यभूत् । तिष्ययुगपमावेण नष्ट ग्बोपासना मम ।}७९॥ मन्दिराणि विनष्टान्यायतनानि गतानि च) ग्रतिमाश्च ख्ये यातास्तीर्थानि नादितानि च॥८०॥ मानवेषु तदा व्यासोऽभवद् वै पराशवो शृषः। मां व्यस्मरन् चास्पविद्ः स्वद्पायुषो जनास्तदा ॥८२१॥
गत॑वासा विवख्राश्च सस्यधान्यादिजीविनः । स्वस्पममानाः स्वस्पजीवारितप्यनास्तिवयखंमताः ॥८२॥ वेदा मे विचयं प्रास्राः कर्मकाण्टो ठ्वं गतः। पूजनं र्य्नं मेऽपि कीर्तना दख्यंगतम् ॥८३॥ सभूतमिव संजातं तदाऽहं ब्रह्णाऽ्थितः | धमेमक्तिस्थापनाय॑ छरुपया गोष्वरोऽभवम् ॥८५॥ वीरशरमदपतेरखे चनः प्रमुः | प्राविरासं महाशीख्त्रती साधुद्षान्वितः ।८५॥ मम॒ प्रादुमीवकाठे देवाः पुष्पादिवर्षणम् । ्क्रुन्दुमयश्चापि देवानां व्यनर्दस्तदा ॥८६॥ तस्य॒ राही सौरभेयी शय्यायां मां ददर इ। अगर्भ॑ने सवदिव्यशुणोपेते सुवाञ्च्छितम् ॥८७॥ स्यवेदयद्धि सा राके पर्य बार ममाऽन्तिके राजा प्राद मया देवि! संकद्पितोऽयमर्भकः ॥८८॥ अयोलिजस्तव पुत्रो वतते तं प्रपाल्य तावत्पुत्रौ जातमात्रो युवा तत्र॒ व्यदृश्यत ॥८९॥ सर्वविद्यारुणयुक्तः सवंविज्ञानरोवधिः योगसिद्धसुसंसिद्धः सर्व॑भापरप्रपारगः ॥९०॥] सर्वकट् प्पू्ण्च भक्तिमार्गांऽवयोधकः । यज्ञोपवीतयुक्तश्च ब्रह्मचारिविषान्वितः ॥९१॥ उपादिदेया सद्धर्मान् मानवेभ्योऽतिदषतः ब्रह्मचयेमहिसां प्व सस्थमस्तेनवत॑नम् ॥९२॥ श्लों सन्तोषभेवापि परेशाराधनं सदा बतं सन्तोषमेवापि क्षमां वैराग्यमिष्यपि ॥९३॥ बृद्धसेवां सतां सेवां परा्मभुखवतनम् | दानं द्यां च हवनं सत्कारं पूजनं हरेः ॥९४५॥ तपश्ेन्दरियेगानां निरो मोदधज॑नम् सर्वामद्ैनं स्नेहं परमे परासनि ॥९५॥ श्रवणं कीतनं कृष्णस्मर्णं बन्दनं तथा। ात्मनिबेदनं ङृष्णे हरेः सम्बन्धरुत्तमम् ॥९६॥
इत्येवं मोक्षधर्मौशवप्युपादिदेश वै तदा। वृत्ति पारमदंसी च अग्राह जीवनाऽन्तिकाम् ॥९७। सं च कदि { मयाऽऽ्दिष्टा शादलर्षस्तु कन्यका । मानसी तच संभूता जातमात्रा च वाग्मिनी ॥९८।
युवती व्ह्वरूपा च स्वैर्यसमन्विता । ब्रहा्चयैपस साध्वी सतीधर्माऽववोधिका ९९] साध्वीधर्ममाधिता च मम त्रतपरायणा | नित्यपृजापया मक्तिमती मोक्षकये तथा ॥१००।
प्व माज्ाऽपिता मह्यं साष्वीदीक्षाथसेव इ। मया दीक्षा प्रदत्ता ते त्वं सदा ब्रह्मचारिणी ।।१०९। गुर्वी सर्वखतीनां ष्वाडमवः शिष्षणदायिनी । तव शाश्लं तदा साध्वीधर्मालसक दयभूत् प्रिये ॥१०२९। शा्दृलिकाश्नीसंहितापमकं कस्पान्तगं ददा । आवाभ्यां च तदा सवंलोकेभ्यो मूतठे खलं ॥१०३॥ उपदिष्टा नैष्ठिकानां धर्मा भक्तिरेस्तथा। ससंख्यास्तारिता जीवा अक्षरं प्रति चापिताः ॥१०४॥ एतत् स्मर तदा लक्षन ! शादूलिकाश्चियं निजाम् 1 घ्व तथा _ मामनादिश्रीवीरनारायणे हरिस् ।॥१०५॥ एवमन्येऽवतारा मे तदाऽमर्व्नसंख्यकाः | सर्वान ॒ प्रजानामि स्मरणानयोक्षदा हि ते ॥१०६॥
इतिश्रीरक्षमीनारायणीयसंहितायां वतीये द्वापरसन्ताने ज्योस्ला- श्रीसमर्पिंताऽनादिग्राह्नासयणकण्डे बरमा, तरो राजा खदम् , दैस्वदानवाऽुराणां सुदरशनादिभि्हरिणा इतो वरिनाद्यः, धुरानन्दस्य मोक्षणम्, प्रथ्वीसवर्गादिराज्यानां मानवेषु देवादिषु चार्पणम् › वेधसश्वैकादशे वत्सरे नेष्ठिकसाधुध्मस्थापनार्थम् अनादिवीरनारायणस्य पाकश्यमितिनिरूपणनामाऽष्टमोऽध्यायः ।। ८ ॥
श्रीपुरुषोत्तम उकाच--
श्रृणु नारायणीभि! त्वं द्वाद्दो ठु प्रधारणे। वस्सरे ब्रह्मणस्त षष्टे कव्येऽषटमे मनौ || १॥ शोणमद्वोऽभवद्रेश्यो मम भक्तौ जितेन्धियः। सर्वय्परः सर्वदानदाताऽतिथिपरियः | २॥ छक्षगोधनथुक्तश्च कष्रिव्यापारसंमतः । क्रयविक्रयज्कुशटो संजेव राजमानितः | ३५ सप्यप्यनन्तविमवे सम्माने च प्रजेत्तरे। व्यवसायेष्वृसंस्येष्ु ` सद सेष्वसुगोष्वपि | ४ ॥
छ द्वापरयुगसन्तानः ¢ २ पन यप
भगवन्तं स मां तैव विरूमरस्येव वै क्वचित् ।
प्रतिग्रहे दूत स ससुत्थाय दहरेमम ॥५॥ व्याने नित्यं करोत्येव सर्वागानां मुह्महुः । ध्यानत्र्स्ततस्तालीवादनैः रह मेऽभिघाः॥६॥ हरेकृष्ण इरे षणनारायण प्रमो इरे। अनादिश्ीकृष्णनासययणं पुरुषोत्तम ॥ ७ ॥ इत्येवं कीतंयत्येव ततः स्नात्वा नदीजले । पैत्रकानञलीन्दत्वा छस्वा॒ सन्ध्यां ममाऽ्च॑नम् ॥ ८ ॥ मम॒ सौवर्णमूतौँ स विधत्ते सर्ववस्तुभिः।
आवाहनं चासनं च पायमर््यं तथाऽऽचमम् ॥ ९॥ दन्तधाबनमेवाऽपिं गण्डूषान् शएखस्योधनम् | शौचं सुदा तथा शद्ध जल्शौचं ततः परम् ॥१०॥ तेख्छुगन्धिमिश्वंगास्यंगनं वांगमर्दनम् । दुग्धेन दध्ना चैवाऽ्पि सर्पिषा मधुना तथा ॥११॥
सकेरा तीरथवार्भिधाभिषेकाऽऽप्टवं तथा| वल्ामार्जनमेवाऽपिं प्वामूस्याम्बरधारणम् ॥ १२] स॒गन्धिसत्वदानं च शओोभाद्रव्यार्पणं तथा। कजं ने्रयोश्वापि माञे तिश्करत्तमम् ॥ ९३॥ चन्द्रकं शिरसि तटं रञ्जनं करपत्तङे। भूषणानि समस्तानि पादुके पुष्पमालिका: ॥ १४
कुंकुमं चागीरकं च शुखं चन्दनं श्चमम्। अक्षतान् छुखुमान्येव धूपं दीपं निवेदनम् ॥१५॥ मौजनानिं विचित्राणि ताम्बूलकं जलानि च। वलसीमङ्खरीपनं स्वर्णहीरकमाटिकाः ॥ १६] आसार्धिकं दण्डवच्च स्तवनं च प्रदक्षिणम् ¦ दक्षिणां च नमस्कारं वापराधक्षमापनम् ॥१७॥ पुष्पाञ्जलिं ततः पूजापरिहारं विधाय सः। साघुजनानति्थींश विप्रान् नमस्करोत्यपि | १८। गाः सतीर्बारुकान् दीनाननाथानच्. भिक्षुकानपि । समागतान् प्रसम्मान्य पूजयत्येव नित्यशः ॥१९॥ भोजनादि कारयिवा यथापेश्चं ददाति च। वषै वषै नवधान्यागमे सत्रं महत्तमम् ॥२०॥ वैष्णवं प्रकरेयेव ज्खते सरमानवाः। एवं तेन दतो यज्ञो नवधान्यक्रवुः दभः ॥२९१॥ कक्षः साधवो यत्र॒ विप्राद्याश्चापि चागताः। सप्ताहे तत्र वै यके मम॒ मक्तस्य नित्यशः ॥२२॥ सहमददयसूपेणागव्यार्पितं निवेदनम् । खृद्ीत्वा शिवसि } सुक्तवा प्रयामि धाम मे ॥२३॥ 1
विप्राणां बहुशािणाम् । मिननक्रियाप्रवेदिनम् ॥२४] विगुणे .सद्रक्मणि ] यज्ञंगकर्मवगुण्ये जाते ` वहः प्रकोपनात् ॥२५॥ | अकस्मान्मण्डपस्योष्वे विताने वबहिमण्डलम् | ुणष्डादुष्स्य खसा लब्धं दाहकर तदा ॥२६॥ प्रसारणं च स्वरिते सञ्वाटं समभूद् द्रुतम् । रण्टपो उवलितिस्तूर्मं बहिश्चापि समन्ततः ॥२७॥ सञ्वालः सम्प्रसरितो वायुना सुप्रवर्धितः। ह्येषु प्वापि स्व॑र निवासेषु गेषु च॥२८॥ खेषु यक्शालमु मानवेष्वपि वै तदा। कस कऋूरकर्मा व॒ वृहिर््यवर्धतोस्वणः ॥२९॥ काटी कराल्यै बिकराटी च नीखा च टेर्दिता,। पिदगी -चा्घुना दरिदर्णां ज्याला विचित्रिकाः ।३०॥ ज्वाखामिस्त्न पश्चाशत्सदखणि तव॒ मानवाः 1 भस्मीभूता ` सभर्वे्च हादाकारोऽभधम्ततः ॥३१॥ शोणभद्रो मम भक्तः परं शोकमवाप ह) सृतानां सर्वकार्याणि छतर्वौस्तत्र भक्तराट् ॥द२॥ भथ तेषां बहुहत्यापातकेषु निमित्तवान् । वैद्योऽयं यजमानः स महच्छोकेन प्रौडितः ॥३३॥ शान्ति नाञ्वाप निद्र वा नाऽवाप चिरमेव ह। आराधनां मम चक्रे मरतोद्धारविकीषैया ।२४॥ अन्नं जलं परित्यज्याऽनश्नं त्रतमाचरत् । रात्रिन्दिवं भजनं मे चक्रं मद्रतमानसः॥२५॥ म्र्ैसं स्वयं पुत्रो मूखोद्धारं इडं प्रभो । यजष्वंकलंकं वष निवारय जनार्दन ॥२६॥ एवं मां ्ार्थयतश्च गतं वर्प विनाष्दनम् | विना चरं गतं वषं मरणार्थ॑कयोगिनः ॥३५७॥ ततोऽहं दतत्वस्तिस्मै बरं पुत्रो भवामि ते। अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥३८॥ इत्युक्तवा मानसः पुत्रस्तस्याञ्े सम्रुपर्थितः । तत्पली शील्बतिनी नान्न मद्रश्वरी सती ॥६९॥ ट्र मां वालुकं रम्ये सवेतेजोभिवर्धितम् । सर्वसिद्धिं सौम्प सर्वमरणभूषितम् ॥४०॥ दिवं दिव्यगुणोपेतं जग्रादोत्सवमानिनी । तदाऽम्बराद् बभूवापि दिव्यङरुखुभवषणम् ॥४१॥ मुक्ता देवा शराश्च व्यवर्धयन्त मां सुमेः। जयव्वानेवायोवैश्वन्दनाक्षतपूजनैः ॥४२॥
एवं यक्ञे सम्प्रतत मिन्नदेशाऽऽगतानां च कर्मकाण्डेऽङ्गवैमत्ये
२
छर श्रीरक्ष्मीनारायणसंहिता
प्य ननन प
अन्भोत्सवो जनकेन छरुतो मे सवैतोऽधिकः। अन्नं परित्यज्य मोजयामास कोटिशः ॥\४६॥ साधून् भक्तान् दीनवर्माननाथान् द्विजसम्तमाय् 1 कन्यका बाककौश्चापि शोणमद्रस्तदा वनि ॥५५॥ दानानि सर्ववस्तूनां श्ष्ठनि प्रददौ पिता! शदे णहे तदा छष्णजन्मना चै समुत्सवाः ॥५५॥ अभवन् शिवकन्येभि ! तदा वत्वं मां समर्थयः। मया जन्म ग्रहीतव्यं यद्याक्श देहि मे प्रभो ॥४६॥ मया तथाऽस्िति प्रोक्ता स्वं तदा वेश्यपुत्रिका सरयूकासतीनाम्न्याः च्याः पुत्री श्चमानना ॥४०॥ मानसी वै सरोभद्राश्रीनास्नौ स्वं व्यजायथाः। सर्वलक्षणसम्पक्ना हरिवत्सान्विता द्रि ॥४८॥ दी पञ्योतिःसमं स्वर्णरेखाचिहं हृदन्दरे | तदष्व ष दरेधिहं , चतुर्युने स॒मूर्तिकम् ॥५९॥ स्वणवर्णं व ते तेत्राऽऽषीद् विहोक्य च तत् प्रस्; । तव॒तरै प्तिरं नाम्रा साखत्सं जगाद ह॥१५०॥ पुत्रीयं सर्व॑श्लोमाल्या वर्त॑ते कमला ननु। ृदयेऽस्या हरिधास्ते स्व्णरेलाव्यमूर्तिमान् ॥५१॥ तस्माद् देया भगवते श्रकृष्णपरमाःमने ।. नाऽन्यसमै चेति वैदयोऽपि तस्संस्यं चाभ्यमन्यत ॥५२॥ जातमात्रा युवती प मात्रा पिता सुसद्ुणा।
श्रत्वा पुत्रं ओणमद्रवैदयस्य परमेश्वरम् ॥५३॥ रुकल्पेन प्रदत्ता लवं मह्य श्रीपतये तदा मया कतस्ततो यलो मृतोद्धारकते पुनः ॥१४॥ तत्रारेमे समागत्य पित्राभ्यां तव पद्यने। अर्पिता विधिना मह्यं यददीता मण्डपे मया ॥५५॥ आष्वरे पव विधिना ततोऽध्वरमकारयम् त्वया साकं सरोभद्रे] मया यक्चः प्रवर्तितः ॥५६॥
समाहूताः प्रेववर्गास्ते यथावद् विधिना ततः
श्रद्धः पैः पिण्डदानिषहैवैर्ैवकर्मभिः ॥५७॥ तास्ताः सव॑ एवैते दृव्यप्रसादभोज्नैः स्वै ववु्युजाः पञ्चाशस्सहृस्तणि ते तदा ॥५८॥
मेता विद्य च तदा भूत्व च्युनाः सुराः। पाष्दा मण्डपे तत्रे विमानवरमास्थिताः ॥५९॥ मरषिताश्च मया सवै वैङ्कष्टं धाम घोत्तभम् | मोचितास्ते वतः पित्रोः सेवायां सर्वदाऽमवम् ।६०॥ अनादिश्रीभद्रनाययणः श्रीपुरषोत्तमः। अन्येऽपि चावतारा मे बहवस्तत्र कल्पक ॥६२॥
कार्यवशात् प्रजाता वै वेद्धि तान् सर्वशः प्रिये) स्मरतां लां सरोमद्रां श्रीमद्रस्य व मे प्रियाम् ॥६९॥ अथान्ये मे प्रकटं च मावे श्रणु हिवात्मजञे! | वेधसो वत्सरे जयोददो प्रध्यानसंह्के ॥६३॥ वृतीयवस्पके तुयै मनौ मेरोस्तु दक्षिणे । अषमषंण्खण्डे वै भूतटे ब्रह्मचारिणी ॥६४। योगिनी योग॑सामर््यां तंगमद्रासनाऽमिधा | वभूव ` बहुसामर्ध्या मम भक्तिपसयणा ॥६५६॥ दिनार्धं मम पूजायां यापयत्येव निर्जने । मध्याहे कख्मूखादि ्वाहुत्याऽऽरण्यत्क्षजम् ॥६६॥ निवे मह्य वचाश्वाति चैच्यं करोति तत्परम् | खायं मां मजते नित्यं परमेशं जगद्रुरम् ।॥६७॥ स्रौ ध्यात्वा खपित्येव प्रातर्ध्यानं करोत्यपि । स्नाने ध्यानै न्मे होमे तर्पणे भने स्थले 1६८
जलेऽप्बरे दिवा रत्नौ मां स्मरव्येव योगिनी दीधम्यासवरादेषा सर्वखिद्धिनिधानिका ॥६९॥ अभवत् त्वं यथा लक्षि तथेश्व्य॑समन्विता । आस्पज्ञानपरा वाणीसिद्धा -संकसर्पसिद्धिका ॥७०॥ देहसिद्धा दन्द्रस्पशरहिता सर्वतोऽधिका । व्यज्ञायत महासाध्वी व्मकमन्यथा ॥७१॥ समर्था व्योमग प्चापि षरकायप्रवेरिनी । ग्रहनक्षत्रताराणां गतिरोधन्रलान्विता ॥७२॥ हरिता सदा कृष्णपतिव्रता हि मामिनी। मक्तरक्चाकरी दीनाऽनाथरक्षाकरी खदा ॥७३॥ सतां सेवाकयै चापि धर्मकर्मपरायणा | एवं सा वर्त॑माना च महारण्ये सदा निशि ।७४॥ अन्धकारे निर्गतानाहासर्यं राक्षसोस्तथा । . भूतप्रेतप्डिचादीन् व्यलोकयति रदिखकान् ।७"५।] सुसपष्धिपश्युत्रातभक्षकान् पापकारिणः) अन्धकारे परवश्च भीता अपि च जाग्रताः ॥७६॥ अदृष्टिपातवदगाः राक्नुवन्ति न धाविुम् | धावमानश्च गृहन्ति प्रसद्य बटिराक्षसाः | ७५७
क्रन्द्मानान् ` देहिनश्च प्रतिरात्रि च सा सतौ। परदुःखनिवासार्थ व्यचारयन्मुहूहुः ॥७८॥ सवेदिकं महादुभ्खं यथा नश्येद्धि देहिनाम्) तथा दीर्ध विचार्यैव राक्षखानां विनारिनीम् ७९॥ महारक्ष्मीं प्रसघ्मार त्वां करां दुःखहारिणौम् । मयाऽऽ मवती च तस्याः प्रत्यक्षतां गता ॥८०॥
कै द्वार्षरयुगसन्तानः ( २७ न 222
कन्यका पोडशभुजा सर्वशक्प्रधारिणी । सा ग्व प्रसन्नवदना ययाचे स्वां स्वपुत्रिकाम् ॥८१॥ मानसी स्वं तदा पुत्री भूत्वा तदोश्रमे स्थिता। सवराक्षसभूतानां न्वी पश्वादिरश्चिणी ॥८२॥ नाम्ना कार्यवशात् सवेभद्राश्रीरिति शोभना । ` यतिनीधर्मवद्यगा स्व॑सामर्थ्श्ञालिनी ॥८३॥ कस्याणकारिणी साध्वी युवती योगिनी शमाः] अथैवं वरतमानायास्तस्या आरण्यकं स्थलम् ॥८४॥ विहाय रक्षाः स्वै यथुश्वाम्यद्रण्वकम् | तवैवं रिस्यमानाश्च प्राणिनो राक्चसादिभिः ॥८५॥ विवन्ास्लन्मातरं च रक्षयित्री दहि देहिनाम् । आश्रुत्य ग्वागताश्वाप्याथरयस्त्वामवनार्थिकाम् ॥८६॥ माता ल्व प्रददौ तेभ्यो रक्षार्थं ग्ताततः। ` सद्धयात्तद्रण्याश्च राक्चसाश्चेरयद् गताः ॥८७]। अरण्यं तं वै पापि दिसनं तादशं ह्यभूत् | राक्षसे प्व प्रार्थयन् स्व॑भद्रिकाम् ॥८८॥ इत्येवं सर्वतः सर्वभद्रिकाहयानमेव इ। समजायत हि टोकेषु स्याता रक्चाकरी यतः ॥८९॥ माता विवासयामास नैवं पारो भविष्यति । यु्ी मे न गदे चास्ते चरतेऽरण्यके सती ॥९०॥ राक्चसानां विनाशार्थं सेवालभो न मेऽस््यपि। ततोऽ्दं तादशं कुव पुत्री मे रहमावसेत् ॥९१॥ राक्षसानां वलं व्वापि स्वभावान्नाशमात्रञेत् | रात्रियंथा भवेन्नैव तथा छव , समन्ततः ॥९२॥ रात्रौ बलं पिद्चाचानां भूतानां रक्षसं तथा| तस्माद् राचिर्मां भवतु चेत्येवं स्वत्प्सूस्तदा ॥९३॥ हस्ते उरुं यद्ीत्वैव विव्ार्य्याऽ्ल्िवारि तत्| यभिमन्न्याऽम्बरे ्राक्षिपत् पुनः पुनरेव सा ॥९४॥ उ्योतिषां च ग्रहाणां च सूर्यादीनां गतिः स्थिरा) सगतिश्वस्तु वै येन दिवा वै सर्गदा भवेत् ॥९५॥ नोपेयाचच निशा चास्तमनं सूथ॑स्य मा मवेत् ।
इति : प्रकचि्तसलिलविन्द्वः स्व्भमारहन् ॥९६॥ प्रतिबन्धकरा देवाः सर्वसामर्ध्यरदमयः । सूयंगतिस्तदाः सद्धा रुद्धं नक्षयमण्डलम् }\९७॥
सवे वै भ्रुवां प्रातं सर्वदा दिवसोऽभवत् । सस्तमनं गततं चास्तं पुनर्नायातमेव तत् ॥९८॥ सायं सन्ध्या ततो डपा दिनं दीध्तमं छ्भूत्। सवै सायं प्रतीक्षन्ते कदा साये भवेदिति ॥९९॥
आषु व्याङकुरं सवं देवमानवमण्डलम् । तेन॒ जातं तदाऽस्तौस्छरीपर्विं मां पुरुषोत्तमम् ॥१००॥
परातर्मव्याह्कोर्याणि समस्तानि गतानि वै बुयुक्षिताः सराच्ाश्च जनाश्च कऋतुवर्जिताः 1१०१॥ सवै सातत्यसू्स्य रदिमभिस्तापसेचितम् । दग्धमावोन्सुलं जातं चन्द्रकान्तिन रभ्यते ॥१०२॥ अमृतः प्राप्यते नेदौघथिभिश्चाप्यरण्यके । यप्कायन्ते द्ुमाचाश्च तापधर॑प्रेचिताः ॥१०३॥
एकल्यमे च मही हानिश्वैवं समापतत् । उष्मणा मानवाचाश्चोन्मत्ततां ठ तदाऽऽप्नुवन् ॥ १०४॥ जलानि सस्शं तत्र श्चुष्काणि छीनतां ततः। गतानिं सर्व॑तश्चैषं दुःखश्रमवतंत ॥ १०५॥ राक्चसानां बं नष्टं पताकं विवद्ि् ते। भूतप्रेतपि्ाचाद्या विविदयरगहराणि च ॥६०६॥ तेभ्यो दुखं न चाऽस्येव क्रन्त तापेन तापनम् 1 दुःखमसह्यमापश्नं तस्माद् रश्च प्रेशर ॥१०७॥ रक्ष॒ रश्च ` कृपासिन्धो विलोकी स्तम्धतां गता। अक्रिया ग्रहताराश्च दिनमानं . ख्यं गतम् ॥१०८॥ रा्रिख्यं गता कृष्णनारायण ` जगच्छया । . . चन्द्रोदयस्तथा नास्ति मासावधि्ये गतः ॥१०९॥ ऋतवो नेव जायन्ते फठन्ति नौपधित्रजाः । शैत्यं ख्ये गतं सर्वं वदहिश्चोत्रद्यते वने ॥६६०॥ रक्ष॒ रश्च कृपासिन्धो दिनवन्धो प्रतापनात्।
अस्ठुवन्निति त्रैदोक्यां देदिनो मां तदा प्रिये ॥११९॥
इतिश्रीरुश्चमीनारायणीयसंहितायां व्रतीये दापरसन्ताने वेधसो द्वादशो वत्सरे शछयोणमद्रयकञे दग्धानां मोक्षाथंमनादिभद्र- नारायणस्य, योद प्रध्यानवस्सरे ठंगमद्रासनायोगिन्या कृतसूर्यादिगतिनिसेये परमेशप्रार्थनादीतिनिरूपण- , नामा नवमोऽष्यायः ॥ ९ ॥
श्रीपुरुषोत्तम उवाच--
ततो वै दिवस््येध्नि} कृष्णनारायणि प्रिये! ` अहं विमानमाख्ह्यारक्षरधाम्नः समागतः ॥ ‡+ 1 देवतानां समायां वै देवाः पुपूलसससुकाः } तथा निवेदयाज्क्रुः स्वै. गतेर्निरोधनम् ॥ २॥ तज्ञन्यं सुमहत्कष्टं ` मानवा यपि तापनम् । मया तत्कारणं तत्र सभायां समुदाहृतम् ॥३॥
२८ 8 श्रीलक्ष्मीनारायणसंहिता ॐ
[2
राक्षसानां ब्छं रोके रत्नौ भवति सर्वदा । संकस्पेनाऽकरोतन् ठंगमद्रासनां सती । मूतप्रेतपिदाषानां बकं रच्ौ मवत्यपि॥४॥ अक्यार्थनि पा्ानि . बुंकुमाऽक्चतपात्निकाः ॥२३॥ ते राग्रौ स॒सभूतानि मक्षयन्ति बनेघु वै। पाद्संवाहनायर्थं साऽकरोत् कन्यका नवाः | तत्रत्याः प्राणिनस्तुंगमद्राखनां व॒ योगिनीम् ॥५॥ सखर्गन्न्यूनं न यत्रास्ते तादशं नगरं नवम् |॥२४॥ सार्थ॑यन् वै प्रर्षा्थ सा द रश्मी समार्थयत् | स्वर्गाख्यं सा व्यर्चयन्निजेशवर्यवलेन ह । खक्षमीर्नारायणौ तस्याः पुतरीत्वे वततेऽ्ुना ॥६॥ तृणं सा स्वागता्थै च गोपुरा हुपस्थिता ॥२५॥ तथा वै रिताः सवै रक्षोभिदेहिनः खड । देवाः ख्व विभूतीस्ता वीक््याऽऽश्वयै परं गताः। तथापि सर्व॑खण्डेषु रक्षसाः सन्ति मूर्शिः॥७॥ तूर्णमाकारमागद वयं वनेऽवतेसिम ॥२६॥ लक्म्यास्तेषु गमने ठु माता मवति चैकस। गोपुराभेऽसंस्यकन्यास्त्वाजग्मरुः स्वागतार्थिकाः | पुत्री भ्रमति ब्यकेघु युच्याः सुखं न॒ चाप्यते॥८॥ सम्मानं सर्वदेवानां चक्रिरे मालिकाऽप॑णः ॥२७॥ तस्माद् रात्रिमैवेन्नैव तथा कायै विचायं सा| कुंकमाञ्टतपुष्पायेजैयधोषेः प्रचक्रिरे । अहभ्वकर स्ववलेनाऽरोधयत् वंगभद्रिका ॥ ९॥ निन्थिरे सरवदर्बोश्च वाखान् योग्यान् यथाक्रतान् ॥२८॥ मम॒ भक्ता महासाध्वी योगिन्यैश्व्थदोवधिः। द्दुस्ता मधुपकादि भोच्याग्रतसुधादिकम् 1 एतद्वै कारणं गतेः रोधस्य विदयते परम् ॥१०॥ जल्पानं सेवनादि चकूरदेदप्रमदैनम् ॥२९॥ तस्मा्त्रैव यामोऽच यवा गतिर्निरोधिता। तृप्ता देवा वयं सवे कन्याभिस्तोष्रिताः श्चणम् | इच्येवं संविच्ारयैव सदेवोऽह नरायणि ! ॥१९॥ खगे स्वरम चापरं च तदमूल्ल्यूनमेव न ॥३०॥ सययौ यत्र॒ ते . माता ठंगमद्रासनाऽस्ति च। देवा विसस्मर्नैजान् भोगान् क्षणं ठ॒मोहिताः। सा विमानानि संवीक्ष्य योगदृष्ट्या महासती ॥१२॥ अथ क्षणान्ते साध्वी सा तुंगभद्रासना सती ॥३२॥ वनमध्ये स्वागताय सगे त्वन्यद् व्यघात् हृदा | देवानामाग्मे दें जिज्ञासितवतौी ह्यभूत् | उद्यानानि विचित्राणि कस्पद्रुमानरिजेष्टदान् ॥१३॥ सा च तूर्णं ख्मासौषे समागत्य सुरान् सती ॥३२॥ जव्श्रतानां सुद्टदान् सरितो जटसंमृताः। आहू निजमाग्ये वै म्यवेद्यत् सुरान्तिके । स्नानादिशेष्टशारश्च प्रासादान् देवयोग्यकान् ॥१४॥ अदो मे पावितं सर्वं छुं वनं च पावितम् ॥३३॥ स्वणैकरशशोभाव्यान् धवलान् ष्वन्द्रसनिभान् । पावितं भूत्तछं चैतदा्मो मम पावितः। यङ्शालाः पाकशााः शय्याश्चालखः सुयोभनाः ॥१.॥ भवद्धि्॑गवद्धि्च समागत्य मम यहम् ॥२४॥ विदारशव योग्याश्च स्रीराला मध्यशाल्किः। सग॑मेवाऽपरं त्वद्य कृतं धन्याऽस्मि सर्वथा | बेषाणां खुकपाश्च भूषणानां च पेटिकाः ॥१६॥ यद्रुदे कोयियुण्यानां पुङ्खाः स्यु पुराऽर्जिताः ॥३५॥ स््ञानां हीरकाणां च युवर्णानां छउकोशिकाः। तत्र॒ देवाः समायान्ति. साक्षान्नारायणान्विताः। घृतक्ुल्या॒दविङस्याः पयग्कुस्याः इखशताः ॥१७॥ = उपस्थिताऽसिमि सेवायां चा्ञायां चूनिवाखिनाम् ॥२६॥ अभृतानां रसानां च मिष्टान्नानां मदानसान्। एषा दारी मवतां वै वतै विह्वापयन्तु माम् । दोखनां दर्पणानां च भोग्यानां भितिकोटरान् ॥१८॥ इस्युक्खा प्रगति स्वा स्वर्णासन स्थितान् सुरान् ॥३७] वासनां उनिवासानां राणि शोमनानि च। सूय चन्द्रं च छं प अदान् सपर्पिसत्तमान्। प्वकार सा तथा विदु्वादाणां प्रदीपकान् ॥१९॥ नक्ष्नाण मदेन्रं च गुरं चागस्ूयमिव्यपि ॥२८॥ पवनानां निसर्गोत्थतरंगान् सा तदाऽकरोत् | वीक्ष्य वीक्ष्य नमश्चक्रे कृष्णनारायणं सहः । श्वन्दनानां सुपुष्पाणां दीरकोणां प्व मास्किः|२०॥ मां प्रवीक््च पुनर्न्राभ्रश्ता तत्र सन्निधौ ॥२९॥ मधघुपर्कादिपात्राणि धृत्वा स्थिताश्च दासिकाः। चाययो वरष्मेवाऽपि पतिता पादयोः सती । कन्यकाः . कोरिसंस्याश्च प्रचकार हि योगिनी ॥२६१॥ अपितराऽस्मीखुवाचाऽपि मां हरिं पुरुषोत्तमम् ॥४०॥ वादिनवादिकाश्वापि दृत्यकीर्तनकारिकाः | वृहस्पतिस्तदा तव॒ व्वाज्ञापितो मया द्रुतम् ।
=,
प्वजधर्रस्तथा कन्या दुग्धकाञ्चनसन्निमाः ॥२२९॥ व्यज्हिपत् सतीं तत्र मातरं ते श्रणु प्रिये ॥५९॥
४ द्वापरयुगसन्तानः ॐ २९ [2
वयं भक्ताऽ्नुगाः सवै . देवा नारायणाश्रिताः।
भक्तानामपराधे त॒ मयं यामोऽतिदूर्तः ॥५२॥ मवती मक्तिसम्यन्ना पूज्या मान्या सुती च नः।
एते देवा नमस्छुमः प्रसन्ना भव योगिनि ॥४३॥ राक्षसानां बल्हानिकेते त्वया. ठ माभिनि।
परहचक्रगतिः. र्द्धा राषिनाशार्थमेव ह ॥५४॥ किन्तु छोकविनाशोऽयं तापेन समुपस्थितः ।
घर्मकायाणि सद्धानि ऋतवोऽपिं ल्यं गताः 1५५ अरहाणां गेव्यधीनं वै सवै जगत् प्रमोदते। ` तस्माद् देवि गस्यरोधं भिक्चयामस्तवाऽग्रतः ।४६।॥ एष नारायणो देवः श्रीपतिः पुरुषोत्तमः भिश्चाथं ववागतश्चान्न देवकोटिभिरन्बितः ।४७॥ बयं चातिथयस्ते स्मो नान्यमर्थं परं द्यपि रोष्वयामस्तवग्रेऽ्र देहि मिक्ता शछमक्रिये ॥४८॥ श्रुत्वा नारोयणि रषिम तव माता तदा सती प्राह देवानहं चापि मिश्चयामि श्रमासदम् ॥४९॥ परमेशं वचाक्षरेशं श्रीपतिं . पुरुषोत्तमम् यद्योगिनी चासि चं मजामि पुस्तम् ॥५०॥ देवा यदर्पयन्ेनं परमेशं सनातनम् |
परत्रह्म प्रथं म्यं ददाम्यरोधनं गतेः |॥५६॥ मम॒ श्रेयः परं स्याच्च भवतां भरेव इत्यपि छोकानां श्रेय एवाऽपि भवेत् सर्व॒ श्ठमास्पदम् ॥५२॥ अथ देवास्तदा राहुः स्वतन्वः पुरुषोत्तमः न नियोच्यः स चाऽस्माकं श्रणोव्येव स्वयं प्रयः ॥५३॥ जनाद॑नः रिवश्ंजिके ॥५]} सुयोगिनि ||
यथेष्टं सर्वसौख्यार्थं करिष्यति ्रुखैवै देववाक्यानि तदाऽहं
भपृच्छं मातरं ते ठ किमिच्छसि सा प्राह भ्ग्वैस्तेऽत्र दासी लक्ष्मीः युता मम ॥५५॥ वर्तते लस्पतीक्षायां तां गहाण निजप्रियाम् |: नवं स्वमिदं सर्य यौतकं खल्छृते कतम् ॥५६॥ कन्थाश्च कोट्शिश्ेमास्चद्थ परिकदिपताः विवाहविधिना सर्वा णाग पुरुषोत्तम ॥५७। जामाता मे गहे भूवा दसाऽत्र शाश्वतीः समाः|
ह्वर्थये ततो . राचिर्दिवा सवं मरिष्यति ॥५८॥ भत्ताऽहं च भवाम् भक्तवत्सखः ख्यायते शरभो ।
देवानां हितकरचास्ते लोकानां च ममापि च ॥५९॥ समर्थोऽसि तथाकठ प्यलस्ते म - विदयते)
सवै गृहाण भगवन् देहि मे वन्वन शमम् ॥६०]
युगल्मनिं
जटं गृहाण हस्ते च गृहीतं वद् मां विह) ततोऽहं सर्वदेवानां गव्यरोधं करोमि वै ॥६१॥ हस्थिाष्हं ` इसस्तस्ये ओमित्येवं जगाद दहः। जलं करे प्रज्राह देवा जयं प्रचक्रिरे ॥६२॥ अमथ वाद्रान्यवाद्न्त प्रसन्ना देवतास्तदा। पुष्पवर्षाणि देवीनां तदा सदसि ष्वाऽभवन् ॥६३॥ प्रसन्नाः कन्यकाः सर्वास्तत्रामिजिन्॒ूरतके । ठंगमद्रासना पुत्रीं क्षणेनाङऽमूषणान्विताम् ॥६४॥ श्रृगारितां च युवतीमर्पवामास पद्यताम् । वरमाला ग्के मे च त्वया तत्न निंधापिता ॥६५॥
मम॒ दृस्ते . तव॒ हस्तस्तदा माचा समर्पितः] मम॒ सहासते त्वं च त्रैवार्घे निषादिता ॥६६॥ अथाऽन्याः कन्यकास्तूणै यथाज्ञाश्चागताः पुरः | वरमास्म ददुस्ताश्च कोरिरूपधरस्य मे ॥६७॥ कण्ठे शीघं तदा तत्र वृहस्पतिः स्वयं गुखः। वेदमन््रान् छग्नयोग्यान् जगौ दण्डं प्रकष्पितम् ॥६८॥ संक्ष्पेन च - शीघं वै ` कारयामास योगिना। विश्वकर्मप्रकत्रा च स्थापयामास चानलम् ॥६९॥
हवनं कारयामास दापयामास कन्यकाः। त्वं श्ुख्या चापराः कोटिकम्यका मम पिकाः ॥७०॥] स्वाः प्राप्ता मया त्र पुरषोच्तमयोगिना। तव मात्रा प्रदत्तास्ता इमाः सन्त्य याः लियः ॥७१॥ तव॒ सपकलिका वर्गार्तास्ता मम॒ पुरा च्ियः। शिवस्वापिग्दे याश्च मया काश्यां विवाहिताः॥७२॥
तच कोटिख्ियस्ताश्च मवन्ति कन्यकास्त॒ ताः। स्मर सवं पुरादृततं॒रूक्षिमि ! दिव्यं चखिकम् ॥७३॥ अथाऽहं शओीघ्रमेवैव छरुत्वा वहि प्रदक्षिणम् | आसने संस्थितस्तत्र वर्धितं युगं तदा ॥७५।॥ समस्तानि वधितानि श्भादिषा। ङुंकुमाऽक्चतपुष्पाचैः परिहारोऽभवत्ततः ॥७५॥ मोजनानि विचित्राणि पेयानि विविधानि च) उपभोग्यानि सर्वाणि व्न्माता प्रददौ ततः ॥७६॥ स्वे व्रष्ास्ठदा. जाता मष्याहयो ` नातिवतंते। एक . एव. क्षणः ˆ सोऽयमसिजिन्नामनामकः ॥७७}) वर्त॑ते तत्र वै लक्षि विनाऽक॑स्य गति तदा। अथाऽतः पृजिताश्च देवाः सवै ततस्तया ॥७८॥ अपराधक्षमा याचित्वा सती देवकोटिकान्। प्रणम्य श्चोपदा दत्वा व्यसजयत् तदा दिवम् ॥७९॥
३० ४ श्रीरक्ष्मीनारायणसंहिता क
प्न | न 0 न ८
अहं साकं स्वया चान्याभिः सदेवा सर्वदा । युखषोत्तमपुराख्यं स्वगस्य
नगरं च त्त् ॥८०।॥ तदा - भरसिद्धिमापन्नं समासीत् कल्पकान्तगम् ¡ देवानां गतयस्वरणं व्यजायन्त तदा प्रि \॥८१॥ मध्यजषित्तस्वेखा प ग्रबत॑ते इउनैस्तदा | एवं ष्वाऽ्हं सर्वभद्राश्रीपति;ः पुरुषोत्तमः ।॥८२॥ तदाऽमवं वंगमद्रापत्रीपतिः परेश्वरः.। तत्र सर्वासु मे पुत्राः रातं शते च शोभनाः ॥८३] पुत्रिका रविक्षतिर्विलतिश्चाऽमवन् सुशोभनाः।
कल्पायुष्रश्च ते सवै सन्तीदानीं वच तेऽक्षरे ॥८४॥ धाम्नि मुक्ता मम क्षवे स्मर पश्य सुमद्रिके। अनादिशीङृष्णनारायणः श्रीपुरषोत्तमः ॥८५॥ सत्याः ग्रकायेसिदधवर्थं तदहं न्यवसं तथा। मक्ता मदक्षरं साध्वि | मक्तयहं मम यहम् ॥८६॥ य्न त्वं तत्र मे वासो भवत्येव सदा प्रिये। तव॒ योगेन वान्यासां मम योगो मवत्यपि ॥८७॥ दुःखदरः सुखकरः सर्वासां चाभर्द्तदा । ख्यातोऽभवसनादिश्रीहरिनासवणः प्रः ॥८८॥ स्वं च नाम्ना सर्वमद्राश्रर्महदाराजमामिनी । अन्याः सर्वास्तदा ख्याति गता वै श्रीहरिप्रियाः॥८९॥ प्राकस्ये तत्र चैवैवें परस्य ` मेऽवतारिणः। अवताराश्च मे तचाऽसंख्या जातास्तदा पिये ॥९०॥ जनाम्येतस्सर्वमेव करन्यस्तसुरप्नवत् ।
स्मर स्वं दिव्यरूपाणि ष्दमत्कारयौस्तदा तान् ॥९२१॥ अथ सारौ प्रजातायामन्धकारे च संतरते। राक्षसा ये कछचिच्ासन् तेषामपद्रवोऽभमवत् ॥९२॥ अनादिभीदरिनारायणः सोऽहं स्थलं ठं तत्। गत्वा गत्वा हत्वौस्तान् राक्षसान् सर्व॑मूमितः ॥९२॥ ते चातखादिरेकेष्ु गता विवासिता मया। रक्वा इता मानवानां हरिणा वै स्थे स्थले ॥९५॥ कऋषिमभ्यस्तापसेभ्यश्चारण्यानि सच वनानि व। गहराणि प्रदत्तानि निवासार्थं मया तदा ॥९५॥ गृहस्थधर्माः सखर्गादिप्रदाः संध्थापिता मया। भक्ति मुक्तिमार्ग स्थापितौ परमासना ॥९६॥ ह्याधवश्च तथां साध्व्यस्तच मया प्रदीक्षिताः। कोष्डिः सर्वभद्राधि| मोक्षमारभैः प्रवतिः ॥९७॥ मात्रै तं दुंगमद्रायै पोक्षपदं मयाऽर्पितम् | असंस्येम्यो मानवेभ्यो मुक्तपद तथाऽपितम् ॥९८॥
त॒ एतै मम॒ वर्तन्ते पार्षदाः पूरवकव्पगाः। तीर्थानि भूते तत्र॒ तदा तानि वै मया ॥९९॥ यज्ञमार्गासतथा मोक्षकरास्तदा प्रवर्तिताः । इत्येवं मम॒ वै सर्वद्र | प्राकस्यमीरितम् ॥१००॥ पठनाच्छरुवणादस्य रमरणान्मम कीत॑नात् । इक्तिक्तिमवेचचापि मम॒ भामगतिध्रुवा ॥१०६॥
इतिशीलक्ष्मीनारायणीयसंहितायां व्रतीये द्वपरसन्तानेऽक्षरा- सपुरुषोचमस्य देवैः सद तुंगमद्रासनागद्ागमः, पूजनं; अहाणां गस्यर्थमभ्वर्थनम्, ठंगमद्रासनाया हरेः सख- पुत्री्रहणार्थं गृहजामावरतथा स्थित्यर्थं प्रार्थना, रेः स्वीकारो विवाहोत्छवो ब्रहादीनां गतिः अनादिः श्रीहरिनारायणरूपेण कृतधर्मस्थापनादीव्यादि- निरूपणनामा दं्षमोऽध्यायः ॥ १० ॥
श्रीपुरुषोत्तम उवाच--
श्रृणु नारायणीधि! स्वं वच्वुदै्धे ठ वत्सरे । माननास्ये वेधसो वै ततर करप च सप्तके ॥१॥ पञ्चमे तु मनौ चाउहं यथा प्राकस्यमातवान् । तत्र॒. वै वेधसश्चाग्रजषनस्य प्रदेखतः | २॥ कोशस्तेनाऽ्मिषो नाम जल्ञे राक्षसपुंगवः । वेधसं भक्षं सोऽपि जातमा्रः समापतत् ॥ ३॥ ब्रह्मा प्राह अरे मूढ वथा भक्षिठमिच्छसि। वद् ते क्षुन्निवार्थं ददामि इणु मा चिरम् ॥४॥ इत्येवं वोधितश्वाश्वासितः क्षणं स्थिरीढ्तः। कोशस्तेनो विचार्यैव समुवाच पितामहम्] ५॥ ययेवं मे बलथ॑ वै बीजं भक्ष्यं प्रदेहि वै। सर्व्यापित्वमेवाऽपि सृक्ष्माऽकख्यकरूपिताम् ॥ ६ ॥ बह्या प्राह" ब्रेथा बीजं प्रसंमश्चय देहिनाम् |
सवै स्वदमिप्रेतं च तत्रास भव त््िमान्॥७॥
इत्युक्तो ब्रहमपुतरोऽसौ राक्षसो बह्णो ग्रहात् । विनिष्क्रम्य ययो त ब्रह्मासि वाविंशत् ॥८॥ कोशमागेषु तेषां वै प्रविदय बीजसश्चयम् । अमक्षयत् तदा ते च वैराजा ब्रह्मचारिणः; ॥ ९॥ निर्बल अभवन् स्वे विना कारणरुत्तमम् ।
अथ ते ज्ञातवन्तश्च निबंच्ते ठु कोरणम् ॥१०॥ समाधिना प्रवेद वै राक्चसस्याऽजदाद् वरात् । ततस्ते योगपाशेश्च बवन्धुस्तं ठु राक्षसम् ॥११॥
क द्वापरयुंगसन्तानः % ३९१ "स न प व द, [=
शारीरकोरोष्येवात्र राक्षसोऽपि मयान्वितः।
पराधीनोऽतिदीनश्च भूरवाऽऽर्थयद्िमोषचनम् ॥१२॥ नाऽहं चाघ्र निवत्स्यामि ब्रहव्वारिु वै कचित् ।
सत्यलोकं तथा वैराजकान् लोकान् विहाय च ॥१३॥ सधोघ्येकान् गमिष्यामि दीनं मां मोचयन्तितः
इत्य्थिताः शीट्धमं वैराजा ब्रह्मचारिणः ॥१४॥ मुमुचस्तं पाशाजन्येभ्वश्च सोऽपि दतं तदा।
विनिर्ययौ सत्यलोकात् ऋषीन् स्यक्सवा समन्ततः ॥१५॥ श्लोकान् तथा त्यक्तवा स्वर्मरोकमुपाययौं कोरस्तेनः समव्याप्नोद् देवदेदेषु सवतः ॥१६॥ वृथावीजं हि देवानां वतोऽपत्यानि सन्ति न म॒ जायन्ते तत्र गर्भा न च सीलं गवतत॑ते ॥१७॥ मोगमात्रावसानं हि ब्रीजं घरथा तु तन्मतम् विष्वर्यर्यं स देवेषु प्रविद्य कोशगोऽमवत् | *८॥ निर्मयस्तश्च तत्रैव भक्षयामास नीजकम् न॒ जानन्त्यपि तै देवा बीजमक्षणमेव ष्ट ।।१९॥
राक्षसः सव॑कोरेभ्यो नित्यमरनाति बीजकम् । इन्द्रो नपुंसको . जातो बृहस्पतिर्नपुंसकः ॥२०। सूर्यो नपुंसको जातश्न्धः शक्नो नपुंसकः बुधश्च मंगख्शापि शनिनंपुंसकोऽमवत् ।२९१॥ वसवश्च तथा रद्रा आदित्या मर्तोऽ्पि च) ईशानानागिवरुणाः कुवेरयमनिक्रताः ।|२२॥
नपुंसकाश्च तेऽभवन् 1 कामो मनुस्तथा ।|२३॥ लोकपाख्गणास्तथा ।
वायुरश्ीकुमारो ख निधयश्चापि ऋषयो भुवः साध्या देगा विश्वदेवा
अन्येऽपि देववर्याश्च गन्धर्वाः किन्नयस्तथा || २४ किंपुरुषा दूताश्च सुरा जाता नपुंसकाः । कोशवीजद्रक्षो वै कतर्वोस्ठ॒ नपुंसकान् ।।२५॥
स्वभ सर्व॑तदा जातं निर्वीर्य हि नपुंसकम् । निस्तेजस्कं कामच्यूत्यं गार्ह्थ्यं वबिल्यं गतम् ।।२६॥
देवाः शोकं परं जग्मु विसामर्थ्यां विसुत्वितः। कारणं मा्गयामासुत्रह्लाणं शरणं ययुः । ९७॥ सर्वै निवेदयामाघुर्निंजां निःसक्वतां तदा।
वैद्योऽप्ययं हि देवानां निःसचखोऽपि व्यजायत २८] क्व॒ यामो विश्वसृट् चायौषधार्थं सच्वन्धये। यो हि ब्प्रदाताऽस्ति सोऽपि निबैर्तां गतः ।|२९ कस्पत्रक्षाः कर्पल्ता कृस्पचिन्तामणिस्तथा । . कस्पपा्ाणि सर्वामि तथ। च कामयेनवः||३०
, हृदयेऽस्य
कठ्पकन्याः कर्पदेवाश्चिन्तिता कल्पबुष्धिकाः । धातूनां ` छन्धये चाति तथापि मिष्फर्ता हि ते ॥३१॥ नात्र केपि ` प्रवर्तन्ते धाद॒क्चये महोल्वणे। कार्यकारिणः सवे कव्पामिधा मग्न्ति वै॥३२] तस्मात् पितामह तेऽत्र शरणं वयमागताः) किं कारणं कथंवा वै जाता वयं नपुंखकाः॥३३। अमृतं सर्व॑या . मक्ष्यं जातं सृतमिवाऽपि नः। कि कुर्मः क्व॒ प्रयास्यामो सख्ि्यामः पितामह ॥३४॥ हत्यसच्वाः सर्वदेवा न्यपतत् ब्रह्मपाद्योः। ब्रह्मा विष्वास्यामास्च बीजस्तेनस्य ` कर्म॑ तत् ॥३५ यथाबीजं सदा स्वग देवानां विव्ते यतः। देववीजस्य वै भक्षयिता स सफरोऽधुना ।३४ वरदानप्रदानेन बीजस्तेनो अये गतः] स्वगे विध्नं छृतं तेन स्वर्गं चाऽस्र्गतां गतम् ।\६५॥ ससु धवेषु देव्यश्च विधवा इष तत्छरताः। तदुपायं मार्भयामि येन रक्षः श्यं व्रजेत् ॥३८ क्षणे ब्रह्मा हदयस्यो ध्यानमग्नोऽमवत्तदा विन्वारोऽभूद् विना शीपुरुषोत्तमम् ॥३९॥ नाऽस्य कश्चिद् विहन्ता स्याद् यतो नपुंसकाः सुराः । मया दतो वरश्वास्मै सोऽहं इन्त न च क्षमः ।४९॥
तस्मान्मया सरैः सार्धं प्रसमर्त॑व्यो दरिः स्वयम् । सनादिभीकृष्णनारायणः श्रीपुरुषोत्तमः ।(४१।। राजाधिराज सर्वात्माऽन्तरात्मा परमेश्वरः । ख॒ एवाऽस्य वीजहस्य परं पारं नयिष्यति ॥५२॥ पितामहेन वै तूर्णं . देवेभ्यो बिनिवैदितम् । हरेः सधं करिष्यामः साहाय्यं . स॒ विधास्यति ।|५३॥
इत्युक्ता देवताव्राताः सव्यरोके त॒ संहताः। ब्रह्मसधं व्यधुस्तत्र ममाऽनुष्ठानतसराः ।|४४। मम॒ मक्तिपरः स्वं मम कीर्तनतसराः। मम पूल्ास्तवनादिजापध्यानपरायणाः ॥४५॥
केचिचकुः पुर्व स्तोत्राणां मम वै तदा| सन्ये च हवनं चक्रहश्पविपुरोगमाः 1|५६॥ परे माखाजपं चक्रश्वान्ये पूजां प्रचक्रिरे । तथाऽन्ये च व्युर्यानं विदधुश्वेतरे स्मृतिम् ।(४७॥
अपरे त्वचनं च्करुम॑म पूर्त वै तदा। एवं सवै देवगणाश्चकराराधनां मम (४८॥ सनादिभीहरेस्तज : ` सत्यरोकेऽजमन्दिरे ।
वन्दनं चक्रिरे मे ते समायाहि नरोत्तम ।।४९॥
३२ % श्रीढक््मीनारायणसंहिता $ [2 प्ल प्थ््ः स्॑बीजस्वहपस्तवं कारणानां हि कारणम् । सतेजस्काः प्रभावन्तो यथापूर्वः सदेहिनः) सर्वशक्तिस्वरूपस्तवं स्व॑सामर््यक्लोमनः ॥५०॥ सानन्दाः सर्वं एवैते ज्ञाता महोस्सवान्विताः 11६९) सर्वखष्िप्मूढं स्वं सर्वानन्द्प्रदो भवान् । चकरमंहोत्सवे स्वग चेन्द्राख्ये दहि संदिताः। सवेखत्वमयसत्वं॑ वै व्ान्तरात्मन् समात्रन ।५१। मम मूर्विं विधायैव स्वणमयीं च ते तदा ।७०॥ त्वया सर्वं युगलख्यं रचितं परमास्मना। साकं म्रशरंगायं
त्वया रक्ष्यं युगाख्यं दयादना हि शाङ्णा !\५\२॥ त्वां विना न समर्थोऽन्यो रक्षितुं स्वावतारिणम्
समायाहि निजान् काहि रक्ष पोषय सेवय 1५३ कु्बानन्दभृतान् देवान् शरणागतवस्छल 1 व्वमन्न त्वं जीवनं ष त्वं गर्मस्त्वमसुस्तथा ]५४] स्वमेव माता जनको रक्षकः पोषकः प्रथः
त्वंब्रह्मा त्वं विराड् विष्णुम॑हान् कारः पुमान्परः !।५५।} त्वं देवस्वं च नारीणां प्रियः पतिः प्रसुः परः श्वं सुखस्वं महानन्दः समायाहि प्रश्च नः |५६॥ हत्यस्तुवन् सुरया मां षच तटाब्हं च त्वया सह वणं सव्यं ब्रह्मवासं समाययौ हरिः स्वयम् ॥५७।) देवानां सन्निधौ साक्षादहं तत्राऽभवं यदा। मया देवाः कुष्णवर्णाः सत्वहीनाः विरोकिताः ॥५८]। यथा वै मरतका यद्वा रुणा वा क्यक्ालिनः | तथा स्वै मया इष्टाः सराः सूर्घादयोऽपि षे ॥५९॥ मया पृष्टाः कारणं ते जगहुः सत्वहीनताम् । केन करतां न जानीमो भगर्वस्त्वं ग्रधेस्सि तत् ।४०। रश्च अर दरे ङण कृष्णनारायण प्रमो । अमृतान्मृतिमापन्नान् रक्चयाऽत्र जनार्दन ॥६१।। अथ तत्र मयोक्तं वै मम शाक्तयाऽन्वितोऽप्यहम् | प्रविद्यामि मवत्स्वेव विद्रावयामि राक्षसम् ॥६२॥ कोशस्तेनं महानूरं वेधसो जाधनं सुतम् । इ्युक्ते मयि ततैव देवाः प्राज्ञकयोऽभवन् || ६३ ध्यानपरः क्षणं तावत्तेष्वहं प्वाविशं द्रुतम् । त्वया साकं शिवकम्ये! शवदेवेषु सवथा ।६४५॥ पतिदेवस्वरूपोऽहं भूखा संस्तभ्य राक्षसम् | गृहीतवान् ग्ठे तं च सृकष्मातिसृष्षमरूपिणम् |} ६५ राक्षसस्य स्वरूपाणि नादितानि म्या तदा| मूूरूपो मदेनद्रोऽपि वतमानो म्या भृतः ॥६६]] प्राथेयन् जीवनार्थं स स्वाद् गन्तुमरण्यकम् । फल्पुष्पादिहीनेषु ` योद्धिजेषु निवासनम् ।।६७॥ प्रायत् स मयाऽऽदिष्टो ययौ व्रेणादिके तदा । अथ देवाः सत्ववन्तोऽभर्वस्तत्र हि पूरुषाः ।६८॥
ख्ष्म्या पुपूल्निवासिनः । पाथसानि चामृतानि नैवेद्यानि ददुश्च ते ।।७९१। आरार्चिकं भ्यघुः स्वै तदाऽहं स्वेच्छया प्रसुः ¦ त्वया साकं तदा रुद्ध { प्रयक्षश्वाऽम्वं हरिः ॥७२॥ दंखण्वक्रगदापद्यस्वस्तिकध्वजस्यूखवान् । यथा्हं क्षरे धाम्नि वतै तथाऽमवं श्मः ।७६॥ स्वतन्ो मगवान् श्रीशः श्रीपतिः युरषोत्तमः।
अपितजश्वाऽमातृजो धृतरूपो वभूव इ ।}७८ो अनादिश्रीबीजनारायणः सरवैश्वरेश्वरः 1 देवैः स्थातं सदा स्वर्गे प्रार्भितः परमेश्वरः ॥७५॥ सदा महेन्द्रभवने व्यराजं पुरुषोत्तमः । आकल्पान्तं स्वया साकं श्ियाऽवतात्कारणम् ॥ऽ६॥ अन्थे ` तथाञ्वतारा मे बहबोऽप्यभर्ईस्तथा।
जानाम्यहं तु तान् सर्वान् स्मर रक्षि ! निजां तदा ॥७७॥ राक्षसो यस्तृणरूपः स तु कस्पान्तरे प्रिये । बीजस्तेनाः ओषधयोऽमवन् सत्वविनािकाः ॥७८॥ तानि व्रणानि प्वाऽक्ाश्च पश्वो मानवा अपि। परथिव्यां परक्षिण्श्यापि ये केऽप्यमक्षयन् क्षितौ ॥७९॥ ते स्वे वीडदीनाश्च बभूटुवै तदा जनाः) अथ वै मानधे छेके दुःख तत् पुनरेव ह ॥८०॥
सज्ञातं सर्वथा बीजहीनताख्यं च देषिषु। तदाऽह मानवैदष्वाऽभ्य्थित्वागत्य वै सुवि ॥८१॥) बीज्स्तेमं राक्षसं तं जाह पादाबन्धने। सोऽपि मत्युभयोद्धिमस्ठष्टाव मां ठु दीनवत् ॥८२॥
तदा मया इता तस्य मर्यादा स्थानदायिना।
ये प्रसह्य परदारागामिनो वै नय अवि ॥८३॥ तेषु वासो मया दत्तस्त् षण्टत्वमावहं। स्वपल्यै दुःखदातारो चतखण्डनकारिणः ॥८४॥ प्रसद्य मोगकतरिस्तेषु षण्ठुत्वमावह । स्वपल्ये तुष्स्यदुतासे व्यसिचारपरायणाः । दृषणोच्छेदकतारस्तेषु षण्टत्वमावह् ॥८५॥ नार्य॑थै घातकर्तारो मन्त्रः रतिविनाशिनः | गर्म॑स्तम्मनकर्तीरः कतुस्तम्भनकारिणः ॥८६॥
% द्वापरयुगसन्तासः ४ दद प्प व
वन्ध्यामन्तरप्रकर्वासे गर्मलावप्रकारिणः स्तनदुग्धवरिहन्तारो मूतरस्तम्भप्रकारिः ॥८७॥ लिगपातप्रक्तसि सगजस्धनकाणिः | पुरीषस्तंमकर्तसे दुर्मगखग्रकारिणः ॥ ८८} क्लीनपरयोगकर्तरे वीर्फऽनुद्धवेकारिणः ।
ये रतिद्रेषकर्तारसतेषु प्ष्टत्वमावह । ८९} कामधर्मरसक्तानां पूना कामनाशकः | घातकाः स्वाधिदुष्टा ये गादहस्थ्यनाराकारिणः ॥९०॥।
तेषां तथाविधानां च षष्टं समुपाचर । बीजस्तेन ! भवानास्ते ब्रह्मपुत्रो हि राक्षसः ॥९९१॥ आशायां वततमानश्ेद् वर्तते हि तेऽक्षयन् |
अन्यया तवे नानः स्यान्मा विमर्मं व्रयाहि ये।९२) अधा्भिकोणां पापानां क्षीणं धाह प्रमह्तय। इव्येवं ते मया लोके मानवे चातरारिषु |९३॥ लोकेष्वपि प्रदत्तानि स्थानानि तेषु वत्ावरिश्च। श्व्येवं वै मदा लक्ष्मि} मर्यादा रक्षतः कता 1९५) तत आरभ्य वै लोका नस नार्थश्च सर्वथा
धवन्ते व्रतिनश्च ग्रोक्तदोधाचकारिणः । १५) सर्वऽस्न्ते सुखिनश्च नमूढुखहषर्भिणः । अहं च मानवैश्वापि पूजितो यक्षरा्षतैः || ९६] न्यवसं वहुधा भूमौ पुरुषोत्तम . एव इ। अनादिश्रीवीजनासयणः श्रीपस्मेश्वरः | ९७] स्वतन्वाश्रीश्च वे किमि! स्वं म्रा न्यवसः सह । इत्येवं मानवे सोकेऽ्वतास मे छनन्तकाः ॥\८॥ कार्यवदयात्तदा जाताः स्र ममावताश्िः। यक्षसधिपतेः श्रीसन्नारायणस्य शाङ्धिणः ।।९९॥ श्रीमन्नारायणं मां ये पूजयिष्यन्ति भूतछे। तेषां युक्तिश्च रक्तश्च म॒चिष्यति न स्यः |॥१००॥ अनादिभीङृष्णनारायणौऽहं पुरुषोत्तमः । उपासितोऽत्र येखोकैस्तेषां दुःखल्वोऽपि न ॥१०१॥ विवाहितोऽपिे वचैरछके लक्षमीविवाहकर्ममिः। ते यास्यन्ति चहर्वगंसिद्धि चाऽऽनन्दपूरणीम् ॥ १०२॥
इतिश्रीष्षमीनारायणीयसंहितायां वृतये द्रापरखन्ताने वेधस- श्वुर्द॑रो वस्सरे कोरास्तेनाऽभिधाक्षसकरतस्य नश्वीजस्य स्वर्गस्य रक्षणाथ॑म् अनादिश्रीनीजनारायणस्य प्राकय्ये, ततौ ब्रीजस्तेनस्य निवासस्थानमर्यादाकरणं चेत्यादिनिरूपणनामेकादद्योऽप्यायः ॥ ११ ॥
श्रीपुरुषोत्तम उषाचच--
च्णु ना्रयणीश्चि! वत्वं प्राकथ्यं मे ततः परम् ¦
वेधसो वै समाष्याख्ये पञ्चदशो तु वप्रे ॥१॥ दशे क्के षष्ठे मनौ वै व्ाह्मणणृहे। धृते च पर्वतस्य मेरोः प्र सधार्मिके॥२॥
वातिंकाऽऽख्ये महाखण्डे मक्ताऽऽयाधूरकोऽमवम् । श्रृणु रुष्षिमि | वार्त॑खण्डे धर्मु्रतौऽमवद द्विजः ॥ ३॥
ब्राह्मणो ब्रह्मवित् साक्षाद् धर्मदेवाऽवतारकः | पट्कमनिरतो नित्ये दवा्रिशद्ुणवोस्तथा ॥ ४1 नवधामक्तियुक्तश षोशधस्तुपूजकः । निव्यं ब्िषवणस्लायी क्वचिद्पञ्चातरिताएनः ॥ ५ 1 रीख्त्रतपरश्यामिं तपोव्रतपरायणः पञ्चवरपरशरापि स्व्लाधनयोमनः ॥ ६] साघुधर्मपरो नित्यपलीवतपसयणः | सतां सेवःपरश्वापि पुशपरार्थपसयणः ॥ ७ ॥ अआसमनिवेदनततिः सच्वप्रक्षशोभितः । ` शाखः श्रुतसम्पन्नः स्रधर्मकरियापरः ॥ ८ ॥ एवं गुणैः सदा युक्तः परमेश्रपूजकः। ` अथाऽभवत्तस्य पती भक्तिताऽमिधा सती॥९॥ पातित्रस्यपय नियं श्रीभगवस्परायणा ।
यह कार्यस वापि गृहधर्माभिरशाछिनी ॥१०॥ खीद््रतोञन्वस् साध्वी रागद्रेपविवर्बिता । खदा क्ष्म इयै भक्तिमती चासमनिेदना ॥११॥ वतकर्बी हरेः परूजाक्ी चातिधथिपूजिका कीर्तने निव्यप्नेवाऽभिमथ्ा कव सर्वथा ॥१२॥ अन्यवाणीवरिहीना न्व नामजापपरायणा सानद्युद्धिपसय साध्वी साघुसेवापरायणा ॥१३॥ कायै प्रभोजने दाने तते दृष्णापगान्विता दोपरद्िविदहीना च गुणमात्राभिधारिणी ॥१५॥ प्रातर््यानं करोत्येव दरम भजनं तथा, पूजां पाठं. स्तवनं च मालजापं निवेदनम्, ॥१५॥ सयार्विकं च मध्यहि नैवे च ज्म्पैणम् ताम्बूखकं तदः सायं तत्तससेवापगयणा || ९६।} एवं सा कार्तिके सर्वव्रतानि प्रकरोति हि। माधलनानं तथा वैश्षाखेऽपि दानं करोति वै ॥१७॥ परमेरो तथा पत्यौ पातिकयक्षतौ क्वचित्
प्राय्ित्तं करोत्येव द्रागेव मक्तिसुन्द्री ॥१८॥
2४ श्रीकक्ष्मीनारायणसंहिता छ प्य पन प = (~
साक्षात् सा मक्तिदेवी वै यथा तथा हि वर्तते, भक्तयुञ्जवख सदा त्वास्ते मम भक्तिसुजीवना ॥१९॥
एवं सा यौवने मावे पतिदेवात् रनैरिह। लोके प्राप्तवती पुत्रं शंखचक्रादिचिहितम् ।२०॥ उज्ज्वलं तापश्चमनं ष्िान्तिकरं रिषम् |
छ्छटे तिर्कं वचनं विभ्राणं च निसर्गजम् ।२१॥
याप्य पुरं पिता चक्रे पुत्रजन्ममोरसवम् । विगोऽपि
मगवद्धक्तया राञ्यसम्पतपरपूरितः ।॥२२॥ मह्पु्ोत्सवं क्रे स्वर्णगोदानकर्मभिः । हीरकादिम्दानानि रलान्नदानकान्यपि ।२३॥ ्षे्वारीप्रदानानिं ग्रहदानं तथाऽकसेत् । धनानि च ददौ दाने पुत्रजन्ममहोत्सवे | २४॥ वरष॑मध्ये सुसंस्कारान् सरवोश्चके यथाविधि । वर्धे पूरणे जन्मदिनोःसवं पिता चकार इ॥२५॥ मसे त्रयोदरो पूरण विमानं व्वाम्बरात्तदा |
समायातं दहि वैकुण्डाद् दिष्यपाषैदशोभितम् ॥२६॥ ज्व्रव्याप्तं च तं बां सेवितं रक्षितं तथां । माघा पित्रा माछ्तिं च निन्युस्तं पार्षदा द्रुतम् ॥२७॥
दिन्यदेहो दिव्यकान्तिर्दिव्यहुस्तचतुष्टयः । हारमुकुटसंशोभोऽमवत् शवस्य सन्निधौ ॥२८॥
क्षणे स्नेहाद् रूरोदापि माता तथा पिताऽपि च। वन्धुखुदसार्ध॑वासा सुखुदु्मरणात्तथा ॥२९॥ पादाः पुत्रपितरौ प्राहुः क्षणं नित्य वै। मा रोदनं चास्य कृते कर्तव्यं भक्तिशाङिना ॥३०॥ म्ुष्यजन्मसाफस्य , येनाऽम्प्निः पादयोर्हैरेः। ग्रा्तव्यं यत् तदाप्तं वै चानेन चाऽश्रं पदम् ॥३९१॥ तसमादस्योत्सवः कार्यः शोकः कायो न सर्व॑था। बहूनां जन्मनामन्ते दहरेरभक्तिः प्रजायते ॥३२॥ बहुपुण्यप्रतापेन भक्तौ द॒ पितरौ तथा| तदसौ पितरौ पुतरमोक्षदौ स्थोऽत्र भूतले ॥२३॥ ताभ्थां जन्म॒ समासाय प्रयात्ययं हि मोक्षणम् । मायायां प्रतनै शोको मोक्षणे शोचनं न वै ॥२५॥ पुत्रो भूत्वा समायाच्चेद् मगवत्पदमुत्तमम् । छामश्वेतादरो नान्यः पिोर्मौक्षप्रदो हि सः ॥३५॥ यो वै जन्म समासाद्य याति जनार्दनाख्यम् । पितरौ तारितौ तेन तरता मवसागरम् ॥३६॥ स॒ पुत्रः पुत्रे एवाऽस्ति तायते तरति स्वयम् । न॒ ख पुत्रो मतो वृश्च निमजयति मजति॥२३७॥
तस्मादेनं समादाय यास्यामो भगवघ्पदम् । भगवक्करपया साव्यं सर्व॑स्य भगवत्पदम् ।६८॥ इव्युक्ता पादैः साध्वी मक्तिनता जगाद् तान् । कथं नास्ये तनु त्यत्तवा प्रयात्ययं वदन्तु मे ॥३९॥ भ्रत्वा वै पदाश्वाहुः शणु सौमाग्यडुन्दरि ! |
योगघ्र्टा योगिनो वै जायन्ते भक्तमन्दिरे ॥४०॥ पूरवैदेदस्य वै त्वागसमयो वासनाबलात् 1 पुनजन्मधारणं वै जायते भक्तिमदुदे ॥५१॥
घने वाञ्च्छां प्रथिव्यां वा क्षेत्रेऽम्बरे च भोजने । पानि यने जीवने वा नार्था पुत्रे च मन्दिरे ४२ पुत्वां पस्य जने बन्धौ भृत्ये दासे सुदञ्जने । विद्यायां वा कलायां वा कीतौ शषौ सुखे इरे ॥४२॥ विस्ौ वापि संसक्तौ कामे लोभे विनाशने) कर्टे चापि वा वैरे रूपे रसे विहारके ।॥४५॥ देरो म्रामे स्वर्गसुखे गन्धे स्पशौ श्रवस्यपि। मोगे रोगे तथा राव्य सम्पतौ वा प्रधानके ॥४५]] विष्ण्येऽधिकारे माने वा युरुतायां च पूजने। यादशी वासना यस्य॒ तत्र॒ जन्तुः प्रजायते ।॥४६॥
भजने श्रीहरेः ग्रसादने सेवादिकर्मयु। जनन्यां जनके वापि देवे गुरौ च साधुषु ॥५७॥
यादशी भवना ` यस्य तदर्थं तत्न जायते|. पुच्रस्तेऽ्यं दरेर्मक्तः पूर्वजन्मनि सेवकः ॥५८॥ सतां सेवापरशापि देवसेवापरायणः !
आसीद् विप्रो वैष्णवश्च शिष्यो धम्रतस्य च ॥४९॥
प्राप्तेऽस्य निधने जातः लोकस्तं . श्रणु खन्दरि ! | गुरं ज्ञानप्रदं स्यक्त्वा प्रयामि मरणं यतः ॥५\०॥ धर्मव्रतं परित्यज्य क्व॒ गमिष्यामि चाधुना तावत्प्राणा वियुक्ताश्च तव जाटरमाशितः ॥५१॥ पुत्रोऽयं तव॒ जातोऽस्तिः प्राज्ञायनो महाख्पिः | स॒ च जम्भ समाग्ह्य जातिस्मयो हि वर्तते ॥५२॥ सर्व॑ विलीय चननैव प्रयाति धाम वचाक्षरम् । तव॒ णे धतं जन्म पावनं भगवत्पदम् ॥५३॥ ग्रसादो भध्षितोऽनेन पावनोऽ्यें प्रवर्तते । श्षीणोऽस्याऽपीह संकव्पो राग्द्रेषमयोऽपि च ॥*५४॥ मक्तोऽयं पावनश्वास्ते धाम प्रयाति शाङ्कखिणः। योगश्रष्टः प्रजायन्ते स्वस्पायुषो दहि बाख्काः |५५॥ भक्तानां मुक्मारीणां ब्वापल्यानि भवन्ति ते। वप वर्षद्रये वापि त्वा संकस्यपूर्तिकाम् ॥५६॥
द्वापरयुगसन्तानः क ३५ सर~~ | 1
अवदोषं विधायैव पूर्णे यान्ति परं पदम् । एवं प्राज्ञयनो विप्रस्त्वं पुत्रो व्यजायत ॥५७॥ पूथै छ्ृत्वा निजं भावं वैकुष्ठं सम्प्रयाति ह। शंखलष्क्रादिचिहोऽसौ याति. धाम हरेः श्भम् ॥५८॥ अभयं तस्पदं याति मा शुचो मन्तिके ! |
सव॑दानान्यमयस्य कलां . नार्हन्ति षोडशीम् ॥५९॥ इव्युत्तवा पाषेदा नघ्वा मातरं मरक्तिद्त्तिकान्। पितरं धर्म्॑रतकं नत्वा वैकुणष्ठमाययुः ॥६०॥ पितरौ शोकविगतौ धम॑मक्तिपरायणौ । प्रसन्नौ सुक्तिढामेन तौ सुतस्य व्यजायताम् ॥६१॥ अथ कालान्तरे जातः पुच्रस्तयोद्धितीयकः।
सोऽपि वर्ष्य यते तथैव निधनं गतः॥६२॥ पाषदाश्चाययुस्तं च नेतुं विमानसंस्थिताः। तथैव शोकं व्यनुदन् पोः पुनस्तथैव ते ॥६२॥ अथ कालान्तरे जातस्तयोः पुत्रस्वतीयकः। सोऽपि वंद्य याते तथैव निधनं गतः ॥६४॥ चटुर्योऽपि . पंमोऽपि वर्ष्रयाञन्तरे तथा एवं तेषामनुजाश्च द्लोत्तरशतं मृताः ॥६५॥ तरिशतेषु॒ वत्सरेषु बाल्काः स्व॑ एव ते। गताश्च पाषदै्नीताः स्व पदं दहरेर्दिं ते ॥६६॥ कोका अज्ञाः. वदन्ति पापफरं सवासनाः) भक्ता विद्णः प्रवदन्ति पुण्यं हरेः कृपा हिसा ॥६५७ यछु्चौ जन्म व्वासायय परंधाम प्रयान्ति यत्। साधरुठस्या स्थिति; पितोमोक्षदस्ं हि देहिनाम् ॥६८॥ ब्हुहे अन्म सम्पाद्य मोक्षद्वारमपादृतम् | तदरहं॑तत्पितरौ च दिव्यौ स्तः श्रीनरायणौ ॥६९॥ पुत्राणां परोक्षणं वीक्ष्य पितरौ मोदमाप्लुतः। परं लोकव्यवहारे निश्रता इदयते यतः ॥७०॥ भ्तिनता धम॑पकी वाञ्च्छां चक्रे घतार्थिनी | एकपुत्रो दींजीवी भवेन्मे चेति पूजने ॥७२१॥ सदैवं चार्थयत्. पयुष्पाज्ञस्यन्ते भक्तिदृत्तिका | मयोक्तं च तयाऽस्त्वेवं दीर्घजीवी मविष्यति ॥७२॥ सुतस्ते ववेकादराश्च द्वयदयोऽहं हरिस्तथा । इत्युक्वा विररामाऽ्हं खा ठु श्राह निजे पतिम् ॥७३॥ मुदितौ दम्पती जातौ ततो वर्षान्तरेऽगरजः। मम भ्राता तत्र॒ जातः संकर्षणो. जनार्दनः ॥७४॥ वरषदरयोत्तरे चाऽदं श्रीमक्कृष्णनरायणः । अम्य तत्र देवानां पयुष्पद्ृषटिवैभूव ह ॥७५॥
पित्ररौ नन्दितौ जातौ प्रसन्नौ खखमभागिनौ | अथ क्षमि! स्वया चापि स्वावतारः समीहितः ॥७६॥ ममाऽऽज्ञं सम्यरग्यैव देवीव्रतां हि मातरम् देवव्रतं च पितरं विग्रं धर्मपरायणम् ॥७७॥ पवित्रं सवैवेदानां ज्ञातारं ब्रह्मवेदिनम्। परब्रह्मपरं दास्ये वर्तमानं हरेः सदा ॥५७८॥ मजन्तं मां यक्ञनारायणं सर्वासदर्दिनम् | समाधिस्थे पूव॑जन्मयोगिनं छद्सद्रतम् ॥७९॥ त्वं तत्र सर्वचिहाव्या लक्ष्मीः स्वयं व्यजायथाः। तदा पुष्पादिदषटश्वाऽ््वराद् वभूव स्वतः ॥८०॥ देवदुन्दुभयो नेदुः ख॒राण्यस्वामपूपुजन् । (1 वै यज्ञोपवीतादिसव॑संस्कार्योमना ॥८१॥ विवाहयोम्या ह्यमवश्चत्रिषे महतं तदा) कान्तप्रयो्तं सम्य सर्वसौभाग्यदं शमम् ॥८२॥ मथा स्वप्ने तु ते मरे पित्रे च दर्शनं निजम्] वरयान्या च सहितं दल्वोक्तं देहि मे छताम् ॥८२॥ पितरौ ते जआग्रतौ च मघ्वा स्वप्नं यथार्थम् । आयं मे प्रदत्ता त्वं विधिना वह्धिसाक्षिणा ॥८४॥ जयालक्ष्मीं तदा नाम्ना देवव्रतस्य पुचिकाम् | अनादिश्रीवर्नारायणोऽदहं परिभीतवान्. ॥८५॥ देवानां च महर्षीणां समाजोऽभूत्तदा महान् । महोत्सवस्तदाऽमूञ्च सर्व भूतले दिवि ॥८६॥ संकरो मम भ्राता त्रैव ग्येष्ठिकां सुताम्, देवव्रतस्य वै पुत्रं सरोजिनीसुबाह च ॥८७॥ विवाहे तत्र सम्पन्ने पितते शोभनौ तव। यौतकं ददुः शष्ठममूस्यं रनदीरकम् ॥८८॥ गजानश्वान् गोव्रृषमान् क्षेत्रं विमानसुत्तमम् 1 वाटिकां दासदासीश्च धनानि कनकानि च ॥८९॥ स्वणंपात्राणि बहूनि भूषाऽम्बराणि वापि वै। अथाऽदं मद्रं यातः स्वं नीत्वा युखास्पदम् ॥९०॥
सअनादिथीङ्ष्णनारायणः श्रीपुखषोत्तमः । परव्रह्माऽक्चरातीतः परमेश्षः सनातनः ॥९१॥ आकस्पान्तं त्वया साकमहं तवाऽमर्वस्तदा।
संकष॑भोऽपि मे. भ्राता बिजयाख्यथियाऽन्वितः ॥९२॥ आकल्पान्तमतिषदै मूते धमैर्षकः | स्मर लष्षिमि { तव जन्म मम जन्माऽपि वै तदा ॥९३॥ सदं वेदि न चान्ये वै कार्हृसेन कर्षिताः | अन्ये तथाऽवताया मे सदखायुतकोय्यः ॥९४॥
३६ 8 श्रीरक्ष्मीनारायणसंहिता न प ष वथ प्न व
तत्र॒ वषै मम जाता मोक्षदा सुखसाः श्चमाः। परत्रह्मणि सम्प्राप्ते ऋणं पापं न॒ विद्यते इत्येतत् कथितं सथ प्राक््यं मम वै तदा ॥९५॥ अनचद्धिस्तत्र नास्येवं साध्वयं साधौ च तेष्ठिके ॥१०॥ स्मरणाच्छषणाचपि मननान्पोक्षदे दहि यत् | वरह्मर्भं महादीक्षा ब्रह्मचर्यं परं बलम् | अपुत्रो खमते पुचं निर्धनो धनवान् भवेत् ।}९६|॥ व्रह्यवर्यं मोक्षमार्गो वह्यचर्य परं पदम् ॥१६॥ दुःखिनां इःखनाशः स्यात् रिद्धि स्मेत् प्रपाठकः यज्ञदानवतां लेक्रे जन्मानि तु वदहून्यपि।
वंशो भवेत् प्रभक्त् भार्यो पतिं च चिन्दते ९७॥ जायन्ते च्च ततो. ब्रहत्रतेन मोक्षणं भवेत् ॥१२॥ 4 ण क म ( प्रवा र्यं स्वग समृद्धि च वाचको छमते दुवा । ्रह्म्रतस्ये मोष्वः स्यादेकैनैव द॒ जन्मना।
मो 4 ह ५ ० १ 1 ८॥ ब्रमव्रतस्य॒ ठु सदा प्रसन्नः परमेश्वरः ॥१३॥ न॒ वापि पतने रमि} सवदाऽभ्युदयौ मवेत् । स्यो देवतायाश्वाऽभियन्ति बअह्यचारिणः।
११
यु {= तु ४ तमवे परि = 3 = रि त्तियक्तिनवेचापि स्पे शातं खलम् ॥९९॥ अव्याहता यिोक्िऽन्यचाऽपि ब्रह्मचारिणः ॥१४॥
6, 4 = ९.५ [
स शारि सर्वतीर्थफलं सभेत । व्रह्मचासै महाफापान् पविचयति तस्क्षणात् । साधुसवाफरे चापि पातिव्रघ्यफट स्मेत् ।॥१००॥ ब्रह्मचासिस्नातवारि पिबन्ति पितरोऽपि च ॥१५॥ ५५ ९ त्र ॐ [व [=
सरवपूजाूकं चापि सवेत्रतफलानि च | वरह्वचारी स्वयं देवो देवता ब्रह्मचारिणी ।
सवदानफकरं चापि श्रवणादस्व संख्मेत् ॥१०१॥ हर्या भवतायं वै वब्रह्मन्र्थपरा -जनाः ॥१६॥
इतिशीरुध्मीनायायणीयसंदितायां दृतीये द्वापरसन्ताने वेधसः वहमचारियसंरोन = ब्रह्मभूय मवन्ति वै।
पञ्चदसे वत्सरे धर्मरतविप्रगहे दशाऽधिकरतपुत्र- द्शैनं स्पर्शनं . चापि ` बन्दन ` सेननादिकम् ॥१७॥ मोक्षोत्तरं साग्रजस्याऽनादिश्रीवरनारायणस् प्राकय्य- पादजलं माननं _ च स्वागतं भोजनादिकम् ।
मित्यादिनिरूपणनामा द्वादशोऽध्यायः | १२ ॥ तरकषणात् पावयत्येव . कृतं यद्, ब्रह्मचारिणः ॥१८॥ गुर्वो वहवो लोके ज्ञानदा: श्रुष्कयलिनिनः।
श्रीपुरुषोत्तम उवाच-- गुरवः सीख्युक्धा ये सत्यास्ते तारकाः पराः ॥१९॥
नारी स्ील््ता साश्चाद् बोध्या नारायणी सती । नरः शीख््रतौ साक्षाद् बोध्यो नारायणः प्रभः ॥२०॥ एवमार्षक्मारेण सम्प्रदायो . हि नैष्ठिकः, आसीष्टध्व्यां तदानीं वै स्थापितो ब्रह्मचारिणः ॥२१॥ कोटिशो वै ` नरा नार्यो ग्ह्यचर्वपरायणाः | नेष्ठिकाश्च वभूव तदा प्रथङनिवासिनः ॥२२॥ साध्यः प्रथङ्निवसन्तिः स्रीणामेवाऽऽश्रमेषु ता; । नरः प्रथङ निवसन्ति नराणामाश्रमेषु ते ॥२३॥
शयणु लक्षि | ततश्चापि प्रज्ञाताख्ये त॒ षोडशो वेधसो वत्सरे चैकादरो ल॒ कद्पके तथा॥१॥ नवमे च मनौ तच प्राक्स्यं त॒ यथा मम) प्रथ्व्यामासीच्दय धर्मो अ्यकुमारयोगिनः ॥ २ ॥ बह्यणश्याऽमवःपुष्े ब्रह्ङ्कुमारसंसेकः । आवास्याद् ब्रह्मचार्येव सत्यलोके पुराऽभवत् । ३ ॥ तस्य॒ दिष्था भैष्ठिकाश्च सत्थलोकेऽमरवंस्तदा। स्वग प्रश्व्यां विचरन्ति स्मोपदेदरापरायणाः॥४॥
आ्षङुमारसंशश्च क्ष्यः पृ्व्यारुपादिशत् । परस्पराभ्रमान्नेव विशन्ति खयो नराः। मनुष्येभ्यः शीलम नैष्ठिकं ब्रह्मचयैकम् ॥५॥ परस्पर न स्टशन्ति नरान्नारीश्च सीलिनः ॥ २४॥ मय नार्यश्च ये देदधारिणः पुण्यशाछिनः | श्ण स्व शिवरारिथि 1 ४ शील्प्रतापिनाम् | पापा वा ब्रहर्यस्था वर्वन्ते नैष्ठिका बदि॥६॥ देवाश्च पितरश्रापि दशनाय प्रवान्ति दहि ॥२९॥ ते त रक्ता मवन्त्यैव मायापाराविवर्बिताः | ब्रह्मसीखश्च ताः साध्न्यः ग्रकाश्चन्ते च चन्द्रवत् | अ्रहम्व्यै कामदाहः कामजयो हि . देदिना॥७॥ सूर्यव्च प्रकान्ते तेजोभिः रील्नैसतदा ॥२६॥ शीख््रतेन कर्तव्यो ` मोक्षदं साधनं परम् । एवं तेजोमयान् ` देहान् दषा देवा नरास्तथा | ` नार्यां चाऽक्षतया स्थेयं नरेणाऽस्खक्तिन च॥८॥ दुरादाभ्रमतोऽप्येवाऽम्बराद् वा च. वनादपि॥२७॥ एवे ` शीङ्त्रतिनाञ् माव्यमाजौवने सद्ा | मोहं श्रयन्ति बहवः सतीषु ` र्य॑रभिताः।
ब्रह्मवे ब्रह्मरूपं पररह्ाप्तिकारणम् ॥ ९ ॥ अथ दैव्या दानवाश्च राक्षसाश्च सुरा नराः! ॥२८॥
र द्वापरयुमसन्तनः क ३७ प्प प्दप
मानवा बरपवर्याश्च सत्तावन्तो नस अपि) सतीवरगान् ब्रह्मममान् व्रह्मशीलान् स्थले स्थले | २९ बनेऽरण्ये नदीतीरे विलोक्य तीर्थ॑वासगान् | सन्धा मोहं परं ग्वा चक्रव धर्षणे कचित् ।|३०॥ उद्धता नियमं मक्त्वा ग्रविशन्त्या्र्मस्तिथां | सीट्ाध्वीर्ध्पैवन्ति चापहरन्ति वाऽऽश्रमात् ३१]; बरह्य्रतात् पातयन्ति दहयघुरा खपिशाचकाः | दपाश्च चपश्छयाश्च ` स्तेनाश्च योधिनस्तथा ॥२२॥
प्रसह्याऽऽ्विदयाऽरश्रमोश्च भ्रंशयन्ति सतीः व्रतात् ¦ एवं वै वहुधा जाते त्वेकदा -शुक्रकोऽयुरः ।२२। दैवैः साकं समायातो मन्दाकिन्यास्वटे तदा | आश्रमे तत्र॒ वै व्रह्मचारिणीनां भरुरक्षिते ॥३५।। व्योमपार्भेण सहशाऽवततीरणो योगिनीगणे । नार्यशाश्रममासिन्यो व्रह्मच्॑परायणःः ॥ २१६ स्चक्रकस्तदा दैत्यान् विलोक्य दुदहुमयात् । इृतस्वतोऽप्यघार्वेश्ामच्क्षष मीवस्ाः |२६॥ साष्व्यस्रासं ययुस्तय धर्षिता . चत्खण्डित;। तत्र चैकाऽभवत् साध्वी नात्रा सुदर्दिनी सती ॥३६॥ अखण्डिताऽश्चता द्रह्यर्यपतेष्वंरजसी । वाकूसिद्धा दिव्यरूपा च कल्पलतेव योगिनी ॥३८॥ प्वमत्कारपरा वाचा सर्व॑सस्मविधायिनी । सूर्योज्ज्वखल पुष्टा च युवती ब्रह्मचारिणी ॥३९॥ अयिः सूर्घ॑घ्तथा वाचुः यक्छशौ अयमेति च। ता व्क्षाधो ध्यानमं व्रह्यख्यामवस्िताम् ४०) विलोक्य शछक्रकः रीं धर्तुं सम्पातः स्षटबोँस्तां घटाद् यावत् तावत् साध्दौ विलोक्य तम् ॥४१॥ शाप वतऋतविघोऽखौ मरमीमवहु तत्षणम् | छक्रको देत्यपूज्योऽपि त्वणाद् भस्मतां गतः ॥५२॥} अथाभ्न्या व्रह्मचारिण्यो स्यवेदयन् वतश्चतिम् तदा क्रंदा पुनः साध्वी सुदशैनी शाप ह।॥४३॥ अद्यावधि सतीनां -ये प्रधर्षण्रकारिणः भूतले वा तथा स्वभैऽन्यत्र . ये संयसन्त्यपि ॥५५।] तच्च ते द्रुतमेवाऽयय भवन्तु भस्मसात् क्षणात् इप्युक्तवा सा सती हस्तगतं वारि सुमोच ह ॥४५॥
तावत् स्वे ब्रहमत्रतविनद्यकास्तु येऽभवन् यच्च यत्र तु छोकेषु दग्धास्तत्र च तत॒ च ॥४६।) अथापि रोषमापन्ना सुदर्चनी ` महासती
विचारमकरैत् तत्र .. मेरेभ्यो विन्न्नान्तये ॥४७।॥
नराः प्व्यां समागत्य स्वर्मादिरोकंवासिनः।
प्रधषेयन्ति ये साध्वीः प्रधर्षगेच्छुक्छा ` अपि ॥५८॥ नार्यो भवन्तु ते चात्र सव॑दा न नराः पुनः| ये ठ भूतख्वासाश्च नरा वृषदयोऽपि च 1४९॥ धर्षयन्ति सतीः साष्वीवंखत् तेऽपि सदा शुचि नार्यो मनन्त च्ततं न वैते दु नराः पुनः ॥५०॥ प्रथिव्यां, नस्वगोऽ्ये मानवो त्रतर्मगञ्चत् मास्ठ॒ सवै मदन्धेव नार्यो मा सनु ते नरः ॥५१॥ बाख्का अपि इद्धा वां युवानो वा नरो चनाः सदै मनन्त नार्थो वै शतीत्रतमयाऽग्रदाः |॥५२॥ इत्युक्वा हस्तगं वारि सुमोच सा सुदीन |. तादत् सत्याः प्रभावाद्वै भूलेकोऽयं समन्ततः ॥५३॥ नारीमायोऽमवतृणै नराः सयै - चियोऽमवन् एकोऽपि मानवो वर्गो नरल्पो न. रिष्यते ॥५४। वाकाः कन्यकार्प्रा वृद्धा व्ृद्धल्ियौऽमवन् | यवनश्च खुच्स्यौ वे तदाऽभदन् यदे गे ॥५५॥
नगरे नगरे खण्डे खण्डे वावार्थिं सर्वथा
नौकास्लपि सिता नार्योऽमर्वैस्तदाः अवासिनः ॥५६॥ हाहाकष्ये महानासीदुषधर्यं प्रम चे तत्] - चदुर्दरसु व्येषु पव्या तत्तु विशेषतः ॥५७॥ सवै नाः प्रसवन्ति निनविह्वानि वै रहः। देहांगानां विच्नषि वै नारीचिहम्यीं `तदा ॥५८॥
ल्ञ्जामवापुः परमां स्खं न द्शंबन्ति ते। .. समगास्तथा ॥५९॥
अद्मश्रलः सकेरा सस्तनाः
सवे नरा अभर्गेश्च क्षितौ नारीस्वरूपिणः
१५ म ४०५ ८ “~ ऋ
जातिस्मरश्च ते स्वैवापुदुखं परं तदा ॥६०॥ अन्यरोकेषु देवयाचाः स्वस्वबान्धधमण्डले ।
पयं छञ्जामवोापुश्च ययुस्ते दास्यतः तदा ॥६६॥ सुर अपि तथाकार्यां विध्नकर्तार एवं ते स्वरूपा अमर्वेश्चापि देधेषु हास्यतां गताः ॥६२॥ स्वस्वपत्नीस्न्निधौ ते वावमानं गतास्तदा । धिक्छारतां गताश्चापि. शीदटधर्प॑मकारिणः ॥६६॥ न्वमत्कारो महाञ्ातस्विरोक्यां नरयोषिताम्. । नरा नैव दहि विन्ते भूते कोपपा्रकाः ॥६४॥ नारीराज्यं समस्तं वै भूतलं स्वतोऽभवत् । नासीग्रजात्कं सव भूतटं वै तदाऽमवत् ॥६५॥ अथ वै वेधसः पुत्रः कामदेवो नेऽपि ष] नारीरूपस्तद्य जातः - साध्वीदेदस्थितो हि यः ॥६६॥
२३८ क श्रीलक्ष्मीनारायणसंहिता ® । [2
सच पत्नीं रतिं प्रीति क्त्वा नारीसवरूपवान् |
सत्यलोकं ययौ तूर्णं॑पदश्यन् स्वर्गेऽपि सदशीम् ॥६७॥ नार्यापत्तिमथीः देवस्थिविं सव्येऽ्पि वाददीम् )
श्यकस्य दग्धतां चापि शुश्राव तते वै पथि ।&८॥ खुदशंन्थाः प्रकोपस्य कारणं सर्वसष्टषु घर्षणे च सतीनां यत् तमू नरनादानम् ॥६९॥ स्थे स्थले तथा सर्वके वार्ता च साऽमवत् सुददन्या महाकोपान्नस ना्योऽमव्न् सुषि ॥५७०॥ कामदेवो ब्रह्मणे ल॒ गत्वा पभाजनेषु वै बरह्वकरुमारकायाऽ्पि न्यवेदयद् यथायथम् (७९॥ स्वीरूपं चाऽप्यनड्ं प्व वीक्ष्यते जहसस्तदा आश्चर्यचकिताः सर्व॑ऽप्यह्ये सत्या वरं चिति ॥५२॥ व्रहम्वर्थवछं रेष्ठ वेभ्यो वल्वत्तमम् ब्रह्चर्थादरकं श्रेष्ठ समं वाऽन्थन्न विद्ते ॥७३॥ साधनानि समस्तानि समस्तानि तपांसि च व्रतान्यपि समस्तानि तिष्ठन्ति ब्रह्मचर्यः |७४॥ मोक्षस्य साधनं चेतद् रकायाः खाधनं प्रम् एेर्य॑साधने शरेष्ठं ब्रह्मचर्थे विरिध्यते ॥७५॥ अथ नारायणी } त्वं श्णु प्श्वात् सियो विं विना पतिं च ताः सर्वा ममाराधनमाव्य्ुः ॥७६॥ दुःखिताः यमदाः सर्वा गभ॑वत्योऽपि बाल्किः असुथन्त न वै वासन् ततश्चाऽभ्यधिद्कःखिताः ॥७७॥ वंशबीजानि नष्टानि कथे उु्प्रवाहणम् |
मविष्यतीति ताः स्वा जातिश्मसं नरास्तथा ॥७८॥ मां समाराधयामाघ्ुः श्रीहरिं पुरुषोत्तमम् एताद्शस्य श्चापश्य वारयिता न चापरः |७९॥ युर यथपि तथा प्राहुर्विना मां पुरुषोत्तमम् ततो ब्रह्मा दस्श्वापि तथा प्रादवुरेव इ ॥८०॥
चिना नारायणं ्रह्मपरं श्रीपरमेश्वरम् नास्य शापस्य रान्तेस्ठ॒ कवौऽन्यो विदयते परः ॥८१॥ भक्ताया व्रह्मचारिष्याः सत्याः शापो दुरन्तकः नित्यनैषठिकधरमात्मा समर्थाऽत् पुसुचमः ॥८२॥ इति निर्णीय स्वेषु छखकषु प्रमदागणाः।
भक्ष्या चाराधयामास हरिं पुरुषोत्तमम् ॥८३॥ ख्लीराग्यं केवलं भूमी स्ीप्रनाः सन्ति तास्तथा,
ये चागच्छन्ति वा भूमौ ते भवन्ति हि योषितः ॥८४॥ तेखवै वै प्रघकरुश्च मस्या त्वाराषनं मम।
शतवर्षाणि वै भूमौ स्ीखृष्टिरेव केवल ॥८५॥
न वा सष्टिन जाता च प्राचीना वतैते हि सा। प्वतुरद॑शनिवासाश्च ख्रीभावमयतस्तदा ॥८६॥ वयां केऽपि नचाऽऽयान्ति पूजावामपि देवताः । मणे न समायाति समायान्ति ऋषयोऽपि ठु ॥८७॥ पूजने च व्रतो्याने खुरा नायान्ति वै मयात् । शापोऽयं दारुणश्वाति विष्णुश्चापि निमेलि यत् ॥८८॥
तु॒ब्रह्मा नायाति वै तथा। वह्यक्ुमार्कश्चापि नायाति प्रथिवीं तदा ॥८९॥ सतीदापनिवास् केष्पि नायान्ति वै उरः ये चायान्ति परजायन्ते भूते प्रमदा हि ताः ॥९०॥ एवे रधौ महाज्ञातोऽसद्यखीभवनात्सकः । अक्षता ये समायान्ति तेऽपि लियो भवन्ति यत् ॥९१॥ नारीवर्गान्मृतान्नेवं येऽपि विष्णोस्तु पार्षदाः । यमदूताश्च वा मूमावागतास्ते च्ियोऽमवन् ॥९२॥
एवं ते पादा गत्वा सीस्वरूपा हरेः पुरः।
नारीमवनमीत्या
आआश्चर्यकारिणो जाताः शापः सत्या दुरासदः ॥९३॥ यमदूताः चयो भूत्वा हास्यभावसपागताः । प्ररोक्ेऽपिं नेतृणामागमो तेन सोधितः ॥९४॥
सुत्त अपि तथा दूता अपि भवन्ति वै चखियः। का कथा तत्र व्वान्येधां मृद्यु्नायाति तद्धयात् ॥९५॥ मरणं जायते तैवायुष्यक्षयेऽपि वै तदा। अमरता प्रथिवी नाता नारी वैङ्कुण्टसदली ॥९६॥ अहो सामथ्य॑मेवाऽन ब्रह्मचाखिक्स्य वै। अन्यथाकर्वरता नासयणस्येव तदाऽमवत् ॥९७॥ कालो नाैमावमयान्नायाति वै क्षितौ तदा| पुव वै न चायाति सतीशापभयाद् सवि ॥९८॥
अथाऽह श्रीहस्थिापि स्रीभिश्वारधितस्तदा । नारीरूपभयाद् भूमावागन्व नेष््वौस्तदा ॥९९॥ किन्तविक्स्यं धाचि कल्या शापवारणम् |
कर्तव्यमिति धञ्ैव न्यौ सूत्वा समाययौ ॥१००॥ दिष्या दिव्यस्वरूपरा च दिव्यसुक्ताश्च पाष॑दाः। स्वै नारीस्वरूपा व भूत्वा वं समागताः ॥१०२१॥ हसन्ध्यो वे वयं सर्वा स्क्षप्यादिभिः सुनर्भिताः परस्परं प्रमोदिन्यः स्वा वयं स्वया सह ॥१०२॥ आयाता सूतल सम्ये यत्र॒ सुदर्चनी सती। देवाश्च ऋषयश्चापि सुक्ताश्चान्ये तथाऽपरे ॥१०३॥ कुवृहल्भताः स्वै भूत्वा नार्यस्ततो हि ते। द्रष्टुं समागताः सर्वाः छुप भूत्वा च योषितः ॥१०४॥
४ द्वापरयुगसन्तानः % ३९ प्य प्न दप 2 य ष पप्य
नारी्रह्माण्डकश्चायं समुस्सबो जगत्त्रये । अव्याप्रेत् सर्वथा कर्णीकर्णीभावेन स्वतः ॥१०५॥ परस्परं प्रपद्यन्ति नार्यो नारीर्नराः पुय ।
=,
जातिस्मरश्च ते सवै प्रमोदन्ते हसन्त्यपि | १०६॥
श्रीकृष्णोऽपि समायातो गोरुकाद् राधया सह । सोऽपि राधासखी जाता राधिका वै द्विकीयक्रा ॥१०७॥ नारायणोऽपि वैकुण्ठास्लकषम्या साकं समाययो ! सोऽपि नारायणी जाता लक्ष्मीससली सुरोभिता ।॥१०८॥ नरनारायणश्चापि नरी नारायणी तदा| अभवतां भुवि ना्यौ तापस्यौ शोभिते तदा ॥१०९॥ दोकरः सशाकरी जाता सत्या तत्र विलोकिता] एवमन्ये च ये तत्न समायाताः ऊुत्इल्यत् || ११०॥ सवै ना्यैः सममवन् महाखेकोऽभवद्वि सः । परस्परं प्रपद्यन्ति स्प्शाम्ति श््रीसवभावचत् }१९९॥ हसन्ति च प्रमोदन्ते स्त्रीकृतं हि लिया जगत् | नारायणे चकरिषा नारायणीं सुदरशनी |॥१९२॥
इतिश्रीटक्ष्मीनासयणीयसंदहितायां व्रतीये द्वापरसन्ताने वेधसः षोडशो वरसरे आर्षकुमाररिष्यया ब्रह्मचारिण्य सुदर्शन्या खप्रध्रणकारिणां शक्रादीनां दोषेण तथा भूललोकनरादीनां सपद्वारा स््रीकरणमिध्यादि- निरूपणनामा त्रयोदशोऽध्यायः ॥ १३ ॥
श्रीपुरुषोत्तम उवाच--
एवं नारायणीभि} स्वरूटदं च परेश्वरम् । खीमूतं समलोक्यैवाऽऽश्चर्यै नार्यो गतास्ठदा ॥ १॥ हृष्टा नारायणीद्न्द्रं याधाद्वन्दं समानकम् | रेवाऽ्॑स्पृद्यमेवापि सिधेविरे सतीलियः ॥ २॥ सर्वास्ता ब्रह्म्वारिण्यस्तनोत्सवे हरिं चिम्; सर्वभावैर्योग्यसेवाप्रकिं सिषेविरे ॥ ३॥ समायादाः चिवः सर्वां नसपूर्वाः समन्ततः। समाजश्वाऽमवन्मन्दाकिन्वास्तीरे ह्यसंस्यक्ः ॥ ४ | स्रीसमाजे स्ीस्वरूपश्वाऽ्टं तच बिराजितः। नारीमिश्चा्थितश्वाहं स्रीभावमोचनं प्रति ॥५॥ वयं नाथौ नसपूर्वाः सदर्खन्याः प्रशापतः। ज्ञाताः स्मोऽ् विना दोप्रं इुष्टदैत्वादिदोषतः। ६॥ दुषटराजन्यदोषैश्च सतीधषंणपापकैः | निदौषा अपि मूवासा नरा नारीत्वमागताः ॥७॥
स॒दर्श॑न्या मत्तया ते दण्डोऽतिक्रमितः कतः तस्मात् कृत्वा कृपां कृष्ण पतीन्मो देहि पुंतनुम् ॥ ८ ॥ नार्योऽपि. नैसर्गरसिद्धा अर्थयामासुरिस्यपि ] पतीन्नो देहिः भगवन् गलाय् बाखत्मकान् कुर ॥ ९ ॥ पूर्व॑नरान् विधेद्यत् नरान्नृषोकवासिनः । हरिश्ाहं च तत्कृत्वा जगाद चस्रीसमाजके ॥१०॥ मक्ताऽमेऽहं , पशधीनो भक्तोक्तं दंघयामि न। युदर्नीं याचमानो मिचत्वा खरीजना वयम् ॥११॥ इत्यहं समुपादिश्य समाजे चोष्थितोऽमबम् । समाहूता समाजे च युद्शनीं तदाऽषदम् ॥१२॥ क्ते ब्रह्मपरो साधि} महैश्वय॑समन्विते |} दुष्टानां दण्डनं युक्तं रक्षणं स्वत्रतस्य च ॥१३॥ अयुक्तं दण्डनं यद्र निरपराधदेहिनाम्। यार्कानां च बद्धानां यूनां धर्मबतामपि ॥१५॥ तस्पाद् याचे स्वयं चादहमनादिः पुरुषोत्तमः} नारीरूपस्तव वाक्याद् वारितं वन्वेनं कुरु ॥१५॥ शापनिवारणं स्व॑छोकानां कर मामिनी। नारीमथं अगत् सथ विना नरं न वास्यति ।॥१६॥
वि्वा्यं शापसुहारं कुर भक्तै मदर्थितम् । रुत्व सुदशंनी देवी विचावं तू्णमाह माप ॥१७॥ शापस्य कां कृष्ण देवैत्यनरादिमिः। प्रधर्षणं सतीनां वै क्रियते वचाश्रमेष्पि ॥१८॥ तन्मा भूदिति इत्वैव सदा नार्यो मया कताः। यदि स्वं चेद् रक्षणस्य कर्तां नो दुष्टनाशकृत् | १९॥ साकस्पान्तं वस भूमौ तदा शापं हराम्यहम् । हृप्युक््या सा सती ब॒दर्ख॑नी मे पादयोस्तदा ॥२०॥ पतिता दण्डवत् पूजां प्रचकार स॒मादिभिः। माहिकां श्रद्दौ कण्ठे स्त्रीजने स्वीस्वरूपिणः |॥२१॥ अहं मक्ताप्ररक्ा्थं ओं तथासिविप्युवाचत ताम् । सती सखदर्चनी पश्वाजलं हस्ते निधाय च।}२२॥ शापनिमित्तेन प्रापितः परमेशधरः । भूतरे धन्यमाग्योऽयं टखोको यत्र पुपत्तमः॥२३॥ हरिशधाच्र निजावासं साकस्पान्तं करिष्यति) स्तां ब्रह्मच्रतिनीनां करिष्यति कुसंगितः।२४॥ एवं विनिमयेनाऽह मम आपं महोस्णम् । संहरामि जगत्साम्ये श्रीहरेः सन्निधाविह | २५॥ इत्युक्या करतोयं सा सुमोच ङष्णपादयोः। भूमौ तावत् समाजे चाऽन्यत्र खोक स्थलन्तरे ॥२६॥
धर
१ क्ष श्रीखक्षसीनारायणसंहिता ®
[2 वदन्त
येऽभवन् 1 अमर्वस्तदो ॥२७॥ युल्सम्मिका नियात्मकः | २८॥
सव्ये स्वै म्ये च पात्तसमरतौ च नूर नारिकाष्वा द्राड्नस दि्मेकीवं वशापूर्वा तदाडऽसन् ङ्ष्णः कृष्णखर्परोऽसूचरारयणो पुरुपरोत्तम एवि पुरपौततदरूपधृक तथैव च वथापूर्वं सद तद्र व्यजायत ॥२९॥ सारायणः सथं प्राह समाजेऽ्हं तदा पुनः सतीधर्षगङ्घन्सेऽर वध्यः सुदर्ययिन वै ||२०। भविष्यति न सन्देहो देहान्ते छी सव्रिष्यति दैत्याश्च दानवाश्वापि चपाश्च सुर्कोटयः सतीधर्षणकर्तासे दीक्षव दुष्टः सुदर्शनम् निष्न्तनं तैसं न दुःसहं दारणं ततः ॥३२। क्षमामयाचिरे त्च विदसिताश्च ते तदा) दूरं ते प्रययुः सवै दुःखिता वै वनान्तरे !}३३। अथापि दुष्टमावा ये ते कच्छ्रेण निङृन्तिताः]
|! ३२}
निषूदिताः परे रोके दु्टमावाऽन्विताश्च ये ॥२४॥ साष््यः सव्यश्च वै -सर्वा ब्रह्मचर्यरयणाः | अपि धषणमापन्ना या यास्ता हरिन्निधौ ॥३५॥ समागत्य हरैर्वारि पादयोस्ताः पपुः शछधम् | पावनं सर्वपापानां टेन वै दधतां ययुः ॥६६॥ संसेव्य नवधा भक्तया व्रत्यं पुरणेत्तमम् | पाञन्यस्वा हि संजाता रुक्तान्यस्वैक्षराभिकाः |३७॥ अहं. ठक्िति | तया साके श्रीपतिः पुरुषरोत्तमः। न्यवसं प्वाप्यनादिश्रीद्ीपुंनासयणाभिधः ॥३८॥ सयोनिजः स्वतन्वा प्राक्य्यं समुपाभितः। भद्छनाप्ना प्रसिद्धिस्ते रक्षि सुदरयनी यथा ॥३९]) तथा सुदशेनीशरीस्ं प्रसिद्धा परमेश्वरी । जाता सुदरशनीयोयात् शौखव्रतस्य पोप्रिणी ॥४०॥ दव्येवं शिवशक्ति प्रा्य्यं मम वै पुस)
कथितं स्मर सवं तत् स्वीमयं जगदद्तम् |॥|४१॥ अथाऽन्येऽपि मेऽपतारास्तत्ाऽभवन् दहि कोचिदाः .सवःन् जानाम्यहं रक्षि ! वथाक्ायं मया कृतान् ॥४२॥ शशु चन्यन्मम व्वापि प्राकश्चे चान्यवच्छरे | सप्तदशे क्छरे चाऽग्रहयताख्ये वु वेधसः ५३} स्पे चयोदरो पापि मनौ ठ दशमे तदा।
भासीनगन्महदिषयङ्ककेनाऽतीव पीडितम् |४४॥ तिर्भिगिखो महत्यो माकरो वरुणाकरे ¦ अभूत् पुर॒ तदा - कापस्पधृग् जखसच्चरः ॥५५॥
शरीरीलिकि जल्व्य्ति द्वीपे यस्याऽमवद् र्हम् तजादिकास्त्णा वान्ये कामरूपधरा अपि ।५६॥ माक्राश्च वसन्ति स्माऽयुतसाहसंस्काः । नरा नाथौ मवन्ति स्म विनिर्थान्ति जखद् बहिः ।|४७॥ नेवसन्ति मदाद्ीपे श्रीरीच्करि यदेष च। बहि्यन्तयपिं देशेघु मांसाद्ास्े नरन् पश्यन् ॥५८॥ मक्षवन्ति तान्
अपद्स् जल्मष्ये द्वीपे वा नरल्पश्च ते सूनौ प्रयन्ति नथरंदिषु \।*९॥ अपहरन्ति नासश्च वाख्क्रान् वाटिकास्दथा।
व्यो्ना यान्ति प्रहाभूमस्सानुष्वपि च माकरः ॥५०॥ वनस्थान् पव॑तस्थौश्च राह्वरस्थान् हि तापसान् । ऋषीन् द्विजान् पञ्चन्. पक्षिगणान् हरन्ति वै वर्त् ॥५१।। द्वीपे नीत्वा मक्चगन्ति नर्मांसादमाक्सः। समुद्रे अख्मष्ये च॒ मल्स्यान् जटेष्वरानपि ॥५२॥ नौक्चागान्मानर्वोश्वापि मष्चयन्ति स्म वै बलात्|
इव्येवं दतवषणि द्विता मानवादयः ॥५३॥ खेदे सवंखण्डबूद्धोषो म्नजायत । पर्वतेषु गहरे तापसेष्वपि सर्व॑तः ॥५५]
माकराणां मयं चास्ते घरसन्ति स्म च देहिनः। बलिनां सन्निघौ केऽपि प्रयान्ति नैव रष्वे ॥५५॥ राजानोऽपि भमयोद्विघ्ास्वदा जाताः समन्तदः। चक्रवती महाराजस्तदासीद् धमेवाहनः ॥५६॥ योद्ध॒ यथौ समुद्रान्ते व्योम्ना रणे ठु माकरैः। बहुरूपधरव्यौभ्ना मायाव्रषट्या निपातितः ॥५७॥ समुद्रे च मृत्तः सोऽपि राजा वै धर्मबाहनः। ततो रोके मयं यान्ति चन्ये माकसयुद्धतः ॥५८॥ मकराणां वलं पुष्टं जातो राज्ञो विनाशतः। प्रस््याऽग्धितटस्थानामादरन्ति धनलछिधः ॥५९॥
बार्छौप् नाडिका सा्वामूषरणाप्नरसेम्पद्ः | शुञ्ते मिर्म॑याश्वापि चैधिताश्च समन्ततः |६०॥ अथ ये खण्डराजानत्तेऽपि तेश्च रसनः खनैः। प्रथक् प्रथक् हताश्चापि माकरै्मासमोजतेः ॥६१॥ द्वीपाश्च द्रीपदस्पाथ मूमागा वशगाः इताः । सज्ञे स्म यथेष्टं ते पायारूप्रधारिणः ॥६२॥ अव्याचारो महान् खण्डे खण्डे रम जायते तदा | रुदन्ति निर्बल लोका नर॒ नार्यः प्रधर्षिताः ॥६३॥ भक्षिता बालका येषां प्रल्यश्च पतयस्तथा | निवेशाः ब्रह्मो जाता माकरोपद्रवेस्तदा ॥ ६५
छ द्ापरयुगसन्तानः 8 ४१ [2
एवं ते शतवर्पान्ते इद्धिमाप्षा हि माकरः, पत्तनानि ठ श्यल्यानि वतन्ते स्म तदा खट । कोप्सिंख्याः प्रजाता वै राक्षसा इव सर्वतः ॥६५॥ अथ दैत्यो माकरेदो युद्धार्थं जल्मध्यतः ॥८३॥ जख्परान्ते वसन्त्येते सवख अपि वै कचित् । सन्नद्धश्च परो मूर्वा सैन्यः समुपाययौ । नि््पवक्षणे वार्धौ प्रविशन्ति स्म॒ तसक्षणम् 1६६॥ मया सुददनिनैव निक्रन्तिता हि माकरः ॥८४॥ युदधेष्वेभिर्जयं नैव ल्मन्ते मानवा चरषाः। दैव्यः पराजयं वीक्ष्य प्राणत्राणपरायणः । मायामन्त्करा नैकरूपष्गोऽतिदारणाः ॥६७॥ दुद्राव सहसा वचान्धौ विवेच गहनं तलम् ॥८५॥ मरेपान् विजित्य रास्यानि च्कर्व॑शानि खण्डशः | सदसखदस्तवान् दैत्यः सहखमस्तकस्तथा अथ प्रजास्तदा व्ालयाचारं माकरकाखैरः ॥६८॥ सहखपादसम्पम्नः पुनर्थदार्थमाययौ ।८६॥ छतं नेव सहन्ते स्पीरसल्यं स्वविनाशनम् । मया पुनः प्रेसतिं च चक्रं खदर्शनं मम यज्ञाः सर्वत्र नादवन्ते व्योममागेण तैस्तदा ॥६९॥ निता बाहवश्चास्य बहवो वै तदा हिवः ॥८५७॥ उत्सवा देवनिल्या नाश्यन्तेऽपि समन्ततः। पुनर्विवेश जरधिमथाऽ्हमपि वै तदा उद्यानानि विनादयन्ते फर्पुप्पमयान्यपि ॥७०॥ खण्डे खण्डे स्थितान् मार्गित्वा तान् माकराऽखरान् ॥८८॥ सस्यानि च क्णल्यानि नाच्यन्तेऽपिं समन्ततः । स॒दशैनेन चक्रेण व्यापाद्य समन्ततः यचद् रलमथं छेके दयन्त सर्वमेवं तैः॥७१॥ पथ्यां यत्र॒ च यतैते ह्यासन् माकरदानवाः |८९॥ एवं तूद्रवे जति मानवाः परमेश्वरम् तान् सर्वानहनं चक्रधारेणाऽ्वसरे तदा परहाऽक्षरातीतं तदा मां चार्थवन्मुहुः ॥७२।॥ अथ वै माकरो दैत्योऽयुतहस्तरमन्वितः ॥९०॥ समसत्दन्यमावैः पूजयन्ति स मां हदि। अयुतानन एवाप्ययुतपात् सर्पाययौ प्राथैयन्ति स्म॒ रक्षा्थं॑दीनाऽनाथाऽवलसदिकाः|५द|] मे मातं च विनाद्योऽस्य कर्तव्योऽवद्यमेव ह ॥९२१॥ ततो मया श्रुतं तेप्ामाराधनं तदाशक्षरे ततः शन्ति माकराणामूपद्रवः प्रयास्यति । माकरणां विनारारथं घर्मरक्षणदेतवे ॥७५।॥ अथाञ्ं सङ्गरं चक्रै माकरेण दुरासना ॥९२॥ मागवानां रक्षार्थं त्वया साकं तदा दतम् । इता दृस्ताः सहलाणि वीणि चीण्याननानि च अहं सादुध एवापि विमानेन यवं प्रति।५| यदा तदा माकरेलो दुद्राव जलधि यथौ ||९३॥ आजगामाऽम्बरात् तूण द्वारदरीपरुपाभितः अहं साकं तया लिन ! चाऽमवे जलमानवः । विमानं वै मया. तचाऽह्दयमायं छतं क्षणात् ॥७६॥ लषदस्तो छ्चरुखो छक्षपा्ठश्चदेति कः ॥ ९४1 आरण्यकं मया रूपं त्वयाऽप्यारण्यकं कृतम् ठक्षजारुसमायुक्तः प्रावि । माकराल्य॒म् तापसं चापि तद्रूपं पत्वा व्यचरं बने॥७७॥ स मां दृटा मह्रूपं चकते वारं परथनम् ।९५॥ अथ ते माकरा लोका द्वीपादागस्य मां त्वया । अन्धितश्वाऽन्यमध्थि च ततोऽन्ध्यन्तरमित्यपि साकं जहूर्निजे द्वीपे तपस्विनं ततो मया॥७८॥ प्रष्ठ यान्तं छ मां वीक्ष्य प्राणत्राणप्रावणः ॥९६॥ दष्टो द्वीपः सन्निवेशग्रामपत्तनशोभितः। भयोद्धि्ो बमभूवाऽति क्षीरसागरमाविदयत् मां खादितं माकरास्ते स्वायाताः सोत्वास्ततः ॥७९॥ मया सुद्शनं॑चक्गं॒ प्रहितं तस्य म्यते ॥९७॥ मथा सुदर्धानं चक्रं प्रहितं तक्षणान्भन् पृष्ठ्यं ` प्रज्वा ददाह तं . समन्ततः तत्र॒ व्यापाद्यद् वहिञ्वाल्या वाऽदहत्तथा ॥८०।॥ चुक्षोभ॒ सागरः सर्व्चकम्ये थिवी महुः ॥६८॥ घटिकाकाल्मात्रेण - द्वीपो निमांकरः . कृतः। अथ ज्ञाध्वा निधनं सखव उद्धा सम्लोऽमवत् । दद्ूवुमाकरा माक्य॑श्च सरीखपा इषाः ॥८६।॥ मया युद्धं स्यायसारं दत्तं तस्मे महामन ॥९९॥ यादांसि च तथा भूत्वा विविशच्मकराख्यम् । यथा यथां तं इन्नि तथा स वूतनः)
द्वीपमध्ये तापसोऽ्टं तवणा साकं तदाऽवसमू ॥८२॥ उतपद्ते माकरोऽपि मायया कोरिसूपधक् ।\१९०॥ ६
४२ 8 श्रीखक्ष्मीनारायणसंहिता व्य प ल [~
मासान्ते स मया वार्धौ युद्धं दत्वा हतोऽुरः | युद्यनेन वक्रेण ल्षकण्ठा नि्न्तिताः ।॥ १०१ तदा व्योम्नि निनेदुर्वे दुन्दुभयो धुवासिनाम् ।
पुष्पाणां वषेणं जातं समुद्रो मामपूचयत् | १०२॥ पारदाः सर्वधाम्नां च रुक्ताः रमाययुः। सगश्च मानवाश्चापि पप्रौ पुसत्तमम् ॥१०३। जल्मानवरूपं मां श्रीपति पुरुषोत्तमम् । छक्नाननं लक्षहस्तं लक्षहेतिसमन्वितम् |> ०४ स्क्षपादं च्रेतवर्णै कोमलं च्न्द्रतासनम् | जलावासं जल्देवीदेवैः प्रपूजितं हि माम् ॥१०५॥ दुभ्खसृक्ता देहिनश्वाऽऽन्चमा परमेश्वरम् ) अनादिशचीक्कष्णनारायणं श्रीपुरुषोत्तमम् ॥१०६॥ जकमानवरूयं मां स्वयं श्रीपरनेश्वरम् ! अनादिीनख्नाराथणाहयं त्या श्रिये ! ॥१०५॥ त्वामनादिजख्नारायणीं चानध्युरेव ते,
अथ जलाद् यिनिेत्य श्रीशीखिके भुवस्तले ॥१०८॥ द्वीपे वासं वचकाराऽ्दं माकराणां हि पत्तने ततो मे पापेदास्तच त्वायाता वबहवस्तदा ॥१०९॥ श्रीदरीपो मेऽभवद् द्वीपः सुद्रतटवत॑नः। तापसानां च सक्तानां तपोऽथ तत्र कस्पके ॥११०॥ बरह्मणो वत्सरे सदो रक्षिमि} च तं स्मर। श्वेतद्वीपौ धया चाद्यस्तथा शओीद्धीपनामकः ॥१११] ओरीरशीख्दरीप एवाऽमून्मम ते वासक्रारणात् | जल्द्वीपस्वथा श्रेतनारावणाल्योऽपि सः ॥११२॥ तदा रोकाश्च चाख्राणि कथयन्ति स्म नैकधा । स्मर स्वं हि तद्र्धिमि | पुशतनात्पुरातनम् ॥११३॥ चकत्कारमयं स्थानं दिव्यं. मथः पुराितम्। पठनाच्छरृबणादस्य स्मश्णान्मोध्षमात्रनेत् ।१६४॥ भन्ये तश्राऽ्वतारा मे जाताश्वापि सदखशः। तानहं वेचि सर्वान् वै प्रवयक्षञानवानहम् ॥११५॥ ततो . भक्ता मया पृथ्व्यां पा्षदर्मम गोमिभिः) षिमिरमुनिमिश्वापि साधुपिवैष्नषाः इताः | २१६॥ रजाः सर्वास्ततो जाता वेषव्यो मम वचाधिताः मुक्तिमार्गः ` गव्प्तश्च यज्ञयागादयोऽभवन् ॥ ११७ प्रजाश्च सुखिता जाता मानवा निर्भया सपि। दृश्यन्ते वैष्णवा भूमौ मम पूजापरायणाः ॥११८॥ नरा नार्यो व्योमयाश्चाऽऽयान्ति मदर्श॑नाय ह| सर्वम्ः ख़ दिग्यश्च श्रीदरीपो मोक्षदोऽभवत् ११९॥
आकस्पान्तं ततश्चाऽ्हं न्यवसं श्रीघुश्ीलिके । द्वीपे तच ततश्वाऽ्हं स््राऽक्षरं प्रययो प्रिये ! ॥१२०॥
इतिश्रीलक्ष्मीनारावणीधसंहितायां वतीये द्वापर्घन्ताने खीमूतानां मूतच्वाकषियजानां रश्चणार्थ प्रार्थनयाऽनादिली- ` पुनारावणस्य, सप्तदशे वेधसो वत्सरे च माकरादि- दैव्यनाशार्थम् अनादिश्रीजलनारायणस्यः प्व प्राकस्य्िव्यादिनिरूपणनामा चतुर्दशोऽध्यायः ॥ १४ ॥
श्रीपुरषोत्तम उवा च--
वेधसो बत्सरे ततः | द्वादशकस्प्कै ॥ १॥ युगह्यसिविखात् खड ।
शणु स्वं शिबजन्ये! श्चि! उष्टादरो लयमावाऽभिषे एकाद्रो मनौ तत्र विनादो ाधुधर्माणां साधुदीक्चक्षये तथा॥२॥ मोक्चमार्मस्य रेवै च दैवयैत्यविधौ गते । पुनक्तस्स्थापनार्थं च खया साकं हरिः स्वयम् ॥३॥ पराविराखं चाऽग्रजत्य वषड्विप्रस्य घदुदे। वषट्कारोऽभवन्नाप्न विप्रो तरतपरायणः ॥ ४ ॥ तापसो हृतसर्वस्वो दुष्टनास्तिकमानवैः । पीडितो मम मक्तोऽसौ यत्त्वा ब्रामं वनं यथौ] \॥ भजते स्म सदां मां शीकृष्णनारायणं दरम् | फठैरमिदलेः पुष्पैर्माजनैर्मानसैस्त था ॥ ६ ॥ नित्यं मां पातरेवाऽसौ पूजयत्येव वस्तुभिः । भार्या तस्य तथा साध्व जपसेवापरायणा ॥ ७॥ निष्यं स्वां भीसतीं ठश्षीं नासयणीं सनातनीम् । पूजयव्येव विधिना भौजयत्येव सफम् ॥ ८ ॥ जटं पुष्पं दरं चापि समपैवति सादरम् | कीर्तने मजने मे च ते चोमौ कुरतः सदा ॥|९] मभ्य च तथा सायं मम ध्यानपरायणौ । सरण्यवासौ निस्य च तावास्तां वै बिदेहिनौ ॥१०॥ देहार्थं वैभवा भोगा यस्य नैव क्वचित् खद्ध।
इरय्॑थं॑वैभवां यस्यं विदेहः स भवेत् प्रिये ॥११॥ एवं वै वर्तमानौ तावनपर्यौ छखाश्रयौ | वार्धक्यं किञ्चिदापन्नौ वने इश्चनिवासिनौ १२ तयोरेवं दि वसतो पुत्पत्रयेषभाऽभवत् | वषट्कारस्य मनसि पुत्रैषणा व्यजायत ॥१३॥ स्वधावत्याश्च मनसि पुव्येषणा व्यजायत ।
माता चिच्छति कन्यां बै सर्व॑काये सहायिनीम् | ९४॥
# द्रापरयुगसन्तानः ॐ । , ४६ 02
प्ति प्रच्छति पुत्रं वै स्वकाय सहाथकम् |
पुत्पुश्येषरणावन्तौ यृहधर्म॑परायणौ || ९५॥ उभौ तौ मां प्रार्थयतः परूजनान्ते मनोरथम् लोके लक्षि | जनानां वै ज्येषणा जायते मुहुः ॥१६॥ लोकैषणा तथा वित्तैषणा पुत्रैषणा खल नारायणस्य भक्तानां - केकैषणा प्रशाम्यति ॥१५॥
यतो मक्तया परं धाम भक्ताः पराप्स्यन्ति वै घ्रुवम् साधूनां तोषिणां चापि वित्तैषणा प्रशाम्यति ॥१८॥ जलाऽऽम्बरलामश्च यात्रामाचः सतां यतः पुत्रेषणा सपुत्राणां ज्ञानिनां च प्राप्यति ॥|१९॥ उत्तमर्णा धनाप्त्यर्थ जायन्तेऽपर्यरूपिणः तादशानामपत्यानामसच्वे सुखमेव यत् ॥२०॥ अपत्यानां ग्मकेऽपि जनने पाख्ने तथा।
पोषणे ल्प्रकरणे व्यथे रोगे हि दुःखकम् ॥२१॥ तथापि लोकवाक्यानां स्पर्ञो येषां प्रजायते |
विुतेऽं हयपुत्रोऽयं निर्वशोऽयं तथेकलः ॥२२॥ एवंविधानां वाक्यानां येषां नास्ति सहिष्णुता ।
तेषां मायाभिभूतानामेषणाद्ुः जायते ॥२३॥ जञानदीनस्य भक्तस्य मूर्यं भवति. लौकिके ।
ज्ञानिनो ममं भक्तस्य दुग्धं मामन्तयाऽखिलम् ॥२४॥ यस्य द्धं हि स्व वै मायिकं तस्य किं न्विह।
पुतेण खोककायैण राग्येन वैभवेन वा ॥२५॥ भौतिकस्य ठु पूत्रध्येषणा बन्धाय कस्प्यते वषट्कारस विप्रस्य पुतरेणषा द्यमूत् किङ ॥२६॥ किन्तु सखा मद्रोचराऽमूत् दरि यततां व्रजेत् । स्वधावस्याशचैषणाऽ्पि लक्ष्मीम बाछिका मवेत् ॥२७॥ एवं .मन्ोगसंकस्पौ -तयोरास्तां श्माश्रयौ। तौ संक्ट्पौ सदा दिव्यो माथाबन्धनवर्जितौ ॥२८॥ आस्तां तयोः दछ्धमौ तस्मान्मया ध्यानं कतं तयोः
पितरौ तौ विधातन्यो धर्मस्थापनहेतवे ॥२९॥ तयोस्त मक्तयोश्वापि संक्पयोः म्रपूतंये । अनादिभीकष्णनाययणोड्हं च स्वया सद ॥३०॥ विमृद्य तद्वनं यातो गोष्वरस्तापसोऽभवम् ।
अतिथीभूतश्चाहं ववं मम॒ साथां च भिक्षुकी ॥३१॥ गतवन्तौ तयोर्बासं वने वै मत्तयोः पुरम् । तापसौ सनौ चीरवस्कखौ रूक्षवेषिणौ ।॥३२॥
विप्रौ नारायणं नाम रन्तौ माछिकान्वितौ। साधुधमौ भिक्षुकौ वे मध्याह्ने समुपस्थितौ ॥३३॥
तदा तौ हृष्टमनसौ चक्रतुः स्वागतं शमम् । पा्ममर्य चासनं च मधुपक फलादिकम् ॥३४॥ सखिकं श्ुमवचनं ददवप्तौ तदा हि नौ। मया भिक्षा स्वीश्ता च व्वयाऽपि स्वीकृता ततः ॥३५॥ पादसंबाहमं तौ चक्राते. नौ च म्रषेवणम् | घल्यौ स्यो यत् सतो; सेवा साष्वोश्चा्य प्रपते || ३६
साधुसेवापापहन्नी दिग्यपुण्यपदायिनी । मुक्तिदाची मुक्तिदाची सरवसंकस्पपूरणी ॥३७॥ कल्पवदह्टीसमा कलपद्रुमस्या फलप्रदा । चिन्तामनिसमा सेवा कामधेनु्मा सताम् ॥३८॥
साधवो यस्य वै गोदे समायान्ति दरिप्रियाः। तद्वहं सवेदा तीर्थ वनं वा पत्तनं च वा ॥३९॥ अन्यतीर्थानि काकेन पावयन्ति यथाबखम् ) साधुती्ै तूण॑मेव पुनन्ति सेविनो जनान् ॥४०॥ यत्र॒ साध्वागमस्तत्रागमो वै श्रीहरेः । य्न हर्यांगमस्तत्र मुक्तानामागमो श्रुवः ॥४९॥ यज मुक्तागमस्त्र रुकत्तथागमश्च वै तथा) सत्तो्यचागमस्तच मक्तयागमोऽपि वै भ्रुवः ॥४२॥ यत्र॒ मक्तवागमस्व्न धर्मागमोऽपि वै न्रुवः। ज्ञानवैराग्ययोश्वाप्यागमश्व सम्पदां भ्रुवः ॥४३॥ यत्र नारायणः ष्णः सद्धिः सद्योपपद्यते | तत कष्षमीश्च कमल श्रीः सिद्धिः याश्चती भ्रुवा ॥४४।॥ यच्च॒ नारायणः कृष्णस्तन यज्ञा व्रतानि च। तपांसि चापि सर्वाणि सुराः सवैऽपि तत्न च ।५५॥ यत्र॒ नारायणः सद्धिर्धुते फरुजलदिकम् । त॒ वै भुंजते देवाः पितस्थ जगत्रयम् ४६ द्य वै बनवाप्तो नौ साभ्वोरागमकारणात् । सफछः खड सञ्ञातो राञ्याधिकोऽपि मोददः ॥४५७॥ अय॒ नौ खनपस्यस्वं विलीनं सतप्रसेवनात् । अय नौ निर्धनं च महत्यथ फच्प्रदम् ॥४८॥ अ नौं ओबनं अतं सार्थकं सुप्रजीवनम् । अच नौ मानसौ मावौ पूरितौ निशितौ लिह ॥४९॥ मन्यावदहेऽ्य काऽपि पवित्रतां प्रयास्यति] रक्ुनानि श्यमान्येव. जाघम्ते ` मवदागमात् ॥५०॥ स्फुरन्ति द्मयोधानि चाङ्गानि नौ व्वदागमात् |
वसतामत्र पूज्यौ वै सेवयिष्याब आदरात् ॥५१॥ सतां सेवापषगेन तरन्ति देहिनोऽमवम् । वे च निर्जने चाथ भवद्वासेन शोभनः॥*२॥
1. .. 8 श्रीरक्ष्मीनासयणसंहिता % ५" प 1 य य ना 1
सस्सगो मोदजनको नः प्रव्यहं भविष्यति । एषा क्छुखढृक्षाऽधोमागे वै पर्ण्ञाछिका ॥५३॥ मवद्धवामर्पिता रम्या शीतात्तपनिवारणी | सवां त्वन्यां करिष्यावः कुटिं स्वाश्रयदाविनीम् ॥५४॥ इत्युक्तवा विप्रयुगलं पतितं पादयो नौ मयोक्तं च तदा ताभ्यां कुरां भवतोः खदा ॥५५) निरामयं चाभ्युदयः संखमस्त॒ च शाश्वतम् । आवां ` वनैचरौ स्वोऽ् नैकस्थाननिवासिनौ ॥६॥ निर्बन्धनौ सर्व॑वासौ गुसकुट्निवासिनौ । दद्धिघानां विप्राणां भक्तानां द समागमे ॥' ७ दैवेच्छया जायमाने तिष्ठावो गोग्रदोहनम् | तथापीश्वरमक्तानां निर्मसनां तपस्विनाम् ॥५८॥ यदे सद्ञायते क्वापि पश्चपातो हि नौ सधा प्रम्णाऽऽतिथ्यं गहीतं च गहीतं स्वागतं तथा ॥५९॥ आज्ञां प्राप्य गिप्यावो वनान्तरं च वोऽस्तु शम् | तदा तौ चारूणि मुक्त्वा ॒ग्राहठनौ शुदान्वितौ ॥६०॥ कुटि्यन सतां संगः सा कुथ व॒ पार्णिकी। वासो यच सतां योगः स वासो न ठत भूमिगः ॥६१॥ जीवनं च सह स्द्धिर्जीवनं न तु मोजनम्। खुखं सेवा सतां नित्यं कर्तव्यं नाऽपरं छ्चमम् ॥६२॥ आवां साधुखल्पौ स्वो या्यावोऽनुमवत्पदम् | यद्वाऽच कुरुतां वासं सेवाखमो हि नौ मवेत् ॥६३॥
भवदागमने वृक्षा मोदन्ते वनपक्षिभिः । भवदागमने वद्ल्यो विकासन्ते सुपुष्पकैः ॥६५४॥ भवदागमनेऽङ्गानि हृदथान्यानि सव॑था । अनुभवन्व्यपूर्वाणि सखान्यानन्दकानि च ॥[६५॥|
तिष्ठतं च ततोऽत्रैव दासौ स्वौ भवतोरिह)। मथोक्तौ च तदा तौ वै कथमीदक् पराऽऽग्रहः ॥६६॥ क्रियते भव्द्धां वै वदतं हार्दैमेव नौ। ताब्वभावाहवस्त् वने स्वैकाकिनौ सदा ॥६७॥
आवां वासं प्रदु्व्॑च मवतां त स्थिताबिह सार्थवासो मवेदेव सतां संगो हि दुखमः ॥६८) सपस्नीकण्रहस्थस्य वासस्तवेकाकिनो वने मयदो वै ततः स्थेयं ग्दस्येन सहायिना ॥६९॥ दवयो्हस्थयोर्वास्तः सोमनो वै वनान्तरे । तयाणां चाधिकानां च षासो वै पातिदोभनः ॥७०॥ नारीणां ह॒ सतीधमौन्वितानां धर्मपाल्ने
साहाय्यं स्यात् प्रमदा हि साष्व्यः साध्यः सुखाशयाः ।॥७१॥
तस्माद् वां रोचयावोऽत्र वासं साधुग्रधर्मिणोः। विना वै भवतोर्वासं सान्तिनौं न मविष्यति ॥७२॥ तदा मयोक्तं व॒ तथाऽस्तिस्योमिःयभिनोदितौ | सुखं चावापुस्तू्ण हर्षान्वितौ बभूवतः ॥७३। आवां सुखस्थितौ तयोश्रावासे कृतपूजनौ । सदा सायं गतं वार्ताल्मपैः सदधममगोधमैः ।७४॥ सन्ध्यां कत्वा निशायां च हरेवा विधाय च। खष्बुपुश्चापि चत्वारो निशान्ते च द्वयोरपि ॥७५॥ बराह्महूते पूर्वै वै समये शोभने तदा विप्रस्य चापि विग्राण्याः स्वप्ने चावाशुपामतौ ।७६॥ लक्ष्मीनारायण साक्ात्तापसौ समुपागतो पुत्ररूपोऽप्यहं जातस्त्वं स्मरे पुत्रिकाऽमवः ॥७७॥ यमलं च द्विजाभ्यां वै प्रां बारख्वरूपि तत्| प्राप्य विप्रौ समुदितौ ततः स्वपे न्यवत॑त ॥७८॥ अआवामहश्यतां रत्तो तौ ठ जागरित तदा) अभवतां ततो ऋष्ट तौ स्वङ्व्यां च॒नाबुमौ ॥७९॥ अट्टा स॒महाश्चय प्रसतौ च सदितौ ततः) आवां तत्र तदा र्ष्षि ! बायुदेवं हि गर्भ॑गम् ॥८०॥ समाहूय द्द्तुश्व गर्म गर्म॑दर्खनम् । ग्रकारय यथा ग्म॑वती वै प्रमदा मवेत् ॥८१॥ वायुश्चैवं चकाराऽपि गर्भकुक्षौ वशन् सदा । यथा गर्भवती नारौ तथौदरमदर्खयत् ॥८२॥ आवामहदथरूपेण वर्तमानौ तदाश्रये | प्रतिमायां समये लागते यमल्मेव ह ॥८२॥ पराुर्मूतौ यदा वायुर््मद्राराद् विनिर्ययौ | रोखचक्रगदापद्मधारिणौ यमलार्मकौ ॥८४॥ कन्याक्रुमारकौ ग्वोभावजायेवहि तप्पुरः । अयोनिजावपि य॒दवद् योनिजाविव वै तदा ॥८५॥ आकाशास्पुष्पच्षटिश्च देवसुक्तकृताऽभवत् । दुन्दुभयो निनेदुश्च वने जातो महोःसवः ॥८६॥ ऋषयश्च समाजग्मुस्तत्र दनदेतवे } मंग बहुधा तत्र जातं जनेस्तदाऽऽवयोः ।८७॥ कतसंस्कास्कौ स्वविधौ च यमल्मस्मकौ। यावां बृद्धि गतौ तत्राऽरण्ये च ब्रह्मचारिणौ ॥८८॥ साधुधर्मपरौ साधुदीक्षायुक्तौ स्वयंकृत अजयेवहि ततैव बरह्मसू्रान्वितावपि ॥८९॥ अथाऽरण्यनिवसिभ्यो शरामवासेभ्य इत्यपि । उपादिद्यावः साधूनां धर्मान् स्यागाश्रमार्थिनाम् ॥९०॥
8 द्वापरयुगसन्तानः ई ` ४५ नय मो व लटो प्ट
कामदेवस्य वै _ त्यागो बिहारासनवर्जनम् । मोहदशच॑नसन्त्यागः ' सखेहस्पार्शनवर्जनम् ॥९१॥ चखराब्दादिसन्त्यागो विक्ुतिगन्धवर्जनम् } परिरहस्याऽसंगश्च रागद्धेषविवर्जनम् ॥९२॥ याचामात्राऽसषिख्गरहणं प्वाऽनिकेतनम् । मौनं कर्मपरित्यागो हरौ सर्वापंणात्मना ॥९३॥ तपोधर्मो निग्रह वासनात्यजनं सदा । ममाऽदहेस्याजनं नवापि दैह्यमिन्प्रगोधनम् ॥९४॥ सवद्रोहाकरणं च क्षमा स्दिष्णुता दवा) सध्यात्मचिन्तनं निघ्यं परमेशस्य पूजनम् ॥९५॥ बरह्मस्थित्या वर्तने च शोकमोहविवज॑नम् । अयाचिते च सम्प्राप्ते सन्तोपश्वार्जवं तथा ॥९६॥ काषायाम्बरधारितवं कृरपात्रकता तथां | यथाउपेक्षाऽम्बरप्राहो यथासुखं वने स्थितिः ॥९७॥ भं नमः श्रीज्चीढनासयणाय परमास्मने इतिमाचजपश्चापि मरति परमात्मनि ॥९८॥ इत्येवं वै नराणां च नारीणां साधुदृत्तिता। शिक्षिता वै तदाऽऽवाभ्यां मानवेभ्यः सुखावहा ॥९९॥ सनादिश्रद्ष्णनारायणेन परमात्मना ¦
मवा त्वया तदाऽनादिसाष्ुधर्माः प्रवर्तिताः ॥१००॥ अनादिश्रीशीचनासयायणेन परमात्मना अनादिस्वामिनीनासयण्या स्वयाऽन्वितेन इ ॥१०१॥ सहोद्रेण वै श्रा्ना मया साधुखरूपिणा सोदर्या च वै स्वखा त्वया साध्व्या सुयोषिता ॥१०९॥ कोच्थि मानवा जाताः साधवः शील्व्तनाः साष्व्यश्च कोटिशो जाताः सीख्नेतपरःयणाः ।॥१०३६॥ ततो यज्ञश्च - संजाता व्रतानि विविधानि च
सननं पूजनं चापि ` मन्दिरणि ममापि च ॥|१०४॥
शीलस्य नियसश्चापि देवपैन्यक्रियास्तथा । तीर्थसेवा साधुसेवा स्वै धर्माः प्रवर्तिताः ।१०५॥ अनादिशीक्चीटनारायणेन. वै मया तदा]
सर्वं जानाम्यहं रक्षि | स्मर प्राकस्यमेव यत्. ॥१०६॥ अन्येऽपि च तदा तच्राऽवतारा मम नैकशः । अमवन् कार्ववद्चगा जानाम्यदं न चेतरः ॥१०७॥ इत्येवं कथितं मे ठे प्राकय्यं शीूदैतवे । स्मरणनच्छरुवणाचापिं पाटनान्मुक्तिसक्तिदम् ॥१०८॥ आकल्पान्तं व्वावयोश्च तदाऽमवं निवासनम् । चमौर्थं॑साष्टुरूपेण कोटिभिः साधुभिः सह ॥१०९॥
शिष्यप्रशिष्ययाखाश्चः व्यवर्थन्त वदा क्षितौ । मातरे पित्रे ततो मुक्तिं दत्वा गतौ निजाक्चरम् ॥११०॥
इतिश्रीरक्षषीनारायणीयसंहितायां वतीये द्वापरसन्ताने वेधसोऽष्टदशे बस्सरे साधुधर्म॑स्थापनाथैम् अनादिशधीखौरनारायणस्य प्राकस्यमित्यादिनिरूपण- नामा पञ्चदशोऽध्यायः ॥ १५ ॥
श्रीपुरुषोत्तम उवाच--
श्रृणु नासायणीभधरि! स्वं ब्रह्मणो वत्सरे ततः। साक्चात्कन्नामके षषटिकल्पे तयोददो मनौ ॥ १॥ कैखासवासो श्रो वै तीर्था्थमगमत् क्षितौ । पर्यटन् व्वाटृख्द्रौ स विष्णुतीर्थदुपायथौ ॥ २॥ तत्र॒ वै पर्व॑ते रम्या व्यारदाख्या सरिद्रस | अहम पुच्यवदत् तश्यास्तटे श्रान्तः शछयमं जलम् ॥ ३ ॥
पीवा प्रोक्ष्य निषसाद ध्यानमग्रोऽमवत् क्षणम् | विष्णु नारायणं सर्व्वं दध्यौ परेश्वरम् ॥ ४ ॥ तावद्वनात् समायातो वाराहो मत्तवेगबान्।
मस्तफेन इरं शंखं धावन् वहत्मीकवद्धि खः॥५॥ उथ्चखानाऽविलोक्यैवाऽस्पष्टे भस्मादृरतं दरम् । ध्यानात ससूक्तस्थौ वाराहं वीक्ष्य संकरः ॥६॥ रोषं कार सहसा भ्रक्रुटिः रक्ततां गता। तस्या व्याघानलो वहिन्वाछमालसमाङ्कखः ॥ ७ ॥ समुदन्नस्तामसो वै माऽघुरोऽद्रिसच्यः। वाराहं क्षणमाचेणाऽनासयनच्छं नोदितः ।॥ ८ ॥ वाराहव्म संगह्य व्याघानल्यो हरार्या। जाटरानख्शान्त्य्थ ययाचे भोजनं हरात् ॥ ९॥ दसुस्त्वाह समुद्रान्तववर्विनां यादसां कलम् । भोजने वै मया दत्तं तव याहि जलान्तिकम् ॥१०॥
व्यान्नानलोऽतिवल्वान् कामरूपधरो गणः। निभैः छ्ुखशान्यय्थमन्धितीरसुपाययौ ॥११॥
भ्वयामास्र यादांसि मकरान् कच्छपान् तिमीन् । मोजनं स चक्रे तथा तथाऽस्य दह ॥१२९।॥
यथायथा जाठराग्निः अरदीस्श्च पान्वकः सन् व्यवधंत ।
शरीरं च तथा तस्य इद्धि जगाम् चैर्वत् ॥१३॥ द्श्चयोजनविस्तारो भूस्वाऽन्धि स विवेकश्च ह) मक्षयामास उहु्ो यादांसि प्रवहं सं च ॥१५॥ मासान्ते च .बमूवापि दतयोजनविस्छरतः । वर्षन्ति स. बमूबापि सहखयोजनाऽभ्यतः ॥९५॥
४६ ‰ श्रीरद्मीनारयायणसंदहिता ॐ मय प द १०८3 ॥
महास्मुद्रमाविदय जटं पिबति शासतः |
क्षषा्ाः कोर्थ यान्ति तस्योदरे प्वन्ति च ॥१६॥ जलं सर्वं चानटेन दग्धं प्रजयतेऽपि च।
अथ काटे व्यतीते सोऽयुतयोजनविद्ृतः ॥१५७॥ व्याघ्रानल्ेऽमवद् वार्धौ पिव्रल्यपि दिवानिशम् ।
सहखयोजनं वार्धिं शुष्कं करोति निर्जल्म् ॥१८॥ एद स्वै समुद्राय पीतास्तेन क्रमात् खदु ।
महाजलं क्रमात् सर्वै पीतं भूपरितोऽन्धिजम् ॥१९॥ विना अम वै मेधा प्रजायन्तैऽष्धिमण्ड्छात् |
अन्धिष्वचचिश्तस्य व्याघानलस्य प्रसुतोऽभवत्् ॥२०॥ समुद्रविवराश्चा्थिमयाः पृथ्ली तथाऽमवतर् श्यष्का ज्छेन दीना प्व ग्म॑नल्मदह्यत ॥२९॥ छ्ष्कं प भूतलं स्वै ब्रष्टियेधो व्यजायत ममरुश्च देहिनः प्रायो योगिनस्ल॒रिोक्य तत् ॥२२॥ समाधौ प्रविलीना वै ऋषयस्तु दिवं ययुः सकारः प्रलयो भूमौ जातो व्याघानकेन वै २६३ जलाऽखमे कद॑मादीन् ब्याघ्रानरोऽच्ति. वै तखत् सवतो जल्दान्या च प्रृथ्यी रुक्चगतिं गता ॥२४।
वार्षयस्व॒ मृतायाः श्रीहरि शसं ययुः। रश्च रक्ष पानाय व्याघानखन्मद्येद्वणात् ॥२५॥ भक्षयत्येव यादांसि कर्दमानि जखनि च अकाल्प्रख्यो जातौ मृता इत वयं ततः ॥२६॥ रौद्रोऽ्यं वर्तत ्वायाऽयुतयोजनविस्वृतः आयतौ दर्षमारोत्यं ब्रह्माण्डं निगदिष्यति |२७]॥ तदन्तो. मवता कार्यो मवतः शणं गताः क्षारः पीतो हि स्व॑स्वश्वान्ये पीताश्च खण्डशः ॥२८॥ भवन्तमन्तस नास्यासुरस्यान्तकयेऽपरः भवता रक्ष्यते स्वं चप्त्यमिव . सर्वदा |२९॥
वयं समुद्राः सवै वै राधापुत्रा जसत्मकाः पिता नः श्रीकृष्ण एव मगवाच् राधिकापतिः॥३०॥
अनादिशीकृष्णनासयणावतार एव यः रोरोकाधिपतिर्गोपीपतिः श्रीपतिरीश्वरः ॥२६॥ ततः पुत्रा वयं तै स्मो रश्च कः पुरुषोत्तम । इत्येवमर्थितश्चाऽदं समैः स्तभिस्वदा ।२३२॥ प्वया साकं महालक्षिमि ! वार्घीनां गोचरोऽभवम् । रोखष्वक्रगदापद्मस्वस्तिकष्वञदयूलवान् ॥३३॥ पूजितो बन्दितस्तैश्च भिष्टोदेनाभिवन्दितः ।
मष्टोद्स्यैव पल्यां पुष्करिण्यां त॒ तदाऽभवम् ॥३४॥
बालोऽहं जातमाच्रोऽपि युवाऽभ्धिपुत्र एव ह।
त्वे तदा हिवसस्येश्ि | पुण्डरीकस्य पुबिका ॥३५॥ सूमृतश्चाऽमवः सैश्र्सौन्दर्यटक्षिता । नाक्ना श्रीपुण्डरीकश्चीः सर्व॑कस्याभकारिणी ॥३६॥ अथाऽहं च प्रसस्मार वाहनं जर्गम्यपि। तदा मिष्टोदकास्पास्तौ जल्दुरंगमोऽद्भुतः ॥ ३७॥ सपक्षः दयष्टर्बोश्चापि स्जालपादवानपि | कामरूपघरश्चापि श्ासरोधसमाधिमान् ॥३८॥ बलेऽन्धिसददाश्चापि गत्या विदयुत्समोऽपि च अधृष्यः पर्बतप्रायः शेतवर्णस्तुरंगमः ॥३९॥ मूबायम्बरगमनः स्थूलसुक्ष्नादिसिद्धिमान सर्वैमाषाप्रवक्ता च दिग्धदे होऽविभेशकः ।४०॥ स्वम्बाचकाघुतश्वापि युद्धकौशद्यशेवधिः चिन्तामण्यमियुकतश्च मणिमोक्तिकमूषणः ॥५१॥ जल्ान्तर्दीपिकान्विश्वाऽन्धकारे सुपरकाद्चवान् । नैसर्मदटवर्माव्यः राश्प्रसबत्णवान् ॥४२॥ सुधाखाविकेसराल्यौ गर्युद्त्कत्गिशोभितः । पुष्टः स्बगताम्राव्यश्चागत्य मां ननाम सः ॥४२॥ पर्खुरेदर्घणरब्दैः स्तवनैः पक्चविस्तैरैः । उचचत्रर्जवकम्पैश्च स्वागतं स ममाऽञचरत् ॥४४॥ मया वाहनरूपोऽसौ निर्विष्नाय प्रपूजितः। विजयाय च तपुषे दत्तो दक्षः करौ मया ॥४५॥ अमृतं णयितश्चापि माठ तिकुकितस्तथा । यायाथ बोधितथापि संगरं प्रहे षितः \४६॥
हेषाशन्दोऽस्य वै लक्षिमि ! दिक्पाखनां रान्. ययौ । चकम्पे यौः समस्ता वै प्रथिष्यास्तच्र का दसा ॥४७॥] पर्व॑ताश्च समुद्राश्च जरूदेवाश्च मातरः । वरुणश्च नदा नदो युद्धार्थं पिल्ति मया|॥५४८॥ स्वस्ववाहनसंयुक्ताश्वाकासििा मयाऽऽययुः । विष्णुहस्ततरोःप्न शैतव्णै महागजम् ॥५४९॥ ्वाऽधिख्ह्य देवराजस्तत्र ल्श! समाययौ । खदरौजःसंमवं कृष्णवर्णं च पोण्ड्ूकाभिधम् ॥५०॥ महिषं धर्मराजश्च समारुद्याऽऽ्ययौ तदा । अरह्कैमलोद्धूतं श्यामं. जलपिनामकम् ॥५१॥ रिश्चमारमधिर्ट वरणस्तन्र चाययौ | तथा राकटचचक्राक्षं रोखकारं नरं दमम् ॥५२॥ सपश्चं चाऽम्बिकापजमाख्ह्य धनदः स्थितः| गन्धर्वान् यजगेन्द्रौश्वाश्ड्य शवेतदृरपोह्तिथः ॥५३॥
४ द्वापरयुगखन्तानः 8 1 प्य र थ न नदय द प्ष्डटन
स्द्रा रौद्राघ्रनाशा्थ तत्र समृपाययुः। अर्षैसहलदंसाल्यरथमारुह्य चन्द्रमाः ॥५४॥ आयो . च तथाऽऽदित्या हयोष्र्थवाहनाः । कुंजरस्या - वसवश्च यक्षाश्च नस्वाहनाः ॥५५॥ किन्नरा सुजगारूटा हवारूटौ तथाऽध्िनी | सारंगाधिष्ठिताश्चापि मरुतश्वाययुर्व लः ॥५६॥ गन्धर्वश्च स्वरारूढा सचिरमंषस्य प्रष्ठः} समद्रा मकराष्ढाः सुय यानविमानगाः ।[५७॥ मह्या हंसस्मारूटो विष्णुर्गरुडवाहनः 1 ऋषयश्चासनस्थाश्च पितरः पुष्यवाहनांः \५८॥ पृथिवी रोषवाहा पच शेषः कच्छयवाहनः। कच्छपा मेधवादश्च मेघाश्च वायुवाहनाः ॥५९॥ पर्वताः पक्चवाहाश्च विद्यतो मेषवाहिताः] नदा नच्स्तरगस्थाः सदशख्राः ससुपाययुः |६०॥} तदा वाद्यान्यवाद्रन्त देवानां तानरोहिणः। बदा निनदोश्वप्यश्रूयन्त य॒सदां तदा 1६१॥
व्याघ्नानलः प्रद्य्रावं निनादान् वै दिगन्तगान् । सषटश्चाप्यसहमानसतूरणमास्फोखयन् सुहु: ।॥६२॥ जून् करतङेश्वाप्यमोचयचारृहयसकान् । ऊर्व वोद्धीय संबीध्य युद्धसन्नाहशस्थिताच् ६३ सुरान् शीषं गदां युरबीसदुह्य गर्वमोहितः। आकासं पूरयन् तन्वा मां सुरान् प्रति चाययौ ॥|६५॥ उच्छ्रये सपरनस्पशी दी्ैश्वायुतयोजनः । विश्षाखो वार्थिवद् व्याघानलो युदधार्थमाययौ ।६५॥ इन्द्रेण धर्मराजेन समं युद्धं वकार सः वरुणेन धनदेन सम॑ दुद्धं व््कार सः ॥६६] न्द्रमा तथा र्दरेरादिदयुवेऽपि सः मूर्छा प्राप्य पुनर्युद्ं चक्रै व्छी पुनः पुनः |६७}। यक्षैश्च किन्नैेश्ापि मरुद्धिर्युदुधे वली | भिना ब्रह्मणा साकं विष्णुना युयुधे सदुः 1६८) पर्वतैश्चापि विचरद्धियुयुषे न्वातिदारुणः । सहसरूपधृग्भूत्वा युयुधे च सुरैः सह ॥६९॥ प्रधावन् व्योममागेणाऽऽकषैयन् ग्रहमण्डलम् ] नक्च्ाणि पत्युश्च दुद्राव युयुधैऽपि च ॥७०॥ स्थिरं तदाऽम्बरं चापि सकम्प वै व्यखक््यत । वायुस्तरा॒व्यशुञ्चन्त धृतिसक्तीः प्रकम्मिताः ॥७१॥ पर्दी कम्पेन च तदा संस्थानानि व्वसजैयन्। नक्ष्राणां ष गतयोऽपि सव्वाहतयोऽभवन् ॥७२॥
विजयस्याप्रि विश्वासश्वागाद् द्वयोर्हि संशयम् । प्रख्यो सुसुदेः वाति पुष्टिं वीक्षयाऽभऽ्यतौ निजाम् ॥७३॥
आयुधानि समस्तानि प्रविद्य वर्ष्म चान् | षिचिर्यान्ति परं पारं मार्गगानीव रोमतः ॥७४॥ नास्य देहे ग्म॑मागे सर्शोऽपि राश्कृत्तदा । जायते ताद्यश्वास्ते युद्धयस्यस्यन्तमोजसा ॥७५॥
प्राणान् ग्छहोस्तदा इत्वा पणं कृत्वा विनादने |
नादो वां निश्चयं कृत्वा वरकानलः प्रयुद्धचति ।॥७६॥ गदया तोमरेणापरि रक्तया परेन चाशिन्र | खद्धेन ्िपैश्वापि पर्व तेश्योपलादिभिः !+७७॥ दलेन चापि चक्रेण दण्डेन च शरैस्तथा] वक्षसा वाहुना चापि हसूयादिधिश्च ताडनैः ॥७८॥ एवे युद्धं चकाराऽसौ दइकानषगोऽचुरस्ता । देवाश्च बलवन्तोऽपि प्रापुर्महापरिश्रमम् ।७९॥ अथाग्हं च तदा रुक्मि} विनिश्चित्य दुरासदम् । क्न सुदर्शनं चास्मै सुमोच रक्षघारेत् ॥८०॥ प्र्याऽग्निसमं घोरं स्वर्मपाताख्दाहकम् । वर्धमानं महदरं ददाहैनं समन्ततः ॥८९॥ व्याघ्ानख्यायीराद्रै खण्डास्तदा दढ कोच्शिः।
प्रथम्भूताः कर्ठिता ये तेऽपि व्याव्रानल्यः पुनः ॥८२। भवन्ति व्वसुरास्तेन तस्यासत दहि सङ्करे | चक्रं॑ तूर्ण मयाऽऽशतं दद्यत्येव च तानपि ॥८६३॥ अन्तरीक्ष समस्तं च वदा वहयम्बरं ह्यभूत् ।
प्रलया्चिसमान्याप्तं व्रह्माछ्मिव वा ह्यभूत् ॥८५॥ तदा मया वत्मा्ञतता महामायासरूपिणी । सोहिनीरूपमास्थायाऽसुरस्य जडताप्ये ॥८५॥ स्िधावम्बरे प्रा्ताञ्सुरो मोदसुपागतः ।
युद्धं वाऽसंख्यरूपाणि व्यक्स्वा स्वां धठुंमागतः ॥८६॥ समाश्छिक्चचच यावत् त्वां तावत् त्वमा स्ववह्धिना | व्याचानठष्य बह्व समस्तोऽपि दतोऽन्तयत् ॥८५॥
व्याघ्रानलछो विना भाने विनाऽनं च तैजसम् ।
जडीभूतोऽमवत्तावत् सुदर्नेन मेदितः ॥८८॥ पपात शतधा -चापि. सहसा महार्णवे) खङ्कशृगाणि जातानि वार्धौ तदहखण्डकाः ॥८९॥! निर्जीवाश्च जल्मण्ये पर्व॑ता इव तेऽमवन् | एवं व्याघ्रानले लक्षि! नायिते मेघगजनाः ॥९०॥ आकारो चाऽमरवेस्तत्र समुद्राधाद्र॑तं ययुः | मम देददाचदा धारा जलानां च परिधमात् ॥९६॥
४८ छ श्रीखक्ष्सीनारायणसंहिता $ प्व 2 दद द्द
समवन् = वेर्ध॑मानास्ताः आकाशादमवद् दृष्ठिर्जययुष्पाश्चतातिका \९२॥ खुश मुदं यनुश्वापि पुपूनुमा ध्ियाः प्रतिम् | मयाऽपि सत्छता देवा; कृतकार्या निञा्यम्, ॥९३॥ ययुर्छक्षिमि ! तदा स्वं व्वाद्द्यभावमुपगता ममापि वाहनं प्वाश्वस्वयां साक पितुस्तव ।९४८॥ ग्रहं प्रापय्य च स्वां ठु सिषटोद्ं ससृपागतः। अहं सुरा्नमस्छृत्य मिष्टोदं समुपागतः ॥९५॥ अनादिभीक्ष्णनारायणः श्रीपुरषरौचमः। अनादिश्रीवार्धिनागग्रणनास्ना क्षितौ ततः ॥९६॥ म्रसिद्धश्वाऽमवं मर्यं पुण्डरीकः पिता तव। ददौ पुत्रीं ठ विधिना योग्याय मेऽन्तराव्मने ॥९७॥
ससुद्रानभ्यपूर्यन् ।
सुरादिवन्दितियेरोश्चराय परमाद्पने । स्वां समुद्र्य विधिना पुण्डरीकधियं ततः ॥९८॥ अश्वं च वाहने ठञ्प्वाऽविचरं युवन्ये | आकस्पान्तमविर्हव धर्मरक्षणहेतवे ॥९९॥ अनादिश्रीहरि सोऽ्दं पखह्म सनातनः। वेद्यं सर्वमेवैतत् मम॒ प्राकस्यमृत्तमम् ।॥१००॥ एवं जाता द्यवताय मम॒ तत्राऽप्यसंख्यकाः। पठनाच्छरवणाद्वापि कीतंनास्स्मरणादपि ॥१०१॥
सुक्तिशत्तिप्रदाः सर्व चमत्कारपरायणाः । स्मर नारायणीभ्रि! चवं हिवपुत्रि | चमक्कृतिम् ॥१०२॥
इतिश्चीटक्ष्मीनारायणीयसंहितायां वतीये द्वापरसन्ताने वेधसः एकोनर्धिश्े वस्सरे रौद्रस्य व्याघ्रानरसुरस्य नाश्नार्थम् अनाद्वि्रीवार्धिनारायणस्व प्राकस्यमिति- निरूपणनामा षोडशोऽध्यायः )। १६ ॥
श्रीपुरुषोत्तम उवाच--
श्रणु नारायणी! त्वं प्राक्थ्यं च ततो मम। वेधसः खष्टिमानाख्ये वस्छरे चाद्यकस्पके ॥ १॥ सचे. मनौ. संप्रते ब्रह्मा निद्र विहाय च। प्रमतेः देवनद्यां वै स्नातुं यथौ विचिन्तयन् ॥२॥ अद्य सषि कौद्यीं च कुव व्रिटोकिशोभनाम् | नाच्छी सर्वथा कुव मेदमावविवर्चिताम् ॥ ३] इति संकर्प्य वै सस्नौ सन्ध्यां कत्वा ग्रहं ययौ । नैत्यकं पूजनं कृत्वा खष्टिश्चाटां समाविशत् ॥ ४॥ सष्टियन्वं सर प्रसक्च॑ गर्भ॑यन्धं व्यलोकयत् । चतुर्खा ` समस्ता ` च॒ सषि प्रजायताम् ॥ \॥
इतिसंकस्पथामास तावन्महषैयस्ततः | स्वठल्या अमवत् सव॑ चुर्मुला द्विजातयः ॥ ६॥
देवाः सवैऽपि च तथाऽमर्॑श्रवर्मुखाः दमाः 1 मानवाश्यापि गन्धर्वाः किनराः साध्यदेवताः॥५७॥ किंपुपांसः पशवश्च पक्षिणश्च सरीखपाः स्वेदजा अण्डलाद्याश्च जरायूजाश्च देहिनः ॥ ८ ॥ कलठ्छोव्याश्च यादांसि मृजन्याः पत्रसंमवाः तृणोत्था विवयोस्थाश्च पातालादिसमुद्धवाः ॥ ९॥ सर्वं वेधःग्रसंकल्पाजाताशवुरखा ननु दैत्याश्च दानवाश्चापि राक्षसा आयुरास्तथा ॥१०॥ यक्षाः पिशाचका मूताः सर्वऽभर्वश्वुर्मुलाः वेधसा पिव्रमिदेवेर्मानवैभ॑क्तपुगवैः ।॥११॥ कथाप्रसंगे सर्व॑ वर्णितोऽहं चतुर्खुखः।
स्वे वचुर्युलाः सन्तीत्येवं वेदा वदन्त्यपि ॥१२॥ सुक्ताशचवुस॑खाः सवं ईश्वराय चतुर्मुखाः |
इत्येवं कल्पनां चकरर्निजवत् कथका जनाः ॥१३॥
अथ ब्रह्मपरंयः साध्याः साधवो ब्रह्मचारिणः । यच्र॒ यच कथानाखछा विदन्ति च मस्ते १४ केचिद् वदन्ति भगवानास्ते त्ह्मस्तकः । अन्ये वदन्ति भगवानास्तेऽप्यसंख्यमस्तकः ॥|१५॥ सर्वृ्ाननवानास्ते प्रवदन्ति परे तदा) अपरे प्व तदा शरीरो वतैते द्येकमस्तकः॥१६॥ ष्रठुरानन एवं चेतरे स्म॒ परवदन्ति च।
यथा वयं तथा सोऽपि यथा हरिस्तथा ह्यजः ॥१७॥ यथा बह्मा तथा स्व महषयस्वथा सुराः । तथा च मानवाः सवै बयं यथां तथा हरिः ॥१८॥ एवं तश्राऽवदन् केचिदेवमासीद् बिवादनम् । धतनिर्णयल्ममा्थं विवादा बहोऽमवम् ॥१९॥ अथषिभिमनिवेश्च देवैः संहत्य भूतले ।. तटे सुवर्भगंगायाश्चोत्तरे परिषत् कता ॥२०॥ तत्र॒ द्विजाग्रणीः श्रौतदृषर्षिः प्राह कीदशः । भगवान् चै पर्रह्न यः समुपास्यते प्रसंः ॥२९॥ वेदिकास्व तदा प्राहु्वैदप्रामाण्यगामिन । सदखशौर्षां पुरुषः सखाक्षः सह ल्पात् ॥२२॥ अन्ये प्रह्व तं देवेश्वरे्वरं हरिं तदा। सर्वतः . पाणिपादोऽ्यं स्व॑तोऽक्षिर्चिरोसुखः ॥२३॥ सर्वतः श्रुतिमान् शीः सर्वारमा स प्रतिष्ठति । परे प्राहु्दरिं तत्र॒ परमेशं सनातनम् ॥२५॥
‰ द्वापरयुगसम्तानः $ ४९ [~
निनं च निराकारं निष्कं रूपवर्जितम् अन्ये तदा ठु तें प्राहुश्रठसखं निजाध्छम् ॥२५॥ व्रह्मा ग्राह इरिशास्तेऽक्षरे धाम्न्येकमस्तकः दिय॒जश्च द्विपाचापि द्विचक्षुश्च द्विक्णकः |॥२६॥ अथाऽपरे तदा प्राहैवं नैवं कदाप्रि वै धिनेवः स हर्थासते सर्वदा परमेश्वरः ॥२७॥
एवं विचारे जाते व निर्णयस्तत्र नाऽभवत्
अथं ब्रह्मा तदा प्राहाऽऽराधनं प्रति साद्िणः ॥२८॥ हरिव कीटदाश्येत्याराधनामोचरो मवेत् वयमाराधयामस्तं चिरकालं जनार्दनम् ॥२९॥
अथास्ते भगवान् दिव्यस्तथा ` ह्यो मविष्यति अथ स्वै सिच्ि्वैव स्व्णनदीतटे च ते॥२०॥ जपयज्ञासिकां मुख्यां बहुभक्तयुपवृहिताम् आरेभिरे गोष्वयेऽस्तित्याराधनां प्रिये मम ॥३१॥ सहसखदिव्यमानां ते चक्रुराराधनां मम ततस्तं हवनं चक्रुख्या पनात्मकाऽर्दणम् ॥३२॥ उत्सवं खमहान्तं सम्परचकरुः कीतनात्मकम् ।
दानमोजनरूपं ग्व श्रत्यगीतपुरःसरम् ॥३२॥ तेषां ल॒ भावनापूर््ै मदूषनिर्णैयाय च]
भक्तेः फलं प्रदातुं च गोचरोऽदहं तदाऽभवम् ॥२४॥ चिदाकाशातमक् तेजस्तेजोराश्यात्मकं परम् प्रथमं स्व॑तस्त् निजिडं समदस्यत्त ॥३५॥
अपारं चाऽप्यहयं घाप्रयेदयं चैकरूपकम् अनन्तसू्चन्द्रामिग्रहतेजोऽमिमावकम् ॥२६॥ ततस्तताऽसंख्यताना असंख्यमिन्नभास्वराः एकदेदाद् बिनिर्यान्तः परार्धकिरणव्रजाः ॥३७॥ अदटस्यन्ताऽ्मितश्चाधन्चो्ष्वं पाशु स्व॑तः। तत्स्थले पाण्य च निर्म॑टं शीतर सखम् ॥३८॥ दध्यं तथाऽनवचं च सर्व॑तेजःपयत्कम् मूलं परिधिरूपं वै पट्टं सम्यत ॥२९॥ यन्मध्ये मन्दहास्याव्या सेहपरेमखनिस्तथा ।
दिव्या दसंख्यकामानां रूपगर्वापिमाविनी ॥४०॥ मूर्तिस्वेकानना नेघद्वयकर्णद्रयान्विता ।
एकमूर्घा दविहस्ता च द्विपाद चोज्ज्वख ह्यति ॥४१॥ समदृश्यत रम्या चानन्दपूणां मनोहरा ।
वक्रकतिग्धचाकचक्योऽञवल्तान्वितमुद्ध॑ना ॥४२॥ स्वणचश्चत्तारकरिगिसंरोभन्मुङकुटान्विता ९1 रतनद्धससौवर्णमकराकारकुण्डला
1
॥४२॥.
कोच्िन्द्रप्रभामास्वन्मन्दहास्यानना स्मा । स्वर्णहारटिसंराजप्पुष्टवक्चःस्थलान्विता ४६] सुजेगथुजशोमाव्या कौस्तुभहारराजिता । श्रीवत्सविहयुक्ता तच युजबन्धसुशओोभिता ॥५५॥ सौव्णैकयकाल्या ष संखयचक्रादिद्योमिता । पीताम्बर पौीतर्तम्ावरणाब्यकञ्चुका ॥४६॥ सौवर्भरशनाञुक्ता स्वर्भकटकरोमना । सौवर्णश्रलसयुक्ता स्व्नुपूरराजित्ा ॥५७॥
स्व्णोर्भिकान्विताऽङ्खीयकयुक्तकयाग्रजा |
मीनय्ूध्वजघनुर्बाणस्वस्तिकराजिता ॥४८॥ पक्छतिम्बफ्तुस्यौष्ठद्वयराजिता शमा । मीनचच्लनेत्राव्या पद्मपत्ायतेक्षणा ॥४९॥ तिच्पुष्पोपमनासा द्विचन्द्राभकपोलिका । कोटिकामनिवासा्ंभरङुिद्रयकर्षिका ॥५०॥ ऊनषोडशवर्पीया दमशरुरेलाविराजिता । पुष्टस्कन्धा स्थल्पद्म्ृदुसप्करपत्तला ।|*\१॥ अलक्तरगवद्धाऽऽ्या हस्तिश्चण्टोरयोभना । िरीषपुष्पवन्मृद्धी नखष्वन्द्रसमुज्ब्वला ॥५२॥ त्रिवल्युदरनाम्ाव्या सर्वानन्दपरिष्डता राजीवलोचना शान्ता पद्मप्रकोष्ठरोभना ॥५३॥ सष्वदंखजान्वाढ्या समब्रोर्ध्वजंधिका । सर्वं कामनिवा्ाल्यजघनातिभनोहरा ॥५५४॥ सर्वसौगन्ध्यसौन्दर्थसर्वमाधुरथसंश्ता - ॥ सव॑वात्सस्यसौरीत्यौदार्यसौहारद॑पूरिता ॥५५॥
सर्वैशर्यगुणश्क्तिवमत्कारनिधानिका ॥
सर्वासरणभूषाव्यलक्षप्या = त्वया विराजिता ॥५६॥ अनेकपार्षदैयं्ता सेविता शुक्तमण्डलेः । मुक्तानीभिर्वन्दिता च मूर्तिमे समद्दयत ॥५७॥ एकमस्तकया कष्या सर्वशगारशोमया । व्यजनेन सुदिव्येन वीजिता वामसंस्थया ॥५८॥ कमलानां समादममिर्युक्तया रम्यया श्रिया मारोकिता त नेश्राम्थां `ने्योश्वान्तरज्ञयोः ॥५९॥ वीक्षिता. सपेदेवा्ैः साश्वः सा ह्यू्विका।. अनादिशीङ्ष्णनारायणमूर्तिः सनातनी ॥६०॥ पुपूलस्ते. तदा स्वँ नत्वा मां ताहे प्रभुम् | निर्णये ते परं जग्म मामेकमस्तकम् ॥६१॥ वष्ट्टुश्च सुराया. वै नीराजनं . व्यधरुस्ततः।
अहं चोपादिदेगैतान् साक्षाद् यथा भवामि. च ॥६६॥.
५८ ४ श्रीखक्ष्मीनारायणसंहिता [~ -~- पनर यप (ल्लः [द
देवाचा यद् भवन्तोऽत्र श्ण्बन्तु मां स्वरूपिणम् । मायया ठ प्रमावत्याऽध्यासितश्च चटर्खखः। ्विख॒नोऽटं सदा चासम्यक्षरे धानि परासरे ॥६३॥ आवरिरमवं तनरैव प्रभावत्येकगः सुतः ॥८२॥ एकानन दिव्यरूपः स्वेच्छानैकवयुर्धरः अष्टञचुनः पित्रकृतिश्वुुलोऽतिशोभनः। पतुसंजोऽथवा रतभ सहसेदस्तकः ॥६४॥ देवदुन्दुभयो नेदुस्तदा कुय॒मवर्षणम् ॥८३॥ तथाविधाननश्चापि _ मवामि कार्रोधगः । जयशब्दा अभरवेशर्षीणां तदाऽऽदिषोऽभवन् । विभिन्नानि | स्वल्पाणि | भवन्ति ठ मदिच्छया ॥६५॥ अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥८४॥ कायं योग्यं विमिर्वत्य॑तिरेदधामि तां तनूम् । जातमन्ो युवाऽनादिचतुंखनरायणः । आगपितो मवद्धिश्च निर्णयाय परेशवरः ॥६६॥ स्वयमेवाऽमवं सर्वस्य पूरणदेतवे ॥८५॥ सोऽहं यथास्वरूपोऽस्मि तथाऽस्मि चान्न गोचरः | त्वं ततश्च मयाऽष्दिष्टा मघरुविद्यस्य वै गे। एतन्मम स्वरूपं चोपासितव्यं निरन्तरम् ॥६७॥ विप्रस्य माधषिकीसत्या भार्याया मानखी घता ॥८६॥ अनन्तखष्टिनारोऽपि यन्न॒ ख्यं प्रयाति वै। चतुलाऽहत्ता च व्यजायथाः स्वयं रमा। नाप्यद्दयलरमारोति तद्रूपं मम॒ चैव दि ॥६८॥ स्व॑लक्षणसम्पन्ना स्व॑सद्रणशाडिनी | ८७॥ धारयन्द॒ छदयेषु मजन्तवेतन्निरन्तरम् । जातमात्रा युवती त्वं मानसी ` युगधर्मतः। पूजयन्ठ॒ स्वनन्तेतदरूपं मे शाश्वतं शमम् ॥६९॥ स्वसितूम्यां मदथ त्वं कलिता परमेश्वरी ॥८५॥ अथाऽ्टद्यो मवाम्येव पश्यतां भवतामिह । विवाहविधिना षच त्वां परिणेमेऽदहस॒त्तमाम् | विवादं रम्परितयज्य भजन्ठ॒ मां सदेद्शम् ॥७०॥ कुमारिकां पव॑सर्वस्मरभेशवर्वशालिनीम् ॥८९॥ एवमुक्तेषु देवेषु मानवेषु महर्षिषु । तदा सष्टश्चुरवक्त्रवती चासाद्य मां हरिम् | मानखान्यमरवस्तेषां क्षितौ मतस्थापनाय ह ॥७९१।॥ त्वां चासाय समानां चाऽसेषयत् समक्षीलिनी ॥९०॥ म्राहृस्ते परमेशं मां देहिनां मोक्षणाय वै। सआकस्पान्तं तदा चाऽऽसं साकं तया श्युमानने | निषासं मानवे छोके विधि भगवन् सदा ॥७२॥ चठुराननसखष्टीनां सेवाग्रहणदेतवे ॥९१॥ धमंमागंस्तथा सक्तिः सेवया ते हि देहिनाम् । असंख्याताश्चावतारा मम॒ खाकं त्वया प्रिये! । भविष्यति पामेतां कुर श्रीपुरुषोत्तम ॥७३।॥ तेषु तेषु च वर्षस्य ` कल्पेष्वासन् तथाविधाः ॥९२॥ अथाऽहं चिन्तयामास कृपया देहिनां हितम् । सर्व॑कदयाणकर्तारः सर्व॑संकस्पपूरकाः घथास्वन्तिकं च कस्याणं म्चंगराद् मवेदिति ॥७४॥ वेद्यं सर्वमेवैतन्नान्ये जानन्ति सर्वशः ॥९३॥ मम॒ योगेन मक्ता ये मरिष्यन्ति युगे युगे। स्मर नैजं रिषवदेविश्री! जन्म स्वं चतुरसुलम् । सम्तश्चापि भविष्यन्ति धरम॑मोक्षप्रसाधकाः [७५॥ प्रमाक्षिकीरमानाम्नौ तदा ख्यातिमगाः खड ॥९४॥ तेषां योगेन जीवानां मोक्षणं च भविष्यति। तदा कस्पे तव॒ पूर्विम॑म मूर्तिशचव्ैली तस्मान्मया कितौ स्थेवं मानवैः सह प्रानैः ॥७६॥ भाखीद् देवा्येष्वत्र स्वर्गादिष्वपि तादी ॥९५॥ कृत्वा मानवरूपं. च ववुर्खुखं यथाप्रजम् | पृ्न्यां खे दे चासन् तथाविधा हि मूर्तयः | ख्क्षम्या चापि तथा वचचुरुखथा स्थेयमेव ह ।७७॥ मां मजित ययुर्घाम जना ये ते द्विहस्तकाः ॥९६॥ इतिनिश्चित्य चाहं वै तद् लक्षिमि ! जनानू मुनीन् । दिव्यरूगस्तदा मूस्वा त्यक्त्वा शवं चदयुंखम् । तथाऽरित्वति प्रावदं च स्वै दुषटास्तदाऽमबन् ॥७८॥ अष्टहस्तं परितय्य भूवा चैकानना द्रुतम् ॥९७॥ पुपूजुः प्रथा प्रीत्या पुष्पाक्षतसुचन्दनैः। म्रापुम॑सपा्षदैर्नीता धामाऽक्षरं परापरम् । अथाऽहं पितरौ मूमो व्यचिन्तयं चतुर्मुलौ ॥५९॥ सुखानां चाभिधानानि दिङ्नामभिस्तदाऽमवन् ।९८॥ त्वया साकं तदा लष्षिमि!. ववाऽद्दयतासुपाययौ । विराणां ठ दृष्ञानविरागमक्तिमाज्ञि वै1 देवाश्च मानवाः स्वै स्वस्वलोकं यथुखरदा ॥८०॥ सुखान्यासन् प्रसिद्धानि खक्तिसक्तिप्रदानि वै ॥९९॥ अथाञ्दं ङृष्णयरासं विप्रं धर्मयुतं शमम् । क्षिधाणां सान्त्वदाममेद्दण्डामिमाञ्चि च|
पितरं चाक्ल्पयं च तस्याऽहं मानसः य॒तः ॥८९॥ वैद्यानां ठ च धर्मार्थकाममोक्नामिभाङ्ञि च ॥१००॥
र दापरयुगसन्तानः ५१ ल रच
सर्वेषां ष सव्यद्यायक्तपोमयानि च । सुखान्यासन् प्रसिद्धानि तत्तस्फट्थदानि ह ॥१०२१॥ दासानां त व्यवसायदास्यदुष्टिस्तवाऽऽश्चि च। एवमासन् सुखान्येष फल्दानि तदा सजौ ॥१०२॥ इत्येवं श्रीथिवसामिसुते ! प्राकथ्यमेव मे। त्वया सकं तदा जातमुदीरितं सुखासदम् ।॥१०३॥ पठनाच्छरवणाच्ास्य समरणासापनाशनम् । यथेष्टदिग्रापणं च मोक्षलाभः प्रजायते ॥ १०४) सवंतीथंफलन्येव सर्बयज्ञफलमन्यपि ।
स्व्॑रतफछान्येव जायन्ते नात्र संशयः ॥१०५॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां ततीय द्वापरसन्ताने वेधसो विंशतितमे वत्सरे सष्टिसदशस्याऽनादिचतुरमुनारायणस्य म्रमाक्षिकीप्ासदहितस्य प्राकय्यमित्यादिनिरूपणनामा सप्तदशोऽध्यायः ॥ १७ ॥
श्रीपुरुषोत्तम उवाच-- श्रृणु नाययणीश्रि | सं सत्कथां परमां मम; एकर्विद्े वेधसो वै वत्सरे वेदवत्सरे ॥ १॥
कर्पेऽश्षीतितमे चापि मनौ द्वादशके पुरा। अमूद् भक्तः पुण्यरातो द्विजो भक्तिपरायणः ॥ २॥ पत्नी तस्य॒ राधनिकानाम्नी चाभूत् पतिव्रता । दम्पती चक्रतुर्नित्यं स्नानं ध्यानं ममाऽदंणम् ॥ ३॥ मजनं चक्ठुश्वापि जपयक्षे च संवश्षः| अखण्डनामधुन्यं च प्रचक्रतुः कचित्छचित् ॥४॥ क्षवुलसिकापत्रैः पूजनं चक्रवच मे। कार्तिके च मदर्थं वै तरतान्युद्यापनानि च॥५॥ नवान्नानां स॒मिष्टानां तैवेच्ानि प्रचक्रतुः | माघे वासन्तिकं चाप्युर्खवं प्रचक्रुस्तथा | ६॥ पुष्पदोलोत्सवं चापि वैशाखस्य व्रतानि च। ष्ातुर्मास्ये नियर्मोश्च भक्तियुक्ता मचक्रः ॥ ७ ॥
नित्यं प्रचक्रतुः साधुखाध्वीसेवां ` ससुत्युकौ । ताभ्यां साधुषखादाकर्णितं कथाप्रसंगतः | ८ ॥ अन्नदानात्परं दाने वच्लदानं प्रकीर्यते । वबस्रदानात् परं दानं धनदानें प्रकी््य॑ते ॥ ९॥ धनदानात्रं दानं गोदानं सम्प्रकीर्यैते। गोदानाच प्ररं दानं कन्यादानं प्रकीर्यते ॥१०॥
कन्यादानात् परं दानं पुत्रदानं सुवंरङ्ृत् । पुतरदानात् परं दानं कषेत्रदानं॑ प्रकीर्यते ॥११॥
्षेत्रदानात्परं दानमारोग्यस्य प्रदानकम् 1 आसरोग्यदानतः रष सढ्त्तिग्रहदानकम् ॥१२॥ सवृत्तिग्रहदानाच पुण्यदानं परं मतम्| पुण्यदानाद्धमंकर्म॑प्रदानं परमं मतम् ॥१३॥ धमैकर्मप्रदानाच्च ज्ञानदानं सदाऽधिकम् | जलानदानाद् मक्तिदानं सर्वेभ्यश्चातिर्च्िते ॥१४॥ भक्तिदानात् स्वर्मदानं साश्वतानन्ददायकम् । श्रेष्ट भक्तियुतं चेत्तत ततोऽमयप्रदानकम् | ९५॥ सरकवंदानानि रम्याणि परखोकप्रदानि च।
ब्रह्याण्डदानतुद्यानि यानि यानि च सन्ति वै ॥१६॥ ज्ीवाऽभयप्रदानस्य नाऽरहन्ति षोडषीं कलाम् | अमवं कारतो मायातश्चापि कम॑तस्तथा ॥१७॥ पापतो यमदूताच कुवः शतुतस्तथा | वासनातश्च बन्धेभ्यो सक्तिश्याभयदानकम् ॥१८॥ अपुनराद्ृचिरूपा रक्तिं साऽधिका ततः] सालोक्या तत्र वै शरेष्ठा सा्र्याख्याऽतो गरीयसी ॥१९॥
सारूप्याख्या ततः श्रेष्ठतया प्रोक्ता सुखान्विता 1 सामीप्याख्या सर्वशरेषतमा ततोऽपि वै तदा ॥२०॥ सायुज्याख्या वचातिश्रेष्ठतमा यत्समा न वै। विद्यतेऽन्याऽमयदानासिका मूर्ध॑न्यशालिनी ॥२१॥ तस्मात् सर्वप्रदानेभ्योऽभयदानं विशिष्यते । अन्यै पूर्वके यद् यादृशं नाऽपितं कृतम् ॥२२॥ ताद्य दानमेबाऽ दातव्यं चामयास्कम् | इत्येवं च सतां वक्तरा््खा कथामृतं ततः ॥२३॥ पुण्यरातस्तथा प्ली विचारं चक्रुः । दानं दद्त्यघ्ध रोके. धनाव्याश्च धनादिकम् ॥२४॥ आवाभ्यां त॒ प्रदातथ्ये पूं॑कैशचित्न यत् कृतम् | याष्शं न प्रदत्तं च. तादृशं देयमेव नौ ॥२५॥ अथैवं तौ संविवायं कुरुतो भक्तिदानकम् | ज्ञानं भक्तिं ददतश्च कुरुतश्च स्वयं सदा ॥२६॥ प्टवं यातेषु मसेषु वषष्वपि च वै ततः। प्राणायामपरौ जातौ योगक्रियापरायणौ ॥२७॥ प्राणरोधसम्थौ ष्व समाधिस्थितिंवर्विनौ 1 तापसौ ब्रह्मपरमौ व्यक्तदेघुलौ ततः ॥२८॥ विदेहौ ज्ीवनस्तौ मायासंगविवर्चितौ | क्षपितबन्धकर्माणौ दम्धेषणौ तच योगिनो ॥२९॥ अन्येषाममयदानघरममाजपरायणो । विचारयन्तौ सततं कथं . मोक्षाश्च देहिनाम् ॥३०॥
५२ % श्रीटक्ष्मीनारायणसंहिता [न
आघ्यन्तिको मयेचा् कर्तव्यं दानमेव तत् । अमीदानसमं दानं नान्यद् भवति वै ततः ॥२१॥
दातव्यं वामयदानं वेजीमरेम्य एव ह) एकैकस्मै मोक्षदाने षोपदेशाद् भवेदिह । मन्दानः शतानां च सदखाणां. भवेदिह ॥२२॥ यलश्च बहुखटस्तत्र साधनस्याऽवरुम्बिनोः। आवरयो्वै मवेदेव तसमात् साध्ये स्वयं हरौ ।॥३३॥ यकः सम्यग् विधातव्यः प्रापणीयः परेश्वरः। मूलोकस्थमनुष्याणां तत्सम्ब्धवतां. तथा ३५ तिश्थामपि मोश्चः स्यदेषमर्थ्यः परेश्वरः]
युगे वा चुगद्शके मनौ वाऽन्यमनौ स्थिते ॥३५॥ प्रतयक्षः श्रीहरि्वायाद् दनान्मुर्फि च॒ शाश्वतीम् । सर्वेभ्यो मानवेम्यश्च यथा य्स्तथाऽ्र वै ॥३६॥ देदेनाऽनेन कर्तव्यो महान् स्वपतु नैव इ । इत्यानिध्रित्य कमरे तावुभौ भरक्तिसंयुतौ ।॥२५७॥ मम॒ मूर्तेः समीपस्थौ अग्रहदुत्र॑तं टम् । 'मद्याऽऽरम्य -जपयजः क्तव्यः श्रीहरेः श्मः ॥२३८॥ रात्रिदिवं व्योमवासं सृत्वा अुक्तवैककालिकम् | फटं चैकविधं वारि पातव्यं चैकवारकम् ।२९॥ यावद्धरिर्मिलेन्नैव कर्तव्यं तावदेव दहि] शीरं जतं सदा रश्यं वने वस्तव्यमेव ष ॥४०॥ इत्येवं बतनियमं यदीत्वा दम्पती हि तौ। युगादिदिनमारभ्य गवक्रतुस्तप उत्तमम् ।४१। देदस्य धारणे शक्तौ यथेष्टं स्थजनेऽपिं च। योधने श्तौ लयुड्धयौ बभूवठः ॥४२॥
कारस्य ठ अनिद्य मां भजमानो नारायणपरायणौ। बमूवतुः प्रियो. मेऽपि मम॒ मक्तिरायणौ ।।४३॥ मया व्वद््यरूपं च तद्रक्षां सुदर्शनम् । स्थापितं तद्वने पार कालादिभयनुत्तये ॥४४॥ दावानखोऽतिवृटिश्च शक्षावातोऽतिस्ीतता ] दिमडष्टिश्च वा करुराणिविन्नादिकं सदा ॥५५॥ निवार्यते . हि चक्रेण मकरक्चाकरेण मे। अधैर्यसंग्रतोर्दयोयगत्वतष्टयम् 1४६॥
व्यतीतं च ततश्वाऽ्हं . विप्ररूपो ययौ पुरः] भिक्वां देहीति मध्याहेऽबोष्वं तयोः समीपतः ॥४५७॥ शछीघमुस्थाय विप्राय जटं फलं तथाऽऽसनम् । पां च मघुपकैः श्व नमस्कारः . क्षमापनम् ॥४८॥
नारायणः प्रसन्नोऽस्तु चेस्युक्तवाऽर्पितमेव में ख्न्ध्वा मयोक्तौ तौ भक्तौ श्रेयो वामस्तु सर्वदा ॥४९॥ आोमिव्युत्तवाऽऽहवुरमा तौ दहि स्वेषां देहिनामिह भरेयो यथा मवेत् श्रेष्ठमाशीर्वादान् प्रदेहि नौ ॥५०॥
मयोक्तं पापिनो जीवा भवन्ति वाखनामयाः। तेषं श्रेयो भवेच्चापि तपोयोगसमाधिमिः ।५१॥ बहुकालनुष्ठितैश्च नास्पकखेन वै खड तावाहवर्दस्थिात्र नौ कदा वै मिलिष्यति ।५२॥ खषैमानवमोक्चाथै कदा साश्चान्मिटिष्यति। स्वैदेहिप्रमोश्चाथं कदा कृष्णो मििष्यति ॥५३॥ मया. श्ुष्वा तदोक्तं वै वां हरिमिकितोऽस्ति वै। . सर्व॑मानवमो्चार्थमर्धमन्वन्तरे यते ।॥५४॥ मिङिष्यति हरिः सा्ताप्तपोभक्तिबस्मदिदह् । पूण मन्वन्तरे याते तिरश्चामपि उुक्तये ।५५॥ मिदिष्यति प्रञुश्वा्र यथाबुद्धि वदाम्यहम् । इत्याश्रत्य सीमवाक्यं प्रहृष्टौ ताल्ुमावपि ॥५६॥
` पादयोः पतितौ मे प पुपूजलुः पुनः पुनः।
नैमढश्च सुहुः पाद्रजः स्म॒ टिहतस्तदा |॥५७॥ अथे नारायणश्चेति विज्ञय तौ समुध्घुकौ। दशनं निजरूपस्य देहीति वदतः स माम् ॥५८॥ अहं तदा पसन ददौ दिव्यं स्वदर्यनम् । दंखय्वक्रगदापद्यधरं ग्रसन्नतान्वितम् ॥५९॥ अनेकरकोटिचन्द्रमाननं चाभरणान्वितम् | पादसंवाहनं _ चक्रतुश्च विविधपूजनम् ॥६०।। वरार्थं कथितौ तौ च प्रार्थवामासतुर्तदा। मानवानां क्षितिस्थानां तत्सम्बन्धवतां तथा ॥६९॥ प्राणिनां परमां सुक्तिमिच्छावो युगपत् ममो। वरं वराणां शरेष्ठं तं सर्वामयप्रदानकम् ॥६२॥
देहि नाथ कृपासिन्धो प्रसन्नो भव॒ केशव] इतिनारायणीभि | म्ार्थयतां तौ बरं परम् ॥६३॥ मथोक्तौ भवतोमोक्चकरणार्थमहं विह । ` समायातोऽस्मि तूर्णं चागच्छतां वै मया सह ॥६४॥ तावाहतुः प्रभो मोक्षो नौ ते योगात संशयः | जात एव च जीवानां मानवानां ठ॒ मोक्षणम् ।६५॥ विनाऽष्वां न प्रयास्यावो यथेष्टं कुर वत्से | दरिः प्राह तथेच्छाऽपिं पूर्णां कारेन वै क्वचित् ॥६६॥ भविष्यति तपोमक्तया यामि गां ऊुरशलं मवेत् । इ्यत्तवाऽहं तिरोभावं. तूण . जगाम पद्वजे ॥६७॥
8 द्वापरयुगसन्तानः $ ५३ [2
तौ प्रसन्नौ पूर्णकामौ वर्धमानपर्षणौ ।
चक्रवुम॑म भक्तिं च स्मरन्तौ विप्ररूपिणम् ।६८॥ नित्ये नवोस्साहवन्तौ चत्वारिशयुगावधिम् ।
चक्रुश्च तपोमक्ति तदाऽहं युनराययौ |६९॥ रांखचक्रगदापद्यधरः श्रीमगवान् स्वयम् ।
तापसौ मम भक्तौ ठु श्चष्कदेदौ जगाद इ ।७०॥ मनुष्यान् भूस्थितान् सर्वान् नीत्वा यातं ममाऽक्षरम् |
एवं फर -तपसो वां प्रदातुं समुपागतः ।७१॥ स्वीकुखतं तपःसिद्धिं मनुष्याणां प्रमुक्तिदाम् । ततस्तौ मां अपूज्यैव संसेव्य परमादरात् ।७२॥ आहतुमंगवन्नत्र मनुष्याणां गदे गे। गावोऽशाःकरिणश्चोष्टरा अनजाश्चाश्चतरा मगाः ॥७३॥ ऊरणाः शापदाश्चापि सिद्यश्च गवयादिकाः। ये यै वै पशवः सन्ति श्यकाद्याः पक्षिणश्च ये ॥७४॥ सरीखपाद्या ये चापि ये मनुष्योपयोगिनः)
स्वै ते मानवैः साकं मुक्तिमीयुस्तथा कुरु ॥७५॥ तान् विहाय मनुष्याणां मुक्ति नेच्छा एव इ।
श्रुतवाऽहं चाऽवदं ताभ्यां चिरेणैव भविष्यति ॥७६॥ ततस्तौ हष॑सम्पननौ जातौ काठावर्धिं गतौ।
पूजां प्राप्य ततस्ूर्गेमहमदद्यतां ययौ ॥७७॥ अथ भक्तौ च तौ तद्वत् तपोभक्तिपरायणौ । अजायतां मयि स्निग्धौ जलान्नरदितौ ततः ॥७८॥ तपः पूर्णं॑तयोर्जातं मक्तिः पूर्णाऽभवत् तदा । तृणच्छन्नौ मृत्तिकाख्यौ तपसा जातविग्रहौ ॥७९॥ मन्वन्तरे गते के मदर्थं तौ बभूवः। देदिनाद्पकारथे सुक्तयर्थ पञ्चदेहिनाम् ।॥८०॥ अभीदानप्रदाना्थं व्यक्तसौख्यो वभूवतः । मम॒ योगप्रदानार्थं जीवानां स्व॑था हि तौ ॥८२१॥ पाषाणमृ्तिकाकदपौ तपोभक्तौ बभूवतुः । ततोऽहं सहसा तत्र ॒ख्क्स्या च पार्षदैः सह ॥८२॥ सर्वपूजादिसामग्रीयुक्तो वै समुपाययौ । दृधरा्चाय मुनयो देवाश्च क्षयोऽपि च ॥८३॥ आययुः सर्वतीर्थानि तत्र स्थे नु मां तदा|
दुन्टुभयश्च देवानामवादन्त तदाऽम्बरे ॥८५॥ प्न्दनानां सुद्ृष्िश्वाऽमृतचष्टिस्तदाऽमवत् ।
जयनादाश्च सूतानामभवन्परितोऽमितः ॥ ८५) विमानान्यप्यसंख्यान्यायातानि स्वर्मिणा तदा ।
मदिच्छया च मुक्तानां कोय्यः सरुपागताः ॥८६॥
कोटिकोटीश्वरस्तथा । कोटिकोटिसुराश्ापिं कोरिकोष्मिहषैयः ॥८७॥ अम्बर सर्वथा व्यास्तममवन् तद्विमानकैः । अनादिश्रीकृष्णनाराणोऽहं पुरुषोत्तमः ॥८८॥ अवतीय विमानाच ब्रह्महुदजखे स्थङे | तयोस्तपसो भूमौ वै मृत्तिकायां निकुञ्ञके |८९॥ अज्ञलिनाऽशचिपं तत्र॒ तावद् मूमेर्महानखः | ` दिव्यतेजोमयः प्रानिरासीत् स्वगौधितैजसः ९० तेजोमध्यः ततो जाता दित्या तनुर्िजस्य इ। दंखचक्रगदापद्यधरा मूर्तिः खरोभना ॥९९१। आक्चरयुक्तसद्दी तप्पसनी प्व तथाविधा। स॒क्तानिकास्वल्पा वाऽमवत् तत्र रभादसी ॥९२॥ उभौ मयाऽऽ्माषितौ च क्षेमं मोक्षं सुखं प्रति | आहवुस्तौ कृपयेव पारं यातौ तवाऽऽधितौ ॥९३॥
कोटिकोट्विमानानि
मुक्तियोग्यौ समनुजेः सतस्सम्बन्धिदेदहिभिः। । पद्यपक्ष्यादिभिः साकं जातौ चेद्भिषारितौ ॥९४॥ तदा नारायणङ्कृष्ण परमेश परात्पर । मकि देहि मनुः काटो व्यतीतौ वचनात्तव ९५॥ सअभीप्रदानकं देहि परमेश्वर माधव । विमानानि ह्यतंख्यानि समायातानि यानि च | ९६] नमस्तेभ्यो भवताऽ शदितेभ्योऽपि कोटिधा। नमः समस्तभूतात्मन् परमेश नमोऽस्तु ते ॥९७॥ सक्षराधिपते वान्तर्यामिन् भक्तारथपूरक ।
ङुर गुक्ि देहिनां वै मदर्थितां ठु सखस्म् ॥९८॥
क्षमाऽपराधं मगवन् मनुकाेन वै मया] तपोभक्सया निण्स्त्यं सर्वषां मोक्षदेतवे ॥९९॥ सअपराधपरार्धानि मया कृतानि केशव ।
शान्त्वा धामानि सर्वान् वै देहिनो नय माधवे ॥१००॥ यथायोग्यानि धामानि नय स्वतन्कोऽसि यत् ।
नाऽऽग्रहो मगवन्मेऽ्र स्वरे सत्ये तथाऽक्षरे ॥१०१॥ इत्य्थितं मम स्वं विवेहि परमेश्वर . ` ससंख्याऽमयदानेच्छा पूरिता स्वामिना त्वया ॥१०२॥
इतिध्रीटक्ष्मीनाययणीयसंहिताया व्रततीये द्वापर्सन्ताने वेथस- श्ैकर्विंशे वधे सर्वमूमिदेदिमोकषाथ तपस्यतो राघनिका- पुण्यरातविध्रयोर्मन्वन्तरकलि गते वाञ्च्छापूरणार्थ श्रीपुरुषोत्तमनायायणस्य सवैँश्वरदेवादिसदहितरथसमाग- मनमिव्यादिनिरूपणनामाऽष्टादशोऽध्यायः ॥ १८ ॥
४1
र श्रीटक्मीनासयणसंहिता ॐ
पथ ष द द द्द प्रदम््
श्रीपुरुषोत्तम उकाच--
शरण नारोयणीश्रि | स्वे ततोऽहं पुरुषोत्तमः।
पुण्यं मरक्तिं तपौ दृष्ट्रा मक्तयोम॑नुकाख्जम् ॥ १॥ योगिनोः पात्रोर्ममानुप्रहस्य च दिव्ययोः। हृशवरीभूतयोर्हदै परयतं पुयऽर्ितम् ॥ २॥
भूषोके मानवा ये ये नरा नार्थो नपुंसकाः। बाल बद्धा युवानश्च विधुरा गहिणस्तथा॥३॥ स्यागिनो वनवाक्छाश्च तान् सर्वान् वै समन्ततः। युगपद् दिव्यदेहश्च छत्व विमानसंस्थितान् ॥ ४॥ कौँश्चिदपेषये श्रेतद्वीपे कौधित् क्षीसेदधिम् । कथित् स्वम चर विविधं कोधिननं महस्तपः॥५॥ कोथिद्रै सत्यलोकं च कोशिद् वैकुण्टमाद़ृतौ। कोधचिद् वैराजलोकोश्च कौँश्िद् वैष्णवसत्पदम् | ६ ॥ कोश्ितु निस्यकैखसं कोशचिदव्याङृतं पदम् । अतं घाम कश्चिच्च कोँशिद् वैकुण्ठद्रतमम् | ७ ॥ किद् गोरोकमेवाऽ्पि रकौधिदश्षरमुत्तमम् । कोँधिद्धामान्यनेकानि येषां योग्यानि यानि च॥८॥
तानि तान् प्रापयामास वाहं श्रीपुरुषोत्तमः।
अथ ये पवश्चापि पक्षिणश्च मृगाद्यः॥९॥ सरीसपादयश्चापि मानवाघारजीवनाः । मानवापेक्षकाः सर्वे आमारण्यनिवाकिनः ॥१०॥ दिष्यदेाः इतास्तूर्णं द्विना देषकोटयः।
ताम् सर्वानपि दिव्येषु विमनेषु निधाय च ॥११॥ स्वरी जनं महः स्यं सौय षवन्द्रं च वारुणम् । ` अभरेयं तापसं वषं वैराजं धाम इत्यपि ॥१२॥ अप्रेधयं यथायोग्याम् जीवान् मक्तेच्छया त्वहम् । दग्ध्वा जन्यानि कर्माणि मूर्थान् जीवानमोचयम् | १३॥ अप्रापये दिव्यलोकान् अथापेश्षमनु्रहात् । क्षमि! इपा मया वें कृता भक्तानुसारिणी ॥१४॥ भूलोकः प्रायशः श्रेयोोकेषु प्रेषितोऽभवत् । परश्वी रिक्ता च सञ्जाता बिना मानवरूपकैः |॥१५॥ तथा तदोगयुक्तानां पश्वादीनां च रूपकः रिख जाता मदी सर्वां मक्तयोस्तपसो खात् ॥१६॥ पुरेव मोचिता जीवा अभीदानप्रदानकैः। मम. मकेन विप्रेण पुण्यरातेन . योगिना ॥१७॥ मद्धक्तास्या तथा रधनिकया द्विजयोषिता। स्वंवषो कृपादुश्वाऽहं तदा स्यातिमाप इ ॥१८॥
अनादिश्वीकृष्णनारायणः भक्ताधीनः प्रमूत्वैवाऽकरवं श्रेय उत्तमम् ॥१९॥ ततोऽमवं द्यनादिशरीक्रपा नारायणः प्रभुः) श्णु छक्ि ! ततो भक्तं युण्यरातं तथां सतीम् ।२०॥ राधनिकां दिव्यदेहौ कत्वा रिष्णुस्वरूपिणौ । विमाने स्वे स्थापयित्वाऽपेषयं तौ निजाऽक्षरम् ॥२९॥ अथ ब्रह्मादयो देवा भूतलं वीक्ष्य निजन् । प्ार्थयामासुरस्यर्थ पुनमौनवसष्टये ॥२२॥ प्शवादीनां च स्यथ स्थातुं चाकल्पमेव माम् । ततोऽहं भूतले टोकरे न्यवसं दिन्यरूपवान् ॥२३॥ स्वया दिव्यस्वरूपिण्या लक्ष्या साकं पुरुतच्तमः] पुनः खष्टिमकरवं यथापूर्व त॒ मानसीम् ॥२४॥ मानवानां पद्यूनां च पक्षिणां सर्वदेहिनाम् । इच्छया वेधसश्वापि न्यवसं कस्पकान्तकम् ॥२५॥ एवं सक्तिः ता चापि पुनः खष्टिः इताऽपि. च । स्मर सव॑ दिवराजि! परे जानन्ति नैव तत् ॥२६॥ अधतारा दह्यसंसख्याता जाता मे कार्यतोऽपि च। वत्सरे त्र कस्पेषु वेद्वि सर्वानहं प्रिये ॥२७॥ कृपावतीरमा त्वं च तदाऽमवो मया सद] इत्येवं कथितं रुष्षि | पाक्यं मम वै तदा ॥२८॥ अथाऽन्यवस्सरे चापि कथयामि निबोध मे, बरह्मणो वै सद्रवत्सराख्ये द्विशत कट्पके ॥२९॥ बभूव॒ चारणो भक्तो. रक्षाङयाऽमिधानकः । चारणी तस्य मार्या च नाम्ना तु सन्तयोगिनी ॥३० योगभ्रष्टौ पूर्वमक्तौ जातिस्मरौ बभूबठुः। भजमानो च मां भक्तया नारायणं परेश्वरम् ॥३१॥ स्नानभक्तिपरौ साधुसाध्यीतेवापरायणौ । निकसतः स्म॒ महिषीगोव्रने द्रुमसंकुले ॥३२॥ परस्यां खर्वटनिकटे तृणघासादिरतेमने । अन्तरीक्षप्रकारे वै कामकस्पानदीतटे ॥२३॥ ष्वार्यतः पश्यन्नि्यं दधिष्तादिजीवनौ। ऊर्गैवल्रो हरे कृष्ण नारायणेति संस्मरत ॥३५॥ अनिवेय च मे स्थाछीं पोठिकादधिपूरिताम् । प्रातर्नैव नं मध्यह्वे स॒ज्ञाते न तथा निरि 11३९] जटं प॑ फलं पुष्पं बन्यद्रुमेभ्य एव च] आहत्य सुन्दरं श्रेष्ठे दं वचा्प॑यतो मम ॥३६॥ सापवोऽतिथयश्ाप्यायान्ति ये ठु निजोरजाम् । तेभ्योऽप्रतो दुग्धान्नं . बतं दधिं च पोकाः !२७॥
श्री पुरुषोत्तमः ।
8 द्वापरयुगसन्तानः ५५ [2
सन्तच्वृ्षाः प्रकुर्वन्ति नाम संकीत॑नं हरेः। दिवानिद्यं चवा यान्ति यथेष्ंवा वघन्त्यपि ॥३८॥ साध्व्यश्चापि समायान्ति योगिन्यः सत्यदेवताः । ब्रह्मचारिण्य एवाऽपि प्रसिद्धं चारभाल्यम् ॥२९॥ देवाख्यो यथा तद्वद् पष्ठी सा मोत्रजास्मिका। सतीसाध्वीसतां वासाद् देवाख्यसमाऽभवत् ॥८०॥ यच्च॒ मद्धजनं नित्यं यत्र॒ मघ्पूजनं सदा| यत्र॒ मत्कीरतनं नित्यं तत्र देवाटयो मम ॥४६॥ इत्यहं चाऽगोचरोऽपि न्यवसं तत्र॒ पञ्मजे। मक्तानां हृदये निव्यं गे चापिं च मण्डके ॥४२॥ तीथ चापि वसाम्येव मक्तकल्याणदेतवे। सुभ्जञे स्वपिमि गत्यामि पिवामि च रमेऽन्वष्टम् ॥४३॥ विहरामि विहषामि सहयामि विशामि चे। यत्ते वदामि गायामि प्रसीदामि भजामि च ॥४४। स्नामि शओौचामि संव चिन्तयामि च रैम्यपि। भक्तैः सद मिस्पिवाऽऽचरामि विविधां क्रियाम् ॥४५९॥ लीलं मोक्षकरीं सर्वां दिव्यामानन्दयाम्यपि। राखमावेन गोपैश्च गोपीमिश्च भ्रमेऽपि च ॥*६॥ मद्धक्तानां निवासेषु तथा वसामि सवंदा। एवं घारणवासेऽदं न्यवसं भक्तमण्डले ॥४५७॥ सर्वथा सर्वदाऽ्हश्यो न जानन्ति यथा हिते। तथाऽ्वसं तयोः छुध्यां गोत्रजे मूर्िंरूपवान् ॥४८॥
- अथैकदाऽमवत् कामकस्पान्यास्तटे श्चमः। साधूनां वै समाजश्च मदोत्सवोऽभ्सत्रकः ॥४९॥ तत्र॒ याताश्चारणाश्च साधवोऽपि समुत्सवे | खन्नसत्रमये यज्ञे भोजयितु जनानपि ॥५०॥ अन्नदानं दुग्धदानं वख्रदानं ्तापेणम् । क्रियते च यथाशक्ति भिष्चुकेभ्यो नदीतटे ॥५६॥
दानो्छव इतिख्यातिः सच्रस्याऽस्य ततोऽमवम् । तत्र॒ स्वै चारणा वै गताश्वाथ तु चारणी ॥५२॥ एकाकिनी गृहरक्ताङृते गेहे ध्थिताञभवत् | वत्सानां पालनादर्थ गृह कार्यार्थमित्यपि ॥५३॥ अथ देवाः समायान्ति व्योममार्गात् तदा भुवि।
दानस्थले महातीर्थं मह्श्वर्यपरास्तद! ॥५४॥ विप्राश्च भिक्षुका भूत्वा भूष्वा सा्ुस्वरूपिणः। किविदानं स्वीकुर्वन्ति कामकर्पपाल्प्रदम् ।५५॥
जायते तत्र॒ तत्फलम् | देवा गृहन्ति दानकम् ।५६॥
दातुर्रदिरस्तुव्यं वै अतः पुण्यप्रलोभेन
वैचिन्यं अथाङम्बरात्तद्
दानसतरेऽचोभयतः फ़ल्दं यतः | देवो वैमानिकोऽद्यपुण्यवान् ।॥५॥ निर्वयौ व्योममा्ेण पष्टीं पयन् नदीं प्रति । तेन मोह्या द््टा सुरूपा चारणी सती ॥५८॥ उञ्ञ्वखछा पुष्टदेहा च युवती स्वस्पवञ्चिका। निजजने प्रमया व्याप्ता सखघड्धागशुशोमना ॥५९॥
मिषट्स्वरं समृद्ध्य कीर्तने मद्मानसा। स्नानाद्रसर्बदेहा च सिञ्चमाना जलं तनौ ॥६०॥ स्वर्ण॑चम्पकवर्णाभा रतिमूर्तिरिाऽपसय । एवं विल्ेक्य सुग्धोऽसौ वैमानिको हि निजने ॥६१॥
चकमे तां खतीं देवीमवातसत् तदन्तिकम् । भूत्वा देवोऽपि च युवा सुरूपश्वारणोत्तमः ॥६२॥ सर्वाभरणसंश्ोमः पुष्टश्च नवयौवनः । काममूर्विखि तत्र शोभते तेजसा द्यति ॥६३॥
आययौ सन्निधौ तस्या हसन् स्प्रष्टुं य॒थेष्टकम् । साऽपि भक्ता नवं दष्टा जनं तूर्णं सकामुकम् ॥६४॥ रीध्रुस्थाय छस्यं सा ययौ शीखावनाय वै। मां देव मा प्रपद्य त्वं कुटण्य्या शील्ाटिनीम् ॥६५॥ पूञ्जयामि नमस्व प्रयाहि याहि राक्तिमान् । प्रघरषेणमकामाया निङ्ष्टफल्दं यतः; ॥६६॥ मान्याः पूज्याः सदा देवाः स्वद्पे ताञ्या न वै मया | याहि सत्रं सुखं व्यक्तयाऽऽशां दुरन्तां वि्मानवन् ! ॥६७॥ एष दुग्धाज्ञटि वम्यमर्पयाम्यहंणा्थ॑कम् । मम॒ वाक्यं सुसस्मान्य प्रयाहि स्वे यथागतम् ॥६८॥ साधो पतिव्रतायाश्च तपस्विनां गवां तथा| अनिवार्यौ भवेद् दण्डो य॒मस्य॒ ब्रह्मचारिणाम् ।६९॥ देवो वा सावभोमो वा विप्रो वा वेश्रोऽपरिवा। मवेत् क्ुपथगो दण्डयः पथि तिष्ठन् प्रपूज्यकः ॥७०॥ इत्युक्तोऽपि स्तौ तां चारणीं ख्यं च धिम् । उपाययौ स शालायां खिन्ना सती जगाद तम् ॥७१॥ देवो भूवा दिग्यमोगान् सुक्तवापि मानवे तनौ । मोहं यातो भवानत्र भस्मसाद् मव॒ कामुक ! ॥७२॥ मा देवाश्चाद्चतः प्ष्व्यां समायान्तु विमानगाः। येऽभियास्यन्ति भूमारो भविष्यन्ति हि भस्मसात् ॥७३॥
इत्युक्तमात एवाऽसौ भस्मसखादभवत्तदा । दानस्त्रे च ये देवाः परृथिवीध्थास्तदाऽभवन् ॥७४॥ तेऽपि तूण शापरमात्ादमवन् मस्मसात् प्रिये हाहा कारस्तदा जातश्वारणीशापतः क्षितौ ॥७५॥
५९ ‰ श्रीरश्ष्मीनारायणसंहिता पठ न्द थ र्ट यतना द्यप
शाप्वा देवा दिव्यबुद्धया द्रुतं च दुदुदु््योम्ना दानं स्यक्त्वा निजाल्यान् ।७६॥ देवागमोऽभवद् रुद्धो व्रहमविष्णुमदेश्वराः।
इन्द्र्न्द्राद्यश्वापि सुवं नाऽष्यान्ति मीव्ाः ॥७७॥ देवता न रुमायान्ति तीर्थदेवा ययुर्दिवम्।
पतिन्रतायाः शापेन मयमाप्ता दिवं गताः )[५<] लोके पापास्ते तीर्थगामिनः | तीरेषु मूमिगेषु वे ॥७९ द्धं नायान्ति देवताः
कारण स्वविनारकम् ।
अथ ये मानवा पापे प्रक्चाटयन्त्येव तानि पापानि तीर्थानां कुमे पक्णि संक्रान्तौ वचावमूयेऽपि मीवद्याः ॥८०॥ सथ तीर्थानि सर्वाणि पापाक्रान्तानि पापिनाम् दुःखितान्यभर्वेश्राऽप्यारधयामासुस्च्युतम् ॥८२१॥ सतीशापात् . सुरा॒नैवायान्ति भूमण्डलं मयात् अस्मन्नाशो भवेदेवाऽचिरेण पापसंग्रहात् ॥८२॥ तस्मादागत्य भगवनरुद्धारं कुरु नो श्वि परत्रह्म स्वये व्वाऽहं देवानां स्ववतैस्ततः ॥८३॥ अना दिश्रीक्कष्णनारायणोऽदं युवमागतः ।
चवारणीग्हूमागस्य तद्धे पुत्रतां गतः ॥८४॥ तीरथेदैवैः पूजितश्च शंखष्वक्रादिविड्वान् ।
स्वं तदा चाभमबषो र्ञधनाख्यन्वारणासमजा ॥८५॥ तेन विज्ञाय चिदसवं रमा रन्नेनरायणी ।
रतनारायणीश्रीस्वमर्पिता विधिना ष . मे ॥८६॥ अनादिश्रीती्थैनारायणोऽहं परमेश्वरः । सर्वतीर्थश्यारगैश्च प्रख्यापितः परेश्रः ८७॥ ततः साके स्वया वाऽहं पितृभ्यां सहितस्तथा तीर्थान्यकरयं सर्वोण्यमिगत्वा पुनः पुनः ॥८८॥ अघान्यदहं तेषां चाऽकरवं शापमोक्षणम् देवानामागमार्थं वै प्रण्व्यां मातूनिदेश्तः ॥८९॥ ततो देवा अआययुश्च ` रापरसंहरणोत्तरम् । अथाऽहं. करपपरय॑न्तं तीर्थनारायणोऽभवम् ॥९०॥ न्यवसं धर्ममास्थाय नीत्वा च. पितरौ सह भक्तान्नीस्वा निजं धाम ततो वयौ युरातनम् ॥९६॥ इव्येतन्मम मूमभागे म्वारणौशापनुत्तये ग्राक्यें य्पुरा जातं कथितं कमरे च ते॥९२॥ जानाम्यहं च तस्थ नान्ये. जानन्ति विस्मशः।
स्मर स्वं वारणं जातां. रलनांसायणीं प्रिये! ॥९३॥ न्ये तदाऽवतारा मे पथ्यां जाता अनेकसाः |
साकं त्वया रितरा! वान् जानामि समस्तान्. ॥९५४॥ .
ततो मया छता रोकं चारणा देवजाततयः। यथा सन्तस्तथा सवै यथा विप्राश्च मूयुराः ॥९५)) पठनाच्छर्वणान्वाऽस्य श्रावणात् स्मरणात्तथा | मननान्मम प्राकय्यस्यापि स्यान्मोक्षमाग् जनः ॥९६॥ धनवान्. धर्मवान् स्याच्च पुत्रवाय् सव॑राक्तिमान् । नारी सौभाग्यसौख्यायेशर्य॑वती भवेदपि ॥९७॥
इतिशीख्श्मीनारायणीयसंदहितायां तृतीये ह्यापरसन्ताने वेधसो द्वाधिरो वत्सरे तीर्थपावनार्थं वारण्या अकेऽनादि- तीर्थनारायणस्य प्राकस्यमित्वादिनिरूपणनामा नवाधिकदश्चमोऽध्यायः ॥ १९ ॥
श्रीपुरुषोत्तम उवाच--
श्णु नासयणीभधि | त्वं प्राकथ्यं मे ततः परम् । सवेश्रेश्वरेशानां विनियन्तुः परात्मनः ॥ १ ॥ त्रयोविंदो वेधसश्च सनातनाख्यवत्सरे । द्विपश्चारत्तमे क्सपे प्रथमे च मनौ पुरा ॥२॥ पृथिव्यां सुरनयाश्च तटे कालदने बने) मंधमच्छुंगव्पाश्वं क्ष्मामुराः स्म॒ वसन्ति वै॥३॥ तापसा ध्यानपरस्मां वक्ञयागपरायणाः । ्रह्मकायंपराश्चापि _ परमाथैपरायण्राः | ४ ॥ ग्रहघमे स्थिताः कम॑क्ञानमुख्याः विभक्तिकाः |
मन्वते न बहुमतिं स्म॒ ते मोक्षस्य साधनम् ॥५॥
धर्मयुक्तं॑दहि विज्ञानं षिवेकं बहु मन्वते। जडाजडविवेका ` ये निजधर्मपरायणाः | ६ ॥ तरन्ति स्ष॑मोगाल्या अपि ज्ञानेन नन्धनम् । अकरताीडऽत्मा वाप्यमोक्ता निव्यश्चदधोऽस्ि वर्म॑सु | ७॥ अहममत्वरहितो रागद्धेषयिव्जितः । खुखदुःखविमुक्श्च मुक्त एव न संशयः।|८॥ वासनाऽऽखयहीनश्च क्रियायन्लविवर्बितः | बदिबुंद्धिविदहीनश्च मुक्त एव न संशयः॥९॥ रजोभावविहीनश् कामक्रोधादिव्ितः। छरथाचेष्टाविहीनश्च ` सक्त एव न संरायः ॥१०॥ ख्रीपु्रयदयुक्तीऽपि वनवारीसमन्वितः मदिषीगोद्षयुक् च निर्वन्धो मुक्त एव सः॥१९॥ खोकाचारयुतो निरस्यं शसाखराचारपरायणः | मर्यादायां वतमानो सक्त एव न संखयः | १२ इव्यव व्रेषशुख्यस्ते श्मारया - मखकर्मिणः । खखीपुत्रीपुत्रयुक्ता वर्तन्ते सम सरित्तटे ॥१३॥
ॐ द्वापरयुगसन्तानः ९७ व्य पदः
फलमूख्दलहाराः सु्॑पम्वास्चनास्तथा । केष्ठपक्वाशनाश्चापि वर्तन्ते स्म॒ निराशया; ॥१५॥ ब्रह्रील्पराश्चापि प्वीरवस्कख्धारिः । अटाभस्मादियुक्ताश्च पणङुस्यादिगसिनः ॥१५॥ बरह्मचर्यं यथायोग्यं पालयन्ति व्रतानि च।
यज्ञोसवान् प्रकुर्वन्ति स्मोत्सवान् जानिनामपि ॥१६॥
एवे वै बतत॑मानास्ते जनेषु मूतलदिषु | स्थापयन्ति स्म वै ज्ञानं सकरम मोक्षसाधनम् ॥१७॥
भक्तिं स्मरन्ति नैवेते धर्म समाश्रयन्ति च। ततो वै चैकदा भक्तया पलल्याऽतिक्र्या पतिः ॥१८॥ धर्मदेवोऽधथितः पुष््यै निजायाः प्राणरक्चकः | कान्त रक्षक छोकानां पदीव्रतोऽस्ति वै मवान् ॥१९॥ तव॒पुष्टि प्रकुर्वन्ति क्षमायुराः कस्पकेऽत्र॒च । मम स्थानं न तत्राऽस्ति ग्रति यास्यामि वै ततः ।२०॥ मां विहाय तया नाथ न गन्तव्यं कदाचन| तव॒पुष्टिम॑म हानिरनैतद् चुक्तं कदाचन ॥२१॥ यथा पुष्टिम॑म स्याचच तथा पात्या तव प्रिया । अभ्रिया चेत् तवाऽहं वाऽस्रीति व्याग्या सदा खड ॥२२॥ येन मे मरणं शरेयःकरं स्यान्न तु जीवनम् | इयुक्तौ धमैदेवो वै शयोच क्षणमान्तरे ॥२३॥ मतिषु दि करता मिणैयामाक्ष तक्रतिम् । ययौ नारायणं विष्णु प्रस्रह्न सनातनम् ॥२५॥ अनादिभीकृष्णनारायणं मां पुरुषोत्तमम् । अक्षराख्ये परे धाञ्नि चागत्य च पुपूज माम् ॥२५॥ ्रार्थयद् मक्तिदेव्यास्व॒॒स्थापनार्थं क्षितौ इषः | परब्रह्म हरेक्ष्ण नारायण प्रेश्वर ॥२६॥ अय क्वे क्षितौ लेका धर्ममाच्परयणाः | कर्मकाण्डपराश्वापि मक्तिहीना विवेकिनः ।}२७॥ जडचेतनभेदज्ञः वकैवव्यार्था भवन्ति वै। उपासना न चैवास्ति नारायणस्य ते प्रमो ॥२८॥ अर््वागन्धोऽपि नैवाऽस्ति क्षमायां क्वापि हरेस्तव । तततशवार्वास्वरूपस्याऽहंणदुपसनादिकम् ॥२९॥
ग्वर्तयितुं भगवन् भक्तिं पोषयितुं तथा।
जीवयितुं मक्तिमेदान् प्रयासं वद माधव ॥३०॥
भत्वं प्राथ॑नां धर्मदेवस्य भक्तिपोषरिणीम् |
दुतं लक्षि! सदायुक्तयोगिनं हि सदाशिवम् ॥३१॥ ८
प्रेरयामास प्रथ्व्यां वै गन्तुं खण्डयितुं तथा] केवलं कर्मवादं च क्ञानवादं च केवलम् ॥२३२॥ भक्तिं विना निष्फले वै कर्मं ज्ञानं न मोक्षदम् । इत्येवसपदेार्थं प्रेषयामास शंकरम् ॥३३॥ स च मूमौ द्रुतं गत्वा दृषा लोकश्च कर्मंटान्। भक्ति्टीनान् क्ष्माघुरादीन् स्वयामास कौतुकम् ॥३४॥ दिगम्बरो युवा भूप्वोऽ्म्वखो मोहकविग्रहः। देव्या युक्तो हरः पुष्टौ ययौ क्माुस्लर्वयम् ॥३५॥
यत्र॒ वसन्ति स्वे ते कर्मठः क्मापुरादयः | तव्पल्यश्चापि तत्कन्याः कुमाराश्च दिजोद्धवाः ॥३६॥ कर्माः सर्व॑ एवैते मेदज्ञानपरा अपि। भक्तिहीना दिव्यहष्टिविदीना देहमानिनः ॥३७] कामक्रोधपराश्चापिं देवमाहम्यव्जिताः । योगिसाघुप्तिमादिमादहाप्म्यवर्जितास्तथा ॥३८॥ सातिथेयविहीनाथ ्राह्मदशा विवर्जिताः । संसारदृषियुक्ताश्च दोषभृद्धदयान्विताः ॥३९॥ एवंविधाः क्माख्रास्ते यत्र॒ वसन्ति संहताः । नरा नायो ्रामवासाः पर्णकुच्यादिवासिनः ॥४०॥
तताऽ्यं शोकरो नग्नो ययौ चेष्टं तु कामिनः। कुर्वन् गहं शं याति कन्यास्तथा कुमारकाः ॥५१॥ युवत्यश्च - तथा नार्यो मत्तं विरोक्य देहिनम्)
प्रमततं खुन्द्रं पुष्टं मोक तमनुद्रुताः ॥५२॥ मर्मवाक्यानि जगदुवीक्षयामायुरीशवरम् । कामुकं हस्मानाश्च चिक्षिपुधूलिकादिकम् ॥५३॥ काश्चित्तु ताडयामाुर्निम्बे दण्डयष्ठिभिः | मोहिताः कमाश्ुरपरन्योऽनुजग्मुर्भानवर्भिताः ॥४५॥ परः सुखालोमेन निन्यर्निजनङ्ंजके ।
विप्रा वीक्ष्य तथा श्रुत्वा करम॑काण्डपरायणाः ॥४५॥ मृषाविवेकष्वजिनोऽनुपेदद॑ननाय तम् | प्राप्य द्ण्दैवंटिभिश्च ताडवामाघुरत्यति ॥५४६॥ शेकरो युक्तयोग्येव दुःखं जानाति नैव इ। ताडनं बख्वेत् प्राप्य ममार पतितौ सवि ॥५५॥ शवीभूतोऽभवत् तत्र॒ श्वासं गहाति नैव दइ। समाधौ वतैते यद्वन्मृतो यथाऽमवन्तदा ॥४८॥ ते च सन्त्यज्य पतितं विप्राः स्वस्वाख्यान् ययुः] सती देवी ततः कुद्धा शाप तान् प्रताडकान् ॥५९॥ यतो मिथ्याज्ञानकरा विंवेकष्वजिनो द्विजाः) , आ्मसत्ताविद्ीनाश्च निजाऽक्ठतमानिनः ॥५०॥
५८
8 श्रीलक्ष्मीनारयणसंहिता ध
व
अकतत्वममोकतु्वं निध्यञ्चदरत्वमात्नि । अंद्मातरं न मन्वाना वागाडम्बरवेदिनः ॥५१॥ कमठ देहरूपाश्च कामक्रोधपरायणाः । योगिनां च सतां दिव्यमाहात्स्यस्याऽविद्स्तथा ॥ ५२॥ कामक्रियापरा यूं स्ववत्परेऽमिशचंकिनः ।
निर्दया ब्रहमहत्याका रृति यान्तु यधा हरः ॥५३॥ इति सत्वा व्वामिदिते खेटे खर्वट्के वने । क्मासुरा ` नख्गस्ति दुतं क्रमान्यरतिं ययुः ॥५४॥ वा णहे गदे जाता नरणां वसतिष्वपि। हाहाकारो महान् जातो विग्रावासेषु चाभितः ॥१५५॥ विरा सृतिं प्रयान्त्येव नयनाः प्रशापनात् | किं कर्तव्यं क्व॒ गन्तव्यं रक्चणा्थमिहाऽय वै ॥५६॥ नायो रुदन्ति परितो बाव्मः कन्था रुदन्तयपि | मानवाश्वापि संश्रुला रदन्ति च स्थले स्थले ॥"५७]] सआत्मभावविदहीनाश्च विवेकज्ञानवर्बिताः । वा्मात्र्ञानकर्तार मेदज्ञानविवजिताः ॥५८]} कमंटः करोघकामादिदोषयुक्ताः दयचान्विताः ] सव्र मानवे के कषितौ देरोषु वै तदा ॥५९॥ क्मासुरा गतमानाश्व गतासवोऽभर्वेस्तदा । दिनमध्ये तु स्वस्यां प्रथिन्यां कमले तदा ॥६०॥ कोस्यबदशवानां वै इमदानान्यभरवेस्तदा । गृहे णहे रावस्तत्र क्षणे. क्षणे प्रजायते ॥६१॥ कोपोऽयं कुश्चिदेवाऽपि मदत्तम इतिष्ियः | उन्ये जना भविप्रा्ा मेनिरे रर्वनादयकः ॥६२॥ यत्र॒ यत्राऽमवन् विप्राः कर्मठा भिननवादिनः। भक्तिहीनाश्च ते सवै शवतां भेजिरे तदा ॥६३॥ हाहाकारे तथा जाते नर॒ नार्योऽव्शोषिताः। आराधनां परेद्यस्य चक्रम परमात्मनः ॥६४॥ स्व॑ प्राणस्त्वं जीवनं च त्वं रक्षाकर माध] त्वं स्रीणां शरणं नाथ जीवयाऽस्मयतीन् जनान् ॥६५॥ ह्येवं स्तवनं श्रत्वा निपित्तं चागमे मम! अदं साकं त्वया लक्षि | चाययौ पुरुषोत्तमः ।६६॥
सुवं रधं शंखचक्रगदापद्मादिरोभितः । सव्णभूषाम्बरशाली दिव्यतेजोऽभिराजितः ॥६७॥ यत्र॒ हेर्दावश्वास्ते यत्र द्विजद्बास्तथा।
तत्र यद््यं॑मद्ूपं समाश्वास्य च योषितः ॥६८॥ तथा नरान् द्विजभिन्ानहं धैर्य परं ददौ। कर्मर ज्ञानकतरि त्रिवेकाचारवर्जिताः |६९॥
दष्कन्ञाना मक्तिहीनाः साध्वपराधकारिणः। सद्यः फठमिमे प्राघ्ताश्राऽविदिव्वाऽ्पराधिनः ॥७०॥ शष्कन्ञाने महस्पापं जञातुश्वानचारव्जिनः।
शायते यत् प्रोच्यतेऽपि नाचर्थते न धार्थते ॥७२१॥
त्पापचच्छं पार्थ नान्यद् भवति देदिनाम्। कर्मकाण्डरताश्वेमे बिवेकध्वजिनस्तथा ॥७२॥ रागद्वेषविहीनसं पाल्यन्ति न सर्वधा मारितस््ववधूतोऽये योगी विवेकर्वँश्च तैः ॥७३।। साधोर्भक्तिविहीनैश्च भृतिश्वामन्निता निजा। अथ ल्येका जना नार्थैः प्रचछुः परमेश्वरम् ॥७४॥ कथमेषा महापरिर्विटीयेत प्रयाधि नः।
अहं तदाऽवदं॑तेभ्यो ल्म | तसपूजनाय वै ॥७५॥ शवं त मारितं गत्वा पूजयन्तु प्रतिष्ठितम् । प्राणप्रतिष्ठा छर्वन्त॒ तन्मूर्ति पूजयन्त च ॥७६॥ घोडायपष्वरिै नैवेद्याप॑णसेबनैः । नीराजनादिभिश्वापि स्तवनैः पूजयन्त तम् ॥७७] तदा प्रयास्यति ध्वंसं मृत्योसपद्रवरूवयम् | श्रत्वा नार्यो नरश्चापि रूषाधिवेकवर्बिताः ॥७८॥ सवै नीत्वा सुसामग्री्न्दनीश्चतमाछिकाः । पूपदीपुनैवेयवस््रालंकारपाढुकाः ॥७९॥ आवाहनादिकं ` कृता प्रपूज्य सर्वस्तुभिः। पराणप्रतिष्ठं चक्रुस्ते मधूर्वाः स्रीनरादयः ॥८०॥ नीराजनं प्रचक्रुश्च तावच्छंसुः सचेतनः । भूत्वा नेते समुन्मिस्योत्थितोऽमवत् क्षणान्तरे ॥८१॥ नैवेचं च ददुस्तस्मै जल्पानं ददुस्ततः। हरस्तदा प्रसन्नश्चाऽभमवद् वरार्थमाह तान् ॥८२॥ स्वँ. तदाऽर्थयामाखुमतानां जीवनं पुनः| हरः ग्राह प्रपूञ्यैनां देवीं छन्धवा शभारिषरः ॥८२॥ जीवितास्ते भविष्यन्ति नान्यया ह कदाचन| अथ देवीं पुपूनुस्ते लक्षि! नार्यो नरास्तथा ॥८४॥
अर्थयामासुरेवाऽपि मतानां जीवनं पुनः शिवा प्राह यथा वात्र पूजिता शंकरान्विता ॥८५॥ तथा लक्ष्मीमिमां श्रीमन्नारावणसमन्विताम् ।
पूजयन्तु ततः सवै मृता यास्यन्ति जीवनम् ॥८६॥ इत्युक्ताश्च नरा नार्यः पुपरूर्म स्याऽन्वितम् ।
ततः सवे प्वोत्थिताश्वाऽपराधमृतिवर्बिताः | ८७॥ ते जीवं प्राप्य मां जीव्नारायणेति वै जगुः।
ख्यातिं प्रासतस्तदाऽनादिजीवन्नारायणोऽप्यहम् ॥८८॥
8 द्वापरयुगसन्तानः 8 ५९ पन नप ल ष्ट्य प्ट -ष्ट=
स्वया साकं मम मूर्तिं भक्तिनारायणास्मिकाम् । सवदा तततो भक्तया मत्प्ददीतया` जनाः ॥८९॥ सेवयामाुरत्वथं व्यक्त्वा दयुष्कं . विवेचनम् | कणकाण्डं च वै सर्व॑समर्पणास्मकं व्यधुः ९० शंकरस्तान् समस्तौश्चोपादिदे् मदर्पणम् सवंविधं कर्मकाण्डं मम भक्तयात्मकं ततः॥९९१॥ धर्मयुतं भक्तियुक्तं ज्ञानं ठ वेदनं मम ततः प्रवर्तितं तत्र कव्ये मोक्षप्रदं श्यम् ॥९२॥ भक्तैरुजीवनं जातं भक्तिमागः प्रवर्ितः। मूतैयो मम शंभोश्च सशक्तिकाश्च मूते ॥९३॥ ततस्तैजीवमापन्नैः स्थापिता दिता वथा पूनिताश्चापिं सर्वत्र मक्तिः पुष्टि जगाम दह् ॥९४॥ एवं शंभुः सतीयुक्तः कृत्वा कौवुकयुत्तमम् । स्थापयित्वा क्षितौ मूरतिपूजां भक्तिं तथोत्तमाम् ॥९५॥ यवावदृद्यतां चाऽह जीवनारायणः प्रः | त्वया साकं क्षितौ कब्पान्तकं कारमुवास ह ॥९६॥ इत्येवं शिवरज्ञीधि ! प्राकय्चं कीर्तितं मम। सनादिशरक्ष्णनारायणस्य परमात्मनः ॥९७॥ धर्मस्य मक्तिदुक्तस्योपाखनायाश्च पुष्टये । पूजाया मम॒ मूर्ते पूतश्च शक्रस्य च॥९८॥ नासीच्ल्गिं च तक्क्स्पे मूर्विरासीद्धरस्य वै। मम मूर्विस्तदैवासीन्नासीद्धिष्णुशिखा तदा ॥९९॥ एवं पूर्वौ त॒ यातं वेद्मयहं सर्वमेव तत्। स्मर खं मम पूजादि तदा प्राकस्यमित्थपि ॥१००॥ पठनाच्छरुवणाचास्य स्मरणाचिन्तनादपि । मम॒ पूजाफलं लक्षि! भवेदेव न षंशवः ॥१०९॥
इतिश्रीक््मीनारायणीयकदहितायां तृतीये द्वापरसन्वाने वेधस- ख्रयोविंदो व्र भक्तैः प्राथनयाऽनादिश्रीजीवनारायणस्व प्राकष्यं शंकरद्वारा मक्तिमार्गप्रवतैनं चेत्यादि निरूपणनामार्विश्योऽध्यायः ।] २० ॥
श्रीपुरुषोत्तम उवाच--
श्रु चं क्िवरलीभध्रि | प्राकय्वं चापरं मम।
चतुर्विरो वत्सरे च वेधसस्वारषैसंज्के ॥ १॥ कस्ये शततमे षष्ठे मनौ यथाऽमवत् पुरा]
तदानीं वेदषिद्रंसो ब्राह्मणा .. यतयस्तथा ॥२॥ देवताः ऋषयश्चापि पितरथाऽजनिर्मिवे । . सर्वमेधाप्मके यन्न. मिमि्मेश्चदाते ॥ २३॥
विषारास्तत्र स्वषाममवन् मत्परायणाः । कौदयोऽयं हरिः सेव्यश्चैकलो वापि युग्मकः॥४॥ निशुणो बा च्गुणो वा मूर्तो ह्यमूतं एव वा। सश्निरूपोऽथवाऽऽदिप्यस्वरूपो वाऽप्यरूपकः ॥ ५ ॥ अथ तत्र स्वयं ब्रह्य जगाद युगलसमकः। अन्ये महषयः ्हुशवैक एव परलरः॥६॥ देवाः ब्राहुः सगुणोऽयं यतयो निर्गुणः स्वयम् | सेवनीयो यथायोग्यो मूर्तिमानपरे जगुः ॥७॥ कर्मटाः प्राहुरेवाष्यं सेवनीयो ह्यमूत॑कः | अभिरूपो हरिः साक्षात् परे ग्रहं भास्करः ॥ ८ ॥ सेवनीयो त्रह्ममूतिश्वेव्येवं वादमाचरन् । निणैयो नैकरूपोऽभूत् तदा विष्णुर्जगाद इ॥९॥ दसुश्वायं यथा तस्मान् वदेनिनर्णय एव सः। शेभुः श्रुत्वा हरेवाक्यं प्रजगाद समाजनान् ॥१०॥ ध्यानं क्षणं प्रकुर्वन्व॒ स्वयं दास्यति निर्णयम् । इत्युक्तं राकरवाक्यं स्व॑मेधाऽष्वरे तदा ॥११॥ ध्यानम्रा समरवंश्च देवर्षिपित्रमानवाः | तावद् व्योम्नो दिव्यतेजोमयोऽद्रिः सश्ुपाययौ ॥१२॥ अव्याप्नोदस्बरं स्वं दिवं . भुवं दिगन्तरम् | तन्मध्ये सुविमानं चाऽक्षराऽभिधं मम प्रियम् ॥१३॥ अद्स्यत तदा रुक्मि} तत्राऽहं च त्वया सह । अनादिशीङ्कष्णनारायणोऽघंकमलातनुः ॥ ९४। परव्यक्चः पुरतस्तेषां ध्याने ततश्च गोचरः | अध रिखा शिरस्यास्तेऽ्थे श्रीकेशाधम्मिरः ॥१५॥ अर्धमाले सुतिल्कं व्वार्धभाले शुचनद्रकः। दक्षे क्ण कुण्डलं च वामे ङुण्डव्किरिमी ॥१६॥ दक्षे तु निर्मलं चूर्णं वामे नेन ठ कलकम् |. दक्षे इमश्रस्वथा रिक्ता नासा वामे सनित्थका | १७॥
दक्षं वक्षश्चोन्नतं च वामं स्तनसमन्वितम् दक्षहस्तौ शंखपक्रयुतौ सकटकाम्वितौ ॥१८॥ बामहस्तौ परद्ममालाश्रललब्यजनान्धितौ दक्षे श्रीवत्सचिहापे वमे मूत्यर्धकं च मे॥१९॥ दश्षोदरेऽध॑िवट यमि समोदगसता दक्षेऽधं मरङ्िगें च बामेऽ्ायोनिरिष्यपि ॥२०॥ दक्षेव्वेकी दहि दृषणो वामे ठ रपतमरन्थिका दश्तपादः सरमा चाऽरोमा वामः समुर्ज्वलः | नरवदीर्ध॑फणकः
नारी्बदूप्रस्वसत्फणः ॥२१॥
६० । ‰ श्रीखक्ष्मीनारायणसंहिता 8 लपन धद ष्पद प ट्य प्थप्यपष्टम
दश्षाधं द्थामसैन्द्यं वामार्भे कनकोञ्डवलम् ।
दक्षा पीतधौत्रादिस्व्ारषसुफुटान्वितम् ॥२२॥ वामार्धं कृश्ुकीश्ारीस्वणंमूकुटिकान्वितम् ॥ दश्षा्ध॑ नरभूषाल्यं ` वामं नारीविमूषणम् ॥२३॥ दक्षं पुंबख्षयुक्तं वामं नारीसुमादैवम् । एवं भूत्वा चैक एव तथापि द्विस्वरूपवान् ॥२४॥ प्रत्यक्षः युरतस्तेषामर्थश्रीरनरायणः ।
दध्युरते चान्तरे मां च तादशं द्रयेकरूपिणम् ॥२५॥ पुपू्मानवा देवाः ऋषयः पितरोऽपि माम् । ब्रह्माद्याः प्रार्थयामा्ख क्षितौ सदा वस ॥२६॥ एवमेवस्वरूपर््वं खोककल्याणदेतवे । ततोऽहं मोक्षदानद्रास्तदे मेरोस्तु पश्चिमे ॥२७॥ आध्वरे भूतले नित्यमवसं सर्वमोचरः आकस्पान्त परमेशः शिक्षयन् प्रतिंमाऽर्हृणम् ।॥२८॥ अनादिश्वीमदर्थश्रीश्वरनारायणः अरुः तथेव मन्दिरदौ च णहे ये च सर्वथा ॥२९]॥ मूर्तिैकविधा मेऽभूदुर्षभीरनरायणी । तथैवोपासना ध्यानं पूजनं वेषधारणम् ॥३०॥ सर्व॑ मे तादृ ह्यासीद् मक्तैः संसेषितं वपुः मदिच्छया मया क्षमि ! तत्र कल्पे तथा कृतम् ॥३१॥ धृतं रूपे थ्येष्टं वै यथाक्षरे धिशिष्टकम् ) अथ देवादयो मां च ततः परं तथाविधम् ॥३२॥ पूजयन्त्युपासयन्ति स्म च सुक्तिं व्रजन्ति ` च। इत्येवं मे तत्र॒ कंष्पे- प्राकय्यमुदितं तव ॥३३॥ इत्येवं स्मर युगैक्यं निजम्राकस्यमीश्वरि | | सर्वं जानाम्वहं रषिम | तथा नैकाऽवतारकान् \\३५॥ अथास्मरे चेतरन्मे च ग्राकय्यं प्रवदामि ते। पञ्चविरे -वेधसश्च ` धर्मास्ये वत्सरे तदा ॥३५॥ कस्ये पञ्चशते च्चये मनौ पितरगणः पुरा प्रभ्व्यामागत्य वंरोभ्यो जगदुः शआराद्धमोजनम् ॥२६॥ तत्तदंशेद्धवा खोक विद्यावन्तो व्यश्च तत्| श्रद्धया पिव्रसंषानदिश्य पिण्डादिकं ददुः ॥३७॥ ते स्वै ग्ितरधापि विनिर्गत्याऽ्देहिनः। प्रसारितकराभ्यां वै पिण्डान् प्रजगु्ुदा ॥२८॥ ग्रसन्नवदनाश्चापि समुज्ञयरुकरास्तथा ¦ नाम्य्वहश्यदेहाश्च पिण्डान् प्राप्यैव तस्थिरे ॥३९॥ करस्थमोजनाः स्वै एवमेव द्थिरास्तदा। असुज्ञाना अमर्वश्च मोना; शआन्ता निरुसुकाः 11४०॥
तदा वंशानविप्राचैरभुज्ञाना विलोकिताः । ृषटाश्च पितरः सवं कथं युङ्क्वे न॒वचार्पितम् ॥४६॥ ते प्राहुश्च हरेः प्रासादिकं नास्त्येतदेव यत् । तदभक्षयं सदाऽस्नाकं यतश्च वैष्णवा वयम् ॥४२॥
सथ वंद्याः प्रष्टवन्तः कथं प्रासादिकं भवेत् | यद्व॒ इश्यते तेव न चाऽस्ते च नरायणः 1४३॥ तदा ते पितरः प्राहुैरिसुक्तं जपन्विह । हरिस्त्वागत्य पिण्डादि पायसान्नं अरहीष्यति ॥४४॥ सथ ते हरिसृक्तेनाऽऽराधयन्मां तदा क्षणे अनादिश्चीङृष्णनाराय्े श्रीपुरुषोत्तमम्. ।1४५॥
अदं साकं तया लक्षि! पितृणां मक्तिरोधतः | परर्यक्षस्तच वेदयानामग्रे नाभ्यूध्वदेहवान् ॥४६॥ पिभिः सह तत्रैव निषद्य युक्तवान् पयः। पायसं चापि मिष्टान्नं फटे दलं च मूकम् ।४५७॥ त्वंच नारायणीश्नि | स्वनाभ्पूष्वंहदयवि्रह्या । श्रगास्ति मया साके भुक्तवती च पायसम् |४८ अथ ते पितरः स्वै जलान्नादिक्मेव व| प्रासादिकं मया द्त्तं भुक्तवन्तः युखोस्सुकाः ।४९ दृप्ताः सवै यथुञक्तवा ` पित्रलोकान् निजाख्यान् | अहं सञ्ञोऽभरवं॑ यावत्तावद् विप्रादिभिः क्षितौ ॥५० प्रार्थितौ निव्यवासार्थे नाभ्यष्वंदेहधारिभौ । अधंद्स्यौ दिव्यरूपौ सन्द्रौ सौम्यविग्रहौ ।५१ तथाऽसिवस्युचितं मत्वा स्थितवन्तौ सदा चितौ | आकस्पान्तं च - नाभ्यू्वर्धमूर्तिधारिमौ सदा ॥५२] मूर्तयश्चापि तादस्यो गहे वने च मन्दिरे), भ्यानेऽहैणे चोर्सवे चाऽभर्वेस्तथाऽधंविग्रहाः ॥५३॥ अनादिभीकृष्णनारायणः श्रीपुरुषोत्तमः। अनाद्यधेपिवनारायणास्यः प्रथितोऽमवम् ॥५४॥ स्मर क्षमि ¡ स्वया साकं मम मूर्तिं तद्ऽर्धिनीम् | अथाङन्येऽप्यवतारा मेऽमरव॑स्तदाऽपि कोष्शिः ॥५५॥ जानाम्यहं समस्तस्तान्नान्ये जानन्ति वै गतान् । सरणादूबन्दनाच्वापि अक्तिशक्तिपदान् छमाच् ॥५६॥ नाम्यधो मायिको भागो ` नारको जन्मसम्प्रदः। नाभपूर्ध्वं पावनो मागो मोक्षदो दितो मया ॥५७॥ अर्धोर्षवमूर्तिरूपेण तदा ज्ञानं तथाऽभवत्। एवं विज्ञाय सम्पूज्य याता धामाऽक्षरं जनाः ॥५८॥ अथ कक्ष्ये वेधसश्च षडिवदोऽनद्घवस्सरे | कस्ये सस्ते मनौ सतमेऽटं परेश्वरः ॥५९॥
% द्वापरयुगसन्तानः 8 ६१ [2 प्ट
प्राषिरासं प्ठक्षमध्येऽनादिष्छश्षनरायणः । मत्तथा वचात्यन्तिकं श्रेयश्चास्यन्तिकमवाप्स्यथ | तत्र॒ कले महाप्मानो च्यासमज्ञानपरायणाः ॥६०॥ इ्यक्तास्तेजगडुश्च कथं मक्तिविना हरिम् ॥७९॥ घन् वै साधवो धीरा नारायणपरायणाः । साक्षाद्धरि विना भक्तिः प्रेमसेवा कथं भवेत् । जटावस्कट्वस्राश्चा ऽयाचितान्नादिकाऽरनाः ॥६९॥ वयं चेत् तपसा पूताः पात्रमूताः स्म माधव ॥८०]॥ यदच्छलमयन्वुष्टा लोककद्थाणकारिणः । अस्मन्मध्ये समागत्य राश्चतिष्ट कृपाठ्व । यज्ञोपवीतयुक्ताश्च तिकान्वितविग्रहाः ॥६२॥ भक्ताः प्रियाश्च ते नित्यं यदर्थं चाम्बरे स्थितः ॥८१॥ कण्ठीमाखदिश्षोमाश्च प्यानमजनकारिणः । ` अहर्योऽपि भक्तपक्षी व्योपवाण्याऽपिं वत्सः | एकदा मिलिताः सवै विष्णुन्यास्तदे शछमे ॥६३॥ करोषि शासनं श्रेयःप्रदं मत्वा निंजाज्जनान् ॥८२॥ मक्त्यरण्ये तपोऽथ वै मक्तय्थं परमाप्मनः। यथा शब्देन च तथा स्वरूपेणाऽपि शाधि नः संवादं ते प्रचक्रुश्च परस्परं सुसंहताः ॥६४॥ प्रत्यक्षेण निजानस्मान् समानन्दय माधव ॥८३॥ तपरः शरेयःप्रदं कि वा मक्तिः श्रेवधप्रदा दिजाः। इ्युक्तोऽहमवर्दस्तान् भावयन्त समाहिताः यद्वोमयं मतं श्ेयशप्रदं चेडुत्तमं च॒ किम् ॥६५॥ प्रपि षासधनापाके भविष्यामि हि गोचरः ॥८४।॥ इवयेवं प्रक्षसारे च जाते कस्याणयोगिषु। अथ नारायणीभ्नि ! स्वभाग्यानि व्चोत्तमानि वै। षके प्राहुतपः श्रेष्ट प्ररे प्रानं तत्तथा ॥६६॥ मन्यमाना द्विजाश्च शतवर्षाणि संस्थिताः ॥८५॥ तपसा क्षीयते पापं पुण्यं प्रजायते श्भम् । आराधयन्तो देवेरोश्वरेशवरेश्वरेरम् । तेन भोगोपर्न्विश्च सर्म च मरणे क्षये ॥६७।। साधवस्ते निराशाश्च बरह्मायामात्रतस्सः !८६॥ ततो वै लौकिकं ब्रेयस्तपश्वान्ते न तत्तथा । ब्रह्मरूपा बरह्ममूताः प्टक्षछायासुपाध्रिताः तस्माद् भक्तिः परा श्रेष्ठ शरेयःपरदा हि शाश्वती ॥६८्। जेपुरनारायणं मां च मेदुमौ नामकीरतनैः ॥८७॥ ' अन्ये प्राहुः सकामा सा नाऽत्यन्तभ्रेवसः प्रदा । आनम दलस्यच्रदै्ु्मौ -मानसे य निष्कामा प्रेयसी शष्ठ परथरेयःप्रदा हि सा॥६९॥ गतेषु शतवष सतामम्यासिनां मम ॥८८ परे व्वाहूयंदि भक्तिर्निष्कामा कामनां विना । सन्तिघावमवं साक्षात् प्ठक्षमूसमाभितः | फल्हीना व्रथा खा हि प्रयासपात्ररूपिणी ॥७०॥ त्वया रश्प्या सहितः श्रीप्ठक्षनारायणः स्वयम् ॥८९॥ तस्मात् सकामा सा कायां स्वेष्टसत्फल्दायिनी । प्ठश्चस्तम्बे गर्भ॑भागे दिव्ये तेजोऽभिमिभिते इत्येवं बदमानेषु महर्षिषु तदा इषः ॥७१॥ सावकाश चिदाकाशे प्टक्षव्रह्मणि संस्थितः ॥९०॥ धर्मदो विप्ररूपः समाजस्थोऽत्रवीदिदम् । वामे साकं त्वया प्च चतु्थुजो नरायणः सवेषामन्तरात्मा यः ` स्व॑साक्षी विराजते ॥७२॥ अनादिश्रीङष्णनारायणोऽहं पुरुषोत्तमः ॥९१॥ स॒ देवोऽ्न द्रूमे प्टक्षमये धम्य विराजते | स्वेच्छयैव समुद्भूतः साधुवाञ्च्छाप्रपूतये तस्य पूजां म्रकृतवैव प्रशभारोऽत्र पिप्पले ॥७३॥ शंखचक्रगदापदयस्वसितिकध्वजच्रूख्वान् ॥९२॥ म्यसनीयश्वोत्तरं च तस्स्थः क्ष्णः प्रदास्यति । स्व॑दिव्याभरणश्च स्व्णसूकुटङुण्डलः दरत्येवं स्वेकमव्यं वै छृत्वा महषयस्तदा ॥७४॥ दिव्यचम्पकवर्गांभो दिव्याम्बरधरस्तथा ॥९३॥ पिप्पलं त्र सम्पूज्याऽश्रावयन् परमेश्वरम् । दिव्यतेजोभिसंव्याप्तो युगखात्मा परेश्वरः किमप्यन्तं परं श्रेयस्तपो भक्तिश्च वा प्रमो ॥७५॥ साखिवच्छापूरकस्तचच प्रत्यक्षः श्रेयं प्रदः ॥९४॥ इति संश्राव्य तस्थुश्च वर्ध॑तं तपोऽन्विताः। अथ दिव्यनयनास्ते व्यपदयन्मां द्रुमान्तरे । तथाऽपि लन्वन्तो नोत्तरं प्ठक्षात्तपोधनाः ॥७६॥ दिन्य्हाम्बरे तत्र॒ दुमाऽभिन्नं पुस॒त्तमम् ॥९५॥ तावद् व्योमगिरा देवः परेश्वरो जगाद तान् । नेमुशचक्रदंष्डवच वष्टु परमेश्वरम् । तपसा न मवेच्छरेय आत्यन्तिकं तपोधनाः ॥७७॥ पुपूनस्ततचर मिचतिश्वोपचारादिमित्तदा ॥९६॥ आराधयन्तु मां ग्रह्यपरमं सर्वसाक्षिणम् । स्तेहभक्तया सदा मेजुर्मा प्रस्य च मण्डले।
निष्काममक्त्या तष्टोऽदं मवामि सततं द्विजाः ॥५८] इयेवं सर्वलोकानां श्रेयःप्रदोऽमवें प्रि ॥९७॥
६२ क श्रीख्ष्मीनारायणसंहिता &
अनादिश्रीङ्ष्णनारायणः स्वयं सनातनः । पुखषोतच्तम एवाऽहं स्वेच्छया साघुमण्टले ॥९८॥ अनादिशरीप्लक्षनारायगात्मा ्ाऽ्मवं स्थितः|
(न
वेद्मधहं सव॑मेवेति स्मर स्वं प्ठक्षवासिनीम् |९९॥ तव मूर्ति छभां रक्षमीस्वरूपिणीं सनातनीम् अन्येऽपि चावतारा मेऽमवम् रातसदख्शः ॥१००॥ दश्वा नापि जानन्ति इतः चराश्च मानवाः पटनाच्छरवणाद्स्य आवणोारस्मरणादपि ॥ १०१॥ सेवनाप्लक्षवाविन्यस्ते च मे सेवनादपि) भुक्तिश्वापि मवेन्मुक्तिसक्तिः श्रेष्ठा च वै मवेत् ॥१०२॥ पिष्पलश्री स्व्च॑येद् यः पिप्पके श्रीनरायणम् । तस्य ख्ष्छप्यां सनपायो मोक्षाऽवापिघरंवा मवेत् ॥१०३॥
दतिश्रीटक्ष्मीनायथगणी्रसंहितायां तृतीये द्ापरन्ताने वेधस श्रतर्विरो व्सरेऽनादिश्चीमदर्श्रीशनासवणस्य, पञ्चविरो वत्सरेऽनादिशरीमदर्षपितृनारावणस्य, षड्विंो व्सरे प्वाऽनादिशीप्ठष्षनारायणस्य प्राकय्यमित्यादि- निरूपणनामेकर्विंदातितमोऽध्यायः ॥ २१ ॥
॥
श्रीपुरुषोत्तम उवाच--
श्रृ नारायणीभि | त्वं प्राकथ्यं ममं चापरम् । अद्षाख्ये वेधसश्च ससर्विदो त॒ वस्सरे॥ १॥ कस्ये व्वलुमशाते मनौ व्रती भूतटेऽभवन् । भूसुरा यज्कर्तारशक्रस्ते चाध्वरान् बहून् ।। २॥ अथिदोघ्रं दर्शहोमं पूर्णमासं प्रयाजकम् । सिष्टङचजनं . पित्रयज्ञं च. वैश्वदैवतम् ॥३॥ ्ामोस्यं साक्मेधं सोमं वचाप्रायणेषटिकम् | अवमृष्टं तथा वचातिसत्रं बाज्ञपेयकम् ॥ ४॥ अचिष्टोमं त्था सौत्रामणिं च राजसूचकम् | अश्वमेधं सर्वमेधं पुमेधं च सवान् बहून् ॥५॥ बरृहस्पतिखवं वैश्यसवं . सोमसवं ` तथा | गोसवं ब्राह्मणसवं तथौद्नसवं द्मम् || ६ ॥ परथिसवं मर्सस्तोमं पुत्रिं च ` तथाऽपरान् । यज्ञान् ` व्यघुश्ैकदा ते प्रारेमिरे वरमेघकम् ॥७॥ पञ्चाहं ‰ तत्र वै यके द्रयूनद्विशतपूरषान् । देवताभ्यो हि विधिनोपाङ्कत्य च ततः परम् ।॥८॥ पुरुषाणां विशसनं कमारेभिरे द्विजाः| ` वधार्थं इवनार्थं च भ्रान्तस्तत्वविदो द्विजाः ॥ ९॥
श्ण नारायणीभि ! स्वं ये दपरावश्वाऽभवन् | न्यूनद्वादशनर्षास्ति यज्ञोपवीतधारिणः ॥१०॥ भक्ता सभक विम्राद्या आसन् यज्चा्धकल्पिताः । तत्रैकसत्वमवद् योगी मम॒ भक्तिपरायणः | १९॥ काल्मावाचसंगी च देहादौ निखृद्यो नरः छभ्रव्णैः सुन्द्राऽऽख्यः कोमलो सुदश्डनमुखः ॥१२॥ पावितः. प्रथमो वि्रैरुपाङ्तः समा्टतः। विद्यखनस्य शाखायां यथाविधि समन्वितः ॥१३॥ नारायणहरे कष्णान्तराप्मन्नितिमानसः भात्मनिवेदनो नित्य मदर्थसर्वचेष्टकः ॥ १४॥ एतादश मम भक्तं ज्ञास्वा विशसनार्थकम् तूण वाहं समायातः पद्ये विदा्नण्दे ॥ १५॥ अहश्यः कमंडानां वै दृश्यो मक्तस्य मे तदा। सदश्यीकत्य मद्धक्तं स्थितोऽहं त्स्थले स्फुटः ॥१६॥ तदाकार मौनश्च भक्तरसता्थमित्यपि । श्रान्तिनाशार्थमेवापि ईिसायाश्च विच्छित्तये ॥ १७॥ घर्मरक्षार्थसेवापि मृषाक्मविषछिचये । विप्रेभ्यो यथार्थ॑ताप्रदृ्ये ॥१८॥ तामसानां पापकर्मनाशार्थ शसनाल्ये । प्राविरासं तदा लक्षि! प्रस्यश्चः स्वीयरक्षकः ॥१९॥ अथ ते यागदीश्चा्ता द्विजा मन्नान् जरुस्तदा।
बोधदारनार्थ
प्ोक्च स्व॑ युविधिना पूरुषं मां प्रजगुः ॥२०॥ मुखबन्धे निद॑याश्च परचक्रुय॑वप्ूरणैः । वृषणौ मर्दयामाखुदकेदयामाखरुप्छुकाः ॥२१॥
जीवतो मे ्रमयुक्ता भ्रान्त्यासममविधिना खलाः]
विशसनं प्रषवकृश्च तदाऽहं पापिनार्रत् ॥२२॥। कर्विताभ्यां वृषणाभ्यां वच्राऽभ्माभ्यां ठ सत्वरम् । कर्मटानां कपालानि वरह्मरन्प्राण्यताडयम् ॥२३॥ वच्रमगिनिभाभ्यां साभ्यां प्रताडिता दिजाः जग्वदश्वापि ममर्च मिन्नमूर्घकपालकाः |॥२४।। सहृखशः समुसन्ना मदन्तो वुंटाश्च ते मदाशिदखास्वरूपाश्च ्रख्यानल्स्निमाः ॥ २५॥ दाहयामाघरेवेमे पएरष्वीं . नमश्च तारकान् भेदथामासुरेवेमे गरप्रायास्तदाऽखिलम् ॥२६॥ नाशयामायुः पर्ति . यत्तं यञ्चीयकान्यपिं हाहाकारो . महाज्ञातः स्वगंपरख्यवाहकः || २७] एथिव्यां पत्तनानां च द्यन्ति बहु्डयः
अरण्यानि , चाषेवासा दह्यन्ति वृषणानलात् ।२८॥
न न क
कः द्वापरयुगस्न्तानः 8 ९३ [2
शाखा रामा आवसथा दश्वास्तैवृंषणानेः। अथ विप्रा जीववन्तः प्रर्थयाञ्क्रिरे सुरान् ॥२९॥ रक्चयन्त॒ सुराश्रास्मान् मृष्युुखसमाद्रतान् । प्रायश्चित्तं करियामो स्युक्रमादेरबन्तु नः।)३०॥ नैवं पुनः करिष्यामो भ्रान्ति त्यक्ष्याम एव नः।
रक्ष रक्च कृपापारावारपारीणमाधव | ॥२१॥ इत्येवं ग्रियमाणस्ते निपेतुः पादयोरहैरेः। मन्ियुक्तास्तदा यन्ञाधिदेवा जगदुर्िजान् ॥३२॥
दाखायां उषरणाभ्यां वै तयोर््रामा हि निर्ग॑ताः। दिव्या दिव्यचमत्काराः शालग्रामा हि ते हरेः ॥३३॥ मक्तरक्चाकृतेऽनादिक्ष्णनारायणः स्वयम् । उपस्थितः शासितुं वः पुंपश्चरूपवान् हरिः ।।३४॥ तस्य खिमे दृषणा वै साल्मरामा भवन्ति हि। अग्निरूपा वञ्रल्णः सास्तारो मवतां द्विजाः |२३५॥
थूयमकार्थकरणा हसाभ्नन्ता विमार्मगाः ।
देवानां नो इव्यमिष्टं म मांसं वै कंदाचन |} ३६॥ पायसान्नं॒चेष्टतमं तेन कुर्वन चाऽष्वरान् । फाटानि दाकयश्चापि बीजानि कमटानि च |३७॥
कणा त्रीहिथवाश्चापि शाख्यश्च दखनि च| तिला मिष्ठन्नमपि च मधु रसाश्च शोभनाः ॥३८॥ समिधश्च पिया नित्यं देवानां न द॒ मांसकम् । दविजा भ्रान्ता भवन्तो वै ईहिखां कुर्वन्त मा विह ॥३९॥ वये पनि्रा देगा मा द्यञ्द्रे योजयन्व॒ नः। पापफटं द॒ वै दुःखं मवतां तद् मरिष्यति ॥४०॥ पुस्वप्रणाशनं चच्वाऽध्वरेऽनुष्ठैयते द्विजाः । मवद्धिः स्वस्य पुंस्वस्य विनाश्यः क्रियते दिवि ॥४१।
स्वर्गस्यापि विनाशो बो द्दिसादोषेण जायते। व्यं शद्धिविहीनाश्च मांसदोषेण चाऽष्वरे ॥४२॥ प्रायध्ित्तीयकर्माणोः भविष्यामो द्विजास्तिह । स्वै प्रायधित्तकर्मं व्व्ृत्वा स्वस्वमन्दिरम् ॥४३॥ संप्रवेष्टमदक्त॒ हि र्हिसां ऊर्बन्द नो ततः। शाल्ग्राममहाग्तेश्च गरान्तिर्यथा मवेदिह ॥४५॥ तथा विष्णु हरिं कृष्णं नारायणं परेश्वरम् । आराधयामस्वत्रैव सुरर्षिपिव्रमानवाः ॥४५॥ स्वयमेव हरिथाग्नेः क्षान्ति तत्र करिष्यति । सयं चाऽ्टृषणो देवो नारायणः स्वयं नरः ॥४६॥ मवद्धिहोमकारयार्भं योजितः संसछृतसिवह । तमेनं परपमासमानं शरणं सप्पतन्तु॒ च ॥४७॥
सं हि रक्षां रक्षको वै क्षमां इत्वा करिष्यति इदयुक्तासते षरा ॒लकषिमि ! तदा वषटुरीश्वरः ।४८॥ पिततये मानवा विप्रा मामेवाघ्दृषणं हर्मि]
स्वं परह्य मवान् मूलश्रीपुरुषोत्तमः ॥४९॥ एकमेवाऽद्वितीयस्सव । सवैश्वरपरेशवरः । स्वमेवाऽक्षसमुक्तानामक्षरस्याऽपि कोरणम् ॥५०॥ अवताराऽवताराणां कारणं शक्तिसञ्जुषाम् |
शक्तीनां कारणं सर्वेश्वरं कारणं मवान् ॥५१॥ यज्ञानां कारणं त्वं च मन्त्राणां कारणे भवान्) विधीनां च निधीनां च द्रव्याणां कारणं भवान् ॥५२॥ सर्वेषां कर्मकाण्डानां देवानां कारणं भवान् । कर्ता प्रेरयिता त्वं च वेत्ता वृिस्ूवमेव च ॥५२॥ द्विजाश्च कर्म॑डाश्चापि यजमानस्त्वमेब च| द्रव्याणि सर्वह्यानि स्वमेव भगवन्नपि ॥५५४}) सर्थज्ञानं विवे्लोनं मम्वज्ञानं च वैदिकम् । त्वां विना च क्रियाज्ञानं कोऽन्यो दुर्शयिहं क्षमः ॥५५॥ क्षमां कृत्वा दरे नाथ दद्यमानं जगत् विवह ।
रश्च रश्च कृपासिन्धोऽपसारधोश्च क्षमख नः ॥५६॥ अज्ञातमन्वतखाश्च वयं विद्वनं ठ यत्) क्ुतवन्तो नरस्यैतत् क्षमस्व कृपया प्रभो ॥५७॥
अ्ञानिनामपराधान् क्षमन्ते ज्ञानिनो जनाः] त्वं पिता जननी रक्षाकये , विज्ञो मदेश्वरः ॥५८] त्वं॑ म्रः सर्वकतां च सर्वशास्ता स॒खप्रदः। यथार्थबोधकश्चासि शाधि नः पुरुषोत्तम ॥५९॥ एते व्वच्छरणं प्राप्ताश्लाहि नः शरणागतान् । ह्येवं प्रार्थितश्याऽहं तदा रुक्मि ! पुस्तमः ॥६०॥ उपादिदेशच तान् सर्वान् वेदार्थं मम भाषितम् |
दिजतवं दयया श्रेयोविधानेनाप्यर्हिसया ॥६६॥) छद्धधा भक्तया रागद्रेषरािवयेन यजायत | अलोमेनाऽप्यकामिनाश्तृष्णया तपसा तथा ॥६२।)
सदा्वारेण धर्मेण सन्तोषेण प्रजायते सस्येन दैवव्रृस्या चेश्वसर्पणेन विप्रता ॥६३॥ अद्रोदेणाऽभयदानमोक्षदानेन जायते
तद् ब्रह्मण्यं विद्या च वेदेनाऽधिप्रकाशते ॥६४॥ प्राप्य तद् द्रोहकरणं द्विजानां दृष एव न।
हिसा द्रोहो महानत्र स्वगमोक्षनिरोधङत् ॥६५॥ परदुखकरश्ात्मा दुखं युक्तेऽपि तादृशम् जीवतः शसने. दुःखमपारं तत्न जायते ॥६६॥
(3) छ श्रीरक्ष्मीनारायणसंहिता $ प्य नन द पय "८ अ ८ [न
एवं दुभ्खं प्रदायैव धर्मोऽधर्मःवम्च्छति अन्यच्चापि च विग्रद्राः श्व्बन्तु सुविवेकवत् |६७।॥ यद्धं॒॑स्वादुः खगन्धं च परमान्नं रखे गतम् |
उच्छिष्टं जायते तनूदरे मटत्वमरच्छति ॥६८॥ तद्विकायः पेरिकामांसावा मरस्वरूपिणः , देवादिभिः कथं सत्वमयेः छुद्वैः सुधाद्नैः ।॥६९॥
खुज्यन्ते तादृशं ॒विप्रा विष्वारयन्तु ताच्िकम् ¦
तामस्यो मक्षिका यत्र व्याक्कुखिता भवन्ति हि ।॥७०॥] अद्ध चापि दुर्गन्धं तामसं मलिनं हि तत् | कथं देवा द्विजास्तव समिच्छेयुर्दिं भोजनम् ।७१॥ दुग्धं सुगन्धं श्रेष्ठं वै रसास्मकं घृतान्वितम् । साखिका यत् समिच्छन्ति पवित्रं भोजनं पयः ॥५७२॥ मक्षिका यत् समिच्छन्ति सुगन्धं मिष्टवं मधु| रसोश्चि विविधान् मिषटोस्तान् समिच्छन्ति देवताः ॥७३॥ तस्मार्दधिसास्मकं यकं मा कुर्वन्तु द्विजोत्तमाः। पद्यलां बन्धनं संज्पनं विशसनं तथा ॥७४॥ वपोद्धरणं दोमादि स्वं॑रदिसात्मकं हि तत् । ईसा क्वापि न वै कायां चेवयेवं वैदिकी शरुतिः ॥७५॥ सर्वापै्णं हरौ कार्ये चेति मे वैदिकी श्रुतिः। प्नं पुष्पं फं तोयं वक्त्रं गहं धनं सुतः ॥७६॥ सुता प्रती पतिर्गौश्च क्षेच्रं सम्पत् स्वयं तथा। नारायणाय दातव्ये चेत्येवं वैदिकी श्रतिः ॥५७॥ नारायणात्मना ध्याता कृत्वा नारायणेऽपणम् | यथार्दुपयोक्तव्यं न द घातो विधौयते ॥७८॥ उपाक्व्यैव तु तच्चदेवताभ्यो यथाऽर्पितस् । स्व॑ प्रासादिकं कत्वा योक्तव्यं वैष्णवो ` इषः ॥७९॥ स्व॑ नारायणस्येति ध्यात्वैवं च ततः परम् । अद्दीतव्यं नान्ययेति सव॑ स्वं ` प्राषयेद्धरौ ॥८०॥ चैद्यसषे ष्वुर्वंषख्रीपश्चश्च तथाऽर्पितः । उत्खष्टग्यो दरेः सा च मोक्तव्या नैव सर्वथा ॥८१॥ पूजनीथा देविका सा ` चेति वै वैदिकी शरुतिः। गोसवेऽपि तथा ` गावोऽर्प॑गीयाः परमेश्वरे ॥८२॥ दश्षिणाश्वाञ्युतसंख्यागावो - मताः प्रपूजिताः उस्छष्टव्याः पूलनीयाः दातव्या मरह्स्तोमेऽपिः ` च . ससदशापि सुंपवस्तथाऽस्पष्टगर्भा खीपदवश्चाप॑णीयाः साधवस्ते. तथा.
पञ्चवत्सराः ।
वर्षवयाप्मकाः ॥८४॥) परात्मनि ।
मवेयुग्रहबोधदाः ॥८५॥
परमेश साध्व्यो
इुम्धखन्धये ॥८३॥ -
ग्रथमे व्व द्वितीये च तृतीये वत्सरेऽपि च। चतुथं पञ्चमे वपे तयातंख्या नराः स्यः ॥८६॥ स्यागाश्रमे प्रदातव्या अच्युतगोच्रका इतिं । वैष्णवास्ते प्रकर्त॑म्या इत्येवं वैदिकी श्रुतिः ॥८७॥ अश्वमेचेऽपि दैवः स॒ मोपयोक्त्य एव॒ ह। अश्वो योऽर्पित एवाऽपि देवाय देवतायनः ॥८८॥ ङुष्माण्डाख्यं फलं देयं वह्ये देवताजुपे
पुरोडाः प्रदातव्याश्चरोऽपिं यथोचितम् ॥८९॥ एवमेतन्न सन्देहो विवियो ब्राह्मैरिह।
वेदवक्ताऽप्यहं चाऽस्मि यनज्ञामाऽप्यहमेव च ॥९०॥ मन्बेऽहमेव तिष्ठामि हार्द विदन्त मे द्विजाः।
प्रतिकणं सम््र्गन्वु हन्तव्यो जअन्बुरेव न ॥९१। पूजनं मे व्रषणयथोः दालग्रामस्वरूपयोः कुर्वन्त तेन शान्ति भविष्यत्यनल्स्य हं ॥९२॥ नान्यथा स्यादबनिश्चान्तिजजगद् मस्मीमविष्यति ।
शाकु कर्तितौ मे वै व्रषणौ पुस््वसंग्तौ ॥९३॥)
ताभ्यां आमाः समूहाश्रोखन्नाः कोस्यदंदाधिकाः । शाख्म्रामा हि ते सर्वे मर्स्वरूपा मदात्मकाः ॥९४। जगद्धस्मक्यः स्वै तानर्च॑यन्तु वै द्विजाः|
इत्युक्ताः क्मारः सवै बहुभिश्योपचारकैः ॥९५॥ वैष्णवैः साममन्वैश्च पुसूक्तैश्च पुनः पुनः